
लखनऊ/वार्ताहर:। योगीसर्वकारः राज्यस्य सर्वेषु राशन दुकानेषु ई-पीओएस-उपकरणानाम् प्रसारण प्रक्रियायाः त्वरिततां कर्तुं गच्छति। योगीसर्वकारस्य निर्देशानुसारं खाद्य-नागरिक-आपूर्ति-विभागेन तस्य निगरानीयस्य सॉफ्टवेयर-विकासस्य दायित्वं उत्तर प्रदेश-विकास-प्रणाली-निगम-लिमिटेड् इत्यस्मै न्यस्तम् अस्ति। अस्मिन्क्रमे यूपीडेस्को इत्यनेन एकस्याः एजेन्सी-नियुक्तेःप्रक्रिया आरब्धा यत् राज्यस्य सर्वाणि राशन-दुकानानि ई-पीओएस-यन्त्रैः सुसज्जीकरणस्य प्रक्रियां सुनिश्चितं करिष्यति तथा च तस्य स्वचालनं नियमितनिरीक्षणं च सुनिश्चितं करिष्यति।
राशन-दुकानेषु ईडब्ल्यूएस-इत्यनेन सुसज्जितानि ई-पीओएस-यन्त्राणि स्थापितानि भविष्यन्ति-योगी सर्वकारस्य योजनानुसारं राशनदुकानानां स्वचालनस्य प्रक्रिया या पूर्णा भवितुम् अर्हति, सा एजेन्सी उपडेस्कोद्वारा निर्धारितस्य अनन्तरं त्वरिता भविष्यति। प्रक्रियां आरभ्य यूपीडेस्को इत्यनेन एम्पेनेल् एजेन्सीभ्यः आवेदन पत्राणि आमन्त्रितानि सन्ति। उल्लेखनीयं यत् यस्य एजेन्सी कृते एतत् कार्यं आवंटितं भविष्यति, तस्य कृते न केवलं राज्यस्य सर्वेषु राशन-दुकानेषु इलेक्ट्रॉनिक-विक्रय-बिन्दु-यन्त्राणिस्थापितानि इति सुनिश्चितं कर्तव्यं भविष्यति, अपितु तस्य रूपरेखा अपि स्थापयितव्या भविष्यति। तस्य संचालनं, अनुरक्षणं, नियमित निरीक्षणं च एजन्सीद्वारा सुनिश्चितं भविष्यति। राशन-दुकानेषु स्थापिताः ई-पीओएस-यन्त्राणि इलेक्ट्रॉनिक-तौल-परिमाणस्य आधारेण भविष्यन्ति।
सॉफ्टवेयरविकासद्वारा नियमितनिरीक्षणं सुनिश्चितं भविष्यति-राज्यस्य सर्वेषु राशन-दुकानेषु ई-पीओएस-यन्त्राणां स्थापनां स्वचालनं च कृत्वा तेषां नियमितनिरीक्षणार्थं विशिष्टं सॉफ्टवेयरं अपि विकसितं भविष्यति। एतत् नियमित निरीक्षणं सुनिश्चित्य पीओएस-अनुप्रयोगस्य विकासेन सह खाद्य-नागरिक-आपूर्ति-विभागस्य समुचितरूपरेखा, प्रशिक्षणप्रक्रिया च अपि सम्पन्नं भविष्यति। उल्लेखनीयं यत् राज्ये ७९,५०० उचितमूल्यानां दुकानानि सन्ति येषां लाभः ३.५९ कोटिपरिवारानाम् अस्ति। एतेषां माध्यमेन अन्त्योदय अन्नयोजनायाः माध्यमेन प्रतिमासं राशनकार्डधारकाणां लाभः भवति। एतेषां राशन-दुकानानां माध्यमेन प्रतिमासं राशन-कार्ड-धारक-लाभार्थिभ्यः प्रायः ८० लक्ष-क्विन्टल-आहार-वस्तूनि प्राप्यन्ते । अत एव योगी-सर्वकारः लाभार्थीनां छूट-काला-विपणनयोः रक्षणं कृत्वा पूर्ण-पारदर्शितायाः लाभाय च अस्याः प्रक्रियायाः कार्यान्वयनस्य त्वरिततां कुर्वन् अस्ति।