पीएम मोदी महाभागस्य १० वर्षेषु क्रान्तिकारी परिवर्तनम्

नव देहली । प्रधानमन्त्री नरेन्द्रमोदी ७ जून शुक्रवासरे राष्ट्रियलोकतांत्रिकगठबन्धनस्य संसदीयदलस्य नेता निर्वाचितः। पुरातनसंसदस्य (संविधानसदनस्य) केन्द्रीयभवने प्रातः ११ वादने आरब्धे सभायां १३ एनडीएदलानां नेतारः उपस्थिताः आसन्। ७२ निमेषात्मके भाषणे मोदी एनडीए, विकासः, लोकतन्त्रः, अर्थव्यवस्था, निर्वाचनप्रक्रिया, दक्षिणराज्यानां च उल्लेखं कृतवान् । पीएम राहुलगान्धीं अपि लक्ष्यं कृतवान्। भाषणे सः अधिकांशवारं एनडीए इति नाम गृहीतवान् (१९) । भारतस्य नाम १३ वारं, गठबन्धनस्य ९ वारं, ४ जून (परिणामस्य तिथिः) ६ वारं, ईवीएम ५ वारं, विपक्ष-भारतगठबन्धनं १-१ वारं च गृहीतम्। मोदी एनडीए नूतन, विकसित, आकांक्षी भारत इति वर्णितवान्। केषाञ्चन जनानां कार्यं निर्वाचनप्रक्रियायाः विषये प्रश्नान् उत्थापयितुं इति उक्तवान्, परन्तु ईवीएम सर्वेभ्यः उत्तराणि दत्तवान्।

मोदी कस्मिन् विषये किं उक्तवान्, ७ बिन्दुः

  1. एनडीए : देशस्य संचालनाय एकमतता आवश्यकी अस्ति
    भारतीयराजनीत्यां कस्यापि गठबन्धनस्य इतिहासे निर्वाचनपूर्वगठबन्धनं कदापि एनडीए इव सफलं न जातम्। इति गठबन्धनस्य विजयः। अस्माभिः बहुमतं प्राप्तम्। सर्वकारस्य संचालनाय बहुमतस्य आवश्यकता भवति, परन्तु देशस्य संचालनाय सर्वसम्मतिः आवश्यकी भवति । गोवा वा पूर्वोत्तरं वा, यत्र बहुसंख्याकाः ईसाई-भ्रातरः भगिन्यः च निवसन्ति, अद्य वयं तेषु राज्येषु अपि एनडीए-रूपेण सेवां कर्तुं अवसरं प्राप्तवन्तः |.

एनडीए सत्तां प्राप्तुं वा सर्वकारं चालयितुं वा केषाञ्चन दलानाम् समागमः नास्ति, राष्ट्रप्रथमस्य भावनायाः सह सम्बद्धः समूहः अस्ति। भारतस्य राजनैतिकव्यवस्थायां एषः जैविकः गठबन्धनः अस्ति ।

  1. अर्थव्यवस्था : 5 नम्बरतः 3 नम्बरं यावत् समयं नष्टं न कृत्वा गच्छन्तु
    एषः द्रुतगतिना विकासस्य समयः अस्ति । अधुना समयं न व्यययित्वा ५ क्रमाङ्कात् ३ नम्बर अर्थव्यवस्थां प्रति गच्छामः। देशस्य आवश्यकतासु कार्यं कर्तुम् इच्छति। संविधाने कृतानां प्रावधानानाम् अनुसारं राज्येषु अपि प्रतिस्पर्धाभावना भवेत्।
  2. प्रतिज्ञाः – तृतीयकार्यकालस्य गारण्टीः पूरयिष्यति
    वयं प्रतिबद्धतायाः सह कार्यं कुर्मः। २५ कोटिजनाः दारिद्र्यात् बहिः आनिताः सन्ति । तस्य नवीनाः आकांक्षाः उत्पन्नाः। ३ कोटि निर्धनजनेभ्यः गृहाणि प्रदातुं प्रतिज्ञां कृत्वा ४ कोटिभ्यः निर्धनजनेभ्यः पूर्वमेव दत्तम्।

