भूमि अधिग्रहणकर्तार: कस्यामपि परिस्थितौ न परित्याज्या:-सीएम

गोरखपुर/वार्ताहर:। गोरखपुर। मुख्यमन्त्री योगी आदित्यनाथः अधिकारिभ्यः कठोरनिर्देशं दत्तवान् यत् कस्यचित् भूमिं अवैधरूपेण अतिक्रमणं कुर्वन्तः भूमिमाफिया, दुर्बलानाम् उन्मूलनं कुर्वन्तः उत्पीडकाः च कस्यापि परिस्थितौ न मुक्ताः भवेयुः। शून्य सहिष्णुतायाः नीतिं अनुसृत्य तेषां विरुद्धं कठोरतमं कानूनी कार्रवाई करणीयम्। अन्यायः केनापि न अनुमन्यते इति सर्वकारेण संकल्पः कृतः। मुख्यमन्त्री भूमिहरण प्रकरणेषु तत्कालं कार्यवाही कर्तुं निर्देशं दत्तवान्। शनिवासरे प्रातः गोरखनाथमन्दिरे आयोजिते सार्वजनिक दर्शने सीएम योगी जनसमस्या श्रावणं। वर्षाकारणात् सः स्वयमेव मन्दिरसङ्कुलस्य महन्त दिग्विजयनाथ स्मृति भवने ये जनाः कुर्सीषु उपविष्टाः आसन् तेषां समीपं गत्वा एकैकं, सर्वेषां समस्याः शिथिलतया श्रुतवान्। अस्मिन् काले सः प्रायः ४०० जनान् मिलित्वा सर्वेभ्यः आश्वासनं दत्तवान् यत् तस्य जीवने कस्यचित् अन्यायः न भविष्यति इति। सर्वाणि आवेदनपत्राणि सम्बन्धिताधिकारिभ्यः निर्दिश्य शीघ्रं सन्तोष जनकं च निष्कासनं कर्तुं निर्देशान् दत्त्वा प्रत्येकस्य पीडितस्य समस्यानां समाधानार्थं सर्वकारः दृढनिश्चयः इति जनान् आश्वासितवान्। सर्वेषां न्यायः प्राप्स्यति सर्वेषां दुःखानि च निवृत्तानि भविष्यन्ति। अन्यजिल्हेभ्यः जनाः अपि सार्वजनिक दर्शनार्थम् आगच्छन्तिस्म। ये महिलाः मुख्याधिकारीं मिलित्वा स्वसमस्यां प्रकटितवन्तः तेषां संख्या पुरुषाणाम् अपेक्षया बहु अधिका आसीत्।
जनतादर्शने केचन महिलाः भूमिमाफियाभिः, उत्पीडकैः च भूमिहरणस्य शिकायतां कृतवन्तः। अस्मिन् विषये मुख्यमन्त्री अवदत् यत् भूमि माफियाभ्यः उपयुक्तः पाठः पाठितः भविष्यति। तस्य शासनकाले कोऽपि दुर्बलं दरिद्रं वा उन्मूलितुं न शक्नोति। मुख्यमन्त्री समीपस्थं प्रशासनं, पुलिस अधिकारिणं च बलात् भूमिं कब्जं कुर्वतां जनानां पहिचानं कृत्वा तेषां विरुद्धं कठोरकानूनीकार्याणि कर्तुं निर्देशं दत्तवान्। एतत् सुनिश्चितं कर्तव्यं यत् कोऽपि उत्पीडकः, माफिया, अपराधी वा कस्यचित् भूमिं ग्रहीतुं न शक्नोति। अनेके जनाः सार्वजनिक दर्शने मुख्यमन्त्रिणः समक्षं चिकित्सायाः आर्थिकसहायतां याचयन्तःआगताःआसन्। सीएमयोगी तस्मै आश्वासनं दत्तवान् यत् सर्वकारः चिकित्सायाम् पूर्णतया साहाय्यं करिष्यति। तेषां आवेदनपत्राणि अधिकारिभ्यः समर्प्य मुख्यमन्त्री निर्देशं दत्तवान् यत् चिकित्सा सम्बद्धा अनुमानप्रक्रिया यथाशीघ्रं सम्पन्नं कृत्वा सर्वकाराय उपलभ्यते। सी.एम. जनता दर्शने मुख्यमन्त्री योगी आदित्यनाथः अधिकारिभ्यः कुण्ठित निर्देशं दत्त्वा जनसमस्यानासमाधानंकर्तुंविलम्बः अक्षम्यः भविष्यति इतिअवदत्। प्रत्येकस्यव्यक्तिस्य समस्यायाः न्यायपूर्णं न्याय्यं च समाधानं पूर्ण प्रतिबद्धता पारदर्शितायाः च प्रशासनस्य सर्वोच्च प्राथमिकता अस्ति तथा च अस्मिन् किमपि प्रकारस्य लापरवाही न सह्यते। अधिकारिणः अत्यन्तं संवेदन शीलतया जनानां समस्याः श्रोतव्याः तथा च गुणवत्ता पूर्णं, शीघ्रं समाधानं सुनिश्चितं कुर्वन्तु। अस्मिन् काले पुलिस-राजस्व-सम्बद्धानां शिकायतांविषये मुख्यमन्त्री अवदत् यत् अधिकारिभिः समस्यायाः समाधानं मण्डलस्तरस्य एव सुनिश्चितं कर्तव्यं येन जनानां चिन्ता न भवति। कठोरस्वरेण सः अवदत् यत् असंवेदनशीलाः प्रमादीः च अधिकारिणः सर्वथा न सहन्ते इति।

  • editor

    Related Posts

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    लखनऊ । मुख्यमन्त्री योगी आदित्य नाथः जनान् आह्वानं कृत्वा अवदत् यत् भारतस्य यूपी-देशस्य च भविष्यं किं भवेत् इति अस्माभिः निर्णयःकर्तव्यःअस्माभिः अस्माकं युवानां सज्जीकरणं कर्तव्यं, यतः वयं यस्मिन् दिशि जीवामः तस्मिन्…

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    हरिकृष्ण शुक्ल/देहरादून। मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन उक्तं यत् हरिद्वारनगरे कुम्भमेला २०२७ इत्यस्य भव्यकार्यक्रमस्य सर्वाणि सज्जताः समये एव करणीयाः, स्थायिप्रकृतयः कार्याणि अक्टोबर् २०२६ यावत् सम्पन्नानि भवेयुः।कार्याणि प्राथमिकतायाः आधारेण वर्गीकृत्य सम्पन्नानि भवेयुः।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • September 3, 2025
    • 3 views
    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    • By editor
    • September 3, 2025
    • 4 views
    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    • By editor
    • September 3, 2025
    • 3 views
    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    • By editor
    • September 3, 2025
    • 3 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    • By editor
    • September 3, 2025
    • 4 views
    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    • By editor
    • September 3, 2025
    • 4 views
    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    You cannot copy content of this page