मेलाक्षेत्रं ६७ सहस्राधिकैः वीथिप्रकाशैः प्रकाशितं भविष्यति

लखनऊ।/वार्ताहर:। प्रयागराजस्य महाकुम्भ २०२५ प्रत्येक दृष्टिकोणतः ऐतिहासिकं भवितुं गच्छति। गंगा, यमुना, अदृश्य सरस्वती च पवित्र संगमस्य पवित्रं डुबकीं ग्रहीतुं विश्वतः कोटिशः सनातनीभक्ताः प्रयागराजं प्रति समुपस्थिताः भविष्यन्ति। एतत् दृष्ट्वा मुख्यमन्त्री योगी आदित्य नाथस्य मार्गदर्शिकानुसारं महाकुम्भस्य सज्जता बृहत परिमाणेन आरब्धा अस्ति। महाकुम्भ २०२५ सुरक्षितं सुलभं च कर्तुं योगीसर्वकारेण पूर्वमेव प्रायः सार्धद्विसहस्रकोटिरूप्यकाणां बजटं निर्धारितम् अस्ति। केवलं विद्युत्व्यवस्थायां सर्वकारः प्रायः ४०० कोटि रूप्यकाणि व्ययितुं गच्छति, यत् २०१८-१९ तमस्य वर्षस्य कुम्भस्य तुलने दुगुणम् अस्ति।
अबाधितविद्युत्प्रदायार्थं १०९ डीजी सेट् स्थापिताः भविष्यन्ति-भवद्भ्यः वदामः यत् २०१८-१९तमेवर्षे सर्वकारेण १९२ कोटिरूप्यकाणि व्ययितानि आसन्, यदा तु अस्मिन् समये एषा राशिः ४०० कोटिरूप्यकाणां समीपेअस्ति।सम्पूर्णं महाकुम्भ मेलाक्षेत्रं क्षीरप्रकाशेन प्रकाशयितुं ६७ सहस्राधिकाः वीथिप्रकाशाः स्थापिताः भविष्यन्ति। एतेषु प्रायः द्वौ सहस्रौ सौरसंकरमार्गप्रकाशाः समाविष्टाः भविष्यन्ति, ये मेलाक्षेत्रे प्रमुखघाटेषु, मार्गसङ्गमेषु च स्थापिताः भविष्यन्ति एतस्य अतिरिक्तं योगीसर्वकारः अबाधित विद्युत्प्रदायार्थं१०९डीजी सेट् अपि व्यवस्थापयिष्यति। यस्य कारणात् सम्पूर्णे मेलाक्षेत्रे २४ घण्टानां विद्युत्प्रदायः सुनिश्चितः भविष्यति। एतस्य अतिरिक्तं ११ केवी इत्यस्य १५ रिंग मुख्य-एककाः अपि स्थापिताःभविष्यन्ति, येन आकस्मिक-विद्युत्-आपूर्ति-व्यत्ययस्य सन्दर्भे अन्यस्मात् स्रोतः स्वतः परिवर्तनेन तत्क्षणमेव शक्तिः प्राप्तुं शक्यते एते प्रत्येकं ६ उपस्थानकानन्तरं स्थापिताः भविष्यन्ति। महाकुम्भस्य अनन्तरं माघमेलायां सर्वाणि उपकरणानि उपयोगिनो भविष्यन्ति। योगीसर्वकारेण मेलाक्षेत्रे विद्युत्प्रदायस्य निर्बाध रूपेण आपूर्तिः सुनिश्चित्य पर्याप्तजनशक्तिः आधुनिक साधनानाञ्च सज्जता आरब्धा अस्ति। एतेषु वीथि प्रकाशानां मरम्मतार्थं चत्वारि आधुनिक वैनानि स्थापितानि भविष्यन्ति। महाकुम्भ मेला समाप्तस्य अनन्तरं प्रयागराजनगरस्य आगामिमाघमेलानां, स्ट्रीट् लाइट् इत्यस्य च कृते एतानि वैनानि उपयुज्यन्ते। एतदतिरिक्तं चत्वारि चल उच्चमास्टजनरेटर् अपि स्थापितानि भविष्यन्ति। एतेषां उपयोगेन मेलाक्षेत्रे विद्युत प्रवाहात् पूर्वं मेलाक्षेत्रे विविधानि कार्यस्थलानि प्रकाशितानि भविष्यन्ति। महाकुम्भमेला समाप्तस्य अनन्तरं आगामिमाघमेलानां प्रयागराजनगरस्य च कृते एतेषां चल उच्चमास्टजनरेटर्-इत्यस्य उपयोगः भविष्यति। एतत् एव न, मेले स्थापितानां वीथि प्रकाशानां तारानाञ्च परिपालनाय सूचनासञ्चार प्रौद्योगिक्याः साहाय्यं गृहीतं भविष्यति। प्रायः १.५ लक्षं घ्ण्ऊ आधारितनिरीक्षणप्रणालीषु कोडिंग् तथा उध् टैगिंग् इत्येतयोः माध्यमेन विद्युत् आपूर्तिस्य निरीक्षणं भविष्यति। एतेन दोषाणां वर्तमानस्य लीकेजस्य च तत्क्षणं ज्ञापनं कृत्वा यथाशीघ्रं मरम्मतं कर्तुं साहाय्यं भविष्यति। मेलाक्षेत्रे विद्युत व्यवस्थायाः निरीक्षणार्थं सम्पूर्णस्य क्षेत्रस्य सम्यक् मानचित्रणं ऑटोकैड् मार्गेण भविष्यति।
महाकुम्भे कृत्रिमबुद्धिः जनसमूहव्यवस्थापनस्य सुरक्षायाश्च कवचं भविष्यति-महाकुम्भस्य बृहत्तमा आह्वानं कुम्भक्षेत्रे कोटि-कोटि-भक्तानाम् आगमनं वर्तते,यस्यप्रबन्धन्कुम्भ-प्रशासनस्य प्रथमा प्राथमिकता अस्ति।महाकुम्भ२०२कालखण्डेयातायात व्यवस्थायाः उन्नयनार्थं, अत्र आगच्छन्तानाम् आगतानां भक्तानाम् आवागमनं च सुगमं कर्तुं यातायात परामर्श दातृसमितिः विचाराणां मंथनेषु, तान् कार्यान्वितुं च व्यस्ता अस्ति। प्रयागराजनगरे भवितुं गच्छन्त्याः महाकुम्भस्य कृते ४० कोटिभ्यः अधिकाः भक्ताः कुम्भनगरं प्राप्नुयुः इति प्रशासनेन अनुमानितम्। अस्य भक्तजनसमूहस्य प्रबन्धनार्थं प्रशासनेन व्यापकं रणनीतिः क्रियते। अपरपुलिस महानिदेशक भानुभास्करस्य अध्यक्षतायां गठितया यातायात परामर्श समित्या अस्मिन् विषये मंथनं कृत्वा अनेकेषु बिन्दुषुस्वसुझावः प्रदत्ताः। मेला अधिकारी, महाकुम्भ विजय किरण आनन्दः कथयति यत् पूर्वमहाकुम्भात् सार्धगुणाधिकं जनाः अस्मिन् महाकुम्भे आगच्छन्ति इति अनुमानं दृष्ट्वा अस्मिन् समये कुम्भस्य पार्किङ्ग क्षेत्रं १२०० हेक्टेयरतः १८०० हेक्टेयरं यावत् वर्धितं भवति हेक्टेयर। भक्तजनसमूहस्य अपेक्षितवृद्धिं दृष्ट्वा मेलाक्षेत्रं ३२०० हेक्टेयरतः ४००० हेक्टेयरपर्यन्तं वर्धयिष्यते।
कृत्रिमबुद्धिः प्रयुक्ता भविष्यति-पूर्वस्य महाकुम्भस्य सफलसमाप्तेः कुम्भमेला प्रशासनेन प्राप्ताः पाठाः अस्मिन् समये उपयोगाय स्थापिताः भविष्यन्ति। मेला अधिकारी विजय किरण आनन्दस्य मते कुम्भक्षेत्रे भक्तानाम् अस्य प्रवाहस्य दृष्ट्या आईसीसीसी इत्यस्य कार्यस्य अपि विस्तारः क्रियते। अस्मिन् ६७६ सीसीटीवी-कैमरा, १२ एएनपीआर-कैमरा, आर्टिफिशियल इन्टेलिजेन्स-आधारितं उत्तमं भीड-प्रबन्धन-प्रणाली च अस्थायी-निगरानी-प्रणाल्याः अन्तर्गतं उपयुज्यते। पार्किङ्ग प्रबन्धन व्यवस्थायाः अन्तर्गतं १२० अस्थायी पार्किङ्ग स्थानानि विकसितानि सन्ति येषु प्रायः ७२० सीसीटीवी कैमराणां, एआधारित वाहनगणना प्रणाल्याः च व्यवस्था भविष्यति। कुम्भक्षेत्रे आगच्छन्तंजनसमूहं नियन्त्रयितुं सह नगरस्य विभिन्नेषु रेलस्थानकेषु, बस स्थानकेषु च सीसीटीवी-स्थापनंभविष्यति। कुम्भमेला-अधिकारी विजयकिरण-आनन्दः कथयति यत् कुम्भ-क्षेत्रे विभिन्नेषु स्थानेषु ४० वीएमडी-स्क्रीन् स्थापिताः भविष्यन्ति, येषां माध्यमेन चित्राणि, विडियो-सन्देशाः च प्रसारयितुं शक्य्ान्ते। एतदतिरिक्तं बस स्थानकेषु रेलस्थानकेषु च १२६ सीसीटीवी-कैमराणि अपि स्थापितानि भविष्यन्ति।
एतेषु एव भक्तानां प्रवाहः कुम्भक्षेत्रं प्राप्नोति, अतः विशेषनिरीक्षणस्य आवश्यकता वर्तते ।