७० वर्षाणाम् उपरि नागरिकानां निःशुल्कचिकित्सायाः प्रावधानम्। मुद्रा योजना अन्तर्गत युवाओं को 20 लाख तक ऋण का प्रावधान। एतानि सर्वाणि अस्माकं तृतीयकार्यकालस्य गारण्टीः सन्ति। मध्यमवर्गाय सुविधाः प्रदातुं अस्माकं प्रतिबद्धता अस्ति। तेषां बचतं कथं वर्धयितुं शक्नुमः, अस्माकं नीतयः नियमाः च परिवर्तयितुं किं कर्तुं शक्नुमः इति विषये वयं कार्यं करिष्यामः।

  1. विकासः : 10 वर्षेषु जीवनस्य गुणवत्तां आनयिष्यति
    आगामिषु १० वर्षेषु विकासं जीवनस्य गुणवत्तां च आनयिष्यति। विशेषतः मध्यमवर्गस्य उच्चमध्यमवर्गस्य च जीवने सर्वकारस्य हस्तक्षेपः यथा न्यूनः भवति तथा लोकतन्त्रं प्रबलतरं भवति । विकासस्य सुशासनस्य च नूतनं अध्यायं लिखिष्यामः। वयं मिलित्वा विकसितस्य भारतस्य स्वप्नं साकारं करिष्यामः।
  2. दक्षिणराज्यानां विशेषोल्लेखः- पवनः कल्याणं अवदत् – एषः तूफानः अस्ति
    एनडीए इत्यनेन दक्षिणभारते नूतना राजनीतिः आरब्धा। कर्नाटक-तेलाङ्गाना-देशयोः अधुना एव सर्वकाराः निर्मिताः आसन्, परन्तु जनानां विश्वासः भग्नः अभवत्, जनाः एनडीए-पक्षं आलिंगितवन्तः । अहं तमिलनाडुदलस्य अभिनन्दनं कर्तुम् इच्छामि। अद्य वयं आसनं जितुम् न शक्तवन्तः, परन्तु अस्माकं मतभागः वर्धितः अस्ति। एतेन श्वः किं लिखितम् इति स्पष्टतया ज्ञायते।

जम्मू-कश्मीरस्य अपेक्षया केरल-देशे अधिकाः श्रमिकाः बलिदानं कृतवन्तः । अरुणाचले अस्माकं सर्वकारस्य निर्माणं जातम्। सिक्किमनगरे अपि स्वच्छं स्वीपं कुर्वन्तु। आन्ध्रदेशस्य चन्द्रबाबूः अवदत् यत् ऐतिहासिकदृष्ट्या एतत् सर्वोच्चम् अस्ति। यदत्र दृश्यमानं न वायुः (पवन कल्याणः), तूफानः एव।

  1. राहुलगान्धी : एते जनाः एव स्वस्य पीएम इत्यस्य निर्णयान् विदारयन्ति स्म।
    एतेषां जनानां व्यवहारः चतुर्थस्य अनन्तरं तत्रैव अभवत्, आशासे यत् एतानि मूल्यानि तेषु विकसितानि भवन्ति। एते जनाः एव स्वपक्षस्य पीएम इत्यस्य अपमानं कुर्वन्ति स्म। तस्य निर्णयं विदारयितुं प्रयुक्तः। यदि विदेशीयः अतिथिः आगच्छति स्म तर्हि कुर्सी न स्यात्।

१० वर्षाणाम् अनन्तरम् अपि काङ्ग्रेसः १०० इति आकङ्क्षं स्पर्शं कर्तुं न शक्तवान् । यदि वयं २०१४, १९, २०२४ तमस्य वर्षस्य निर्वाचनं संयोजयामः तर्हि अस्मिन् निर्वाचने अस्माकं कृते अधिकानि आसनानि प्राप्तानि, यत् तेषां त्रयाणां निर्वाचनानां मध्ये यत् आसनानि प्राप्तानि सन्ति।

  1. निर्वाचनप्रक्रिया : ईवीएम सर्वेभ्यः उत्तरं दत्तवान्
    यदा जूनमासस्य ४ दिनाङ्के परिणामाः आगच्छन्ति स्म तदा अहं स्वकार्य्ये व्यस्तः आसम्। यदा जनानां कृते कालः आगतवान् तदा अहं पृष्टवान् यत् आकङ्क्षाः कुशलाः सन्ति वा, परन्तु ईवीएम-जनाः जीविताः सन्ति वा न वा इति। केचन जनाः निर्वाचनप्रक्रियायाः विषये प्रश्नान् उत्थापयन्ति। अहं चिन्तयन