सीएम योगी आदित्यनाथः लखनऊनगरे अवदत्-विभागेनमोबाईल इव विद्युत्बिलस्य भुगतानं कर्तुं तन्त्रं करणीयम्

लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे ऊर्जाविभागस्य अधिकारिभिः सह संगोष्ठी कृतवान्। ऊर्जामन्त्री एके शर्मा सह विभागस्यउपस्थिताः आसन्। विभागेन प्रस्तुतिः अपि कृता। सीएम योगी इत्यनेन उक्तं यत् विद्युद्बिलं समये एव दातुं जनानां मध्ये जागऊश्कता वर्धनीया। सीएम योगी उक्तवान्य त् यथा जनाः मोबाईलबिलानि समये एव ददति, तथैव तेषां विद्युत्बिलानि समये एव दातुं प्रोत्साहनं दातव्यम्। अस्य कृते विभागेन तन्त्रं सज्जीकर्तव्यम्।
राज्ये स्मार्टमीटर्-स्थापने विशेषं बलं दातुं उक्तम्। मुख्यमन्त्री निर्देशं दत्तवान् यत् विद्युद्बिलं प्रत्येकं उपभोक्तृपर्यन्तं समये एव विना किमपि व्यवधानं प्राप्नुयात्। अस्य कृते मीटर् रीडरं उत्तरदायी कर्तुं अतीव महत्त्वपूर्णम् अस्ति मुख्यमन्त्री उक्तवान् यत्उ पभोक्तृभ्यः ओटीएसविषये अवगतं करणीयम्, येन ते बकाया विद्युत्बिलानां भुक्तिं कर्तुं उपलब्धानां सुविधानां विषये सम्यक् अवगताः भवेयुः। मुख्यमन्त्री उक्तवान् यत् विद्युत्बिलस्य नाम्ना उपभोक्तृणां कस्यापि परिस्थितौ उत्पीडनं न कर्तव्यम्। सः अवदत्य त् वयं प्रथमानि पञ्च वर्षाणि आधारभूतसंरचनायाः विकासे एव व्यतीताः। अधुना गुणवत्तां निर्वाहयितुम्अ स्माभिः पूर्णं बलं दातव्यम्। मुख्यमन्त्री उक्तवान् यत् यदि अनुरक्षणकारणात् विद्युत् कटौती भवति तर्हि कदा कियत्कालं यावत्वि द्युत् आपूर्तिः बाधिता भविष्यति इति विषये उपभोक्त्रे पूर्वसूचनाः दातव्या। एतदर्थं यथासम्भवं सामाजिक माध्यमानां उपयोगं कुर्वन्तु। मुख्यमन्त्री उक्तवान् यत् स्मार्टमीटर्-व्यायामं शीघ्रं अग्रे सारणीयम्। जीवन सुलभतायै एतत् अतीव महत्त्वपूर्णम् अस्ति, यत् सत्यानां उपभोक्तृणां कृते राहतं दास्यति। अधिकारिभिः मुख्यमन्त्रीं ज्ञापितं यत्रा ज्ये विद्युत्प्रदायस्य घण्टानां वृद्धिः अभवत्। अतीतानां तप्ततापस्य, केवलं स्थानीयदोषाणां त्यत्तäवा अपि, १५ मार्चतः २४ घण्टानां विद्युत्प्रदायं प्रदातुं सर्वकारः सफलः अभवत् राज्ये कुत्रापि विद्युत्-अभावः नास्ति।अधिकारिणां मते राज्ये ३.४५ कोटिविद्युत्संयोजनानि सन्ति। तस्मिन् एव काले वर्षद्वये ३० लक्षं संयोजनानि वर्धितानि सन्ति। २०२४ तमे वर्षे अद्यावधि ७० सहस्रकोटिऊश्प्यकाणां राजस्वं प्राप्तम्, यत् गतवर्षस्य अपेक्षया १७ प्रतिशतं अधिकम् अस्ति। एतदतिरिक्तं नगरक्षेत्रेषु उपभोक्तृणां संख्या प्रायः ९२ प्रतिशतं, ग्रामीणक्षेत्रेषु ५१ प्रतिशतं च अस्ति। मुख्यमन्त्री इत्यस्मै कथितं यत् राज्ये विद्युद्बिलस्य ४० प्रतिशतं ऑनलाइन, ३२ प्रतिशतं काउण्टरतः, ३० प्रतिशतं च विभिन्नैः ई-वॉलेट्- माध्यमेन प्राप्यते। एप्-माध्यमेन ऑनलाइन-सेवानां सुदृढीकरणं, लोड-वर्धनात् आरभ्यनाम-पता-परिवर्तन पर्यन्तं सुविधाः प्रदत्ताः सन्ति। तदतिरिक्तं विद्युति बलस्य निक्षेपार्थं प्रतिमासं औसतेन ७ एस.एम.एस. मुख्यमन्त्री इत्यस्मै कथितं यत् २०२३ तमस्य वर्षस्य अक्टोबर्-नवम्बरमासे अनुरक्षणमासः आचर्यते। एप्रिल-मई-जून-मासेषु राज्ये विद्युत्-मागधा वर्धिता इति कथितम्। ग्रीष्मकालस्य समये सामान्यदिनेषु २७ तः २८ सहस्रमेगावाट् यावत् माङ्गल्यं भवति, यदा तु अद्यत्वे अत्यन्तं तापस्य समये ३३ तः ३५ सहस्र- मेगावाट् यावत् माङ्गल्यं प्राप्तम् अस्ति वर्षाणां अनन्तरं न्यूनीभवति इति अपेक्षा अस्ति।मुख्यमन्त्री
इत्यस्मै कथितं यत् राज्ये ५२५५ मेगावाट् इत्यस्य १० यूनिट् स्थापनस्य कार्यं तीव्रगत्या प्रचलति। एतस्य अतिरिक्तं ५१२० मेगावाट्, ओबरा डी, अनपारा ई, मेजा द्वितीय इति त्रीणि बृहत्प रियोजनानि अपि कार्यं प्रचलति। राज्ये विद्युत्सञ्चा-
रहानिः न्यूनतमं ३ प्रतिशतं यावत् न्यूनीकर्तुं कार्यं कृतम् अस्ति। मुख्यमन्त्री इत्यस्मै कथितं यत् राज्ये नोएडा, वाराणसी, अयोध्या, गोरखपुर, कानपुर, लखनऊ इत्यादिषु विभागस्य अनेकानि बृहद्प रियोजनानि आरभ्यत इति। एतदतिरिक्तं प्रधानमन्त्रि सूर्यगृह परियोजनायाः प्रथम चरणस्य देशे १ कोटि सौरछत शिखरं स्थापनीयं, यूपीनगरे च २५ लक्षं सौरछतशिखरं स्थापनीयम्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page