  • editor

    Related Posts

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    लखनऊ । मुख्यमन्त्री योगी आदित्य नाथः जनान् आह्वानं कृत्वा अवदत् यत् भारतस्य यूपी-देशस्य च भविष्यं किं भवेत् इति अस्माभिः निर्णयःकर्तव्यःअस्माभिः अस्माकं युवानां सज्जीकरणं कर्तव्यं, यतः वयं यस्मिन् दिशि जीवामः तस्मिन्…

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    नवदेहली/वार्ताहर:। सर्वोच्चन्यायालयेन बुधवासरे राज्यानां याचिकानां श्रवणं कृत्वा विधानसभायाः पारित विधेयकेषु राष्ट्रपतिराज्यपालयोः अनुमोदनस्य समयसीमा याचना कृता। पश्चिमबङ्गस्य तेलङ्गाना-हिमाचलस्य च सर्वकारेण विधेयकानाम् धारणस्य विवेक शक्तिः विरोधः कृतः।राज्यानि अवदन् यत् कानूननिर्माणं विधानसभायाः कार्यम्…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • September 3, 2025
    • 3 views
    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    • By editor
    • September 3, 2025
    • 4 views
    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    • By editor
    • September 3, 2025
    • 3 views
    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    • By editor
    • September 3, 2025
    • 3 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    • By editor
    • September 3, 2025
    • 4 views
    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    • By editor
    • September 3, 2025
    • 4 views
    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    You cannot copy content of this page