
नवदेहली। अद्य दशमः अन्तर्राष्ट्रीययोगदिवसः अस्ति। श्रीनगरे प्रधानमन्त्री नरेन्द्र मोदी योग किया। पूर्वं एषः कार्यक्रमः सायं सार्धषष्ट्याः वादने डाल-सरोवरस्य तटे भवितुम् अर्हति स्म, परन्तु वर्षाकारणात् सः सभागारं प्रति स्थानान्तरितः । प्रातः ८ वादनस्य समीपे आरब्धम् ।हॉलमध्ये प्रायः ५० जनाः, हॉलस्य बहिः प्रायः ७ सहस्राणि जनाः च पीएम मोदी इत्यनेन सह कठिनयोगासनं कृतवन्तः। एतदतिरिक्तं INS विक्रमादित्यस्य नाविकाः प्रातः ७ वादनस्य समीपे योगं कृतवन्तः । लद्दाखनगरे चीनदेशेन सह वास्तविकनियन्त्रणरेखायाः (एलएसी) समीपे पाङ्गोङ्गसरोवरस्य तटे भिन्नानि आसनानि कृत्वा आईटीबीपी-सैनिकैः १०तमं योगदिवसम् आचरितम् २०१४ तमे वर्षे संयुक्तराष्ट्रसङ्घः (UN) जूनमासस्य २१ दिनाङ्कं अन्तर्राष्ट्रीययोगदिवसः इति घोषितवान् । ततः परं भिन्नविषयेषु उत्सवः क्रियते । अस्मिन् समये विषयः ‘आत्म-समाजस्य कृते योगः’ इति पीएम मोदी द्विदिवसीययात्रायै जम्मू-कश्मीरे अस्ति। २०१३ तः जम्मू-कश्मीर-देशस्य एतत् २५तमं भ्रमणम् अस्ति । २०१९ तमे वर्षे अनुच्छेदस्य ३७० निरसनानन्तरं ७ तमः भ्रमणः अस्ति । निर्वाचनआयोगः सितम्बरमासे जम्मू-कश्मीरे विधानसभानिर्वाचनं कर्तुं सज्जः अस्ति। एतादृशे सति पीएम मोदी इत्यस्य अत्र भ्रमणं, योगदिवसादिषु अन्तर्राष्ट्रीयकार्यक्रमेषु सहभागिता च सकारात्मकसन्देशरूपेण मन्यते।
योगस्य अनन्तरं पीएम मोदी तस्य लाभं व्याख्यायते
सः अवदत्- योगः कश्मीरस्य आकर्षणकेन्द्रं भवितुम् अर्हति। अद्यत्वे मौसमेन आव्हानानि सृज्यन्ते स्म। अनेकाः कन्याः वर्षातः रक्षणार्थं योगचटकाम् उपयुज्यन्ते स्म, परन्तु कन्याः न गतवन्तः । अत्र स्थितवान्। एतत् स्वयमेव महत् आरामम् अस्ति। अहं भवन्तं बहु अभिनन्दयामि। PM said- यदा वयं विद्यालये अध्ययनं कुर्मः तदा शिक्षकाः अस्मान् सम्यक् पश्यन्तु इति वदन्ति स्म। ध्यानपूर्वकं शृणुत। अयं ध्यानविषयः अस्माकं एकाग्रतायाः सह सम्बद्धः अस्ति। स्मृतिशक्तिं वर्धयितुं बहवः जनाः भिन्नाः पद्धतयः सूचयन्ति । यदि भवन्तः स्वाभाविकतया योगं स्वजीवनेन सह सम्बद्धं कुर्वन्ति तर्हि भवन्तः लाभं प्राप्नुयुः। योगः भवतः वृद्धियात्रायाः एकः प्रबलः पक्षः भविष्यति। पीएम मोदी उक्तवान् – यदा योगः जीवनेन सह सम्बद्धः भवति तदा सः स्वाभाविकः क्रियाकलापः भवति। अधिकांशजना: मन्यन्ते यत् एषा महती आध्यात्मिकयात्रा अस्ति। अल्लाह-ईश्वरस्य प्राप्तेः एषः एव मार्गः इति जनाः मन्यन्ते । एतादृशेषु परिस्थितिषु जनाः योगं त्यजन्ति। एतत् सर्वं तेषां न भविष्यति इति चिन्तयतु। योगस्य विस्तारेण समाजस्य लाभः भवति। यदा समाजस्य लाभः भवति तदा मानवतायाः अपि लाभः भवति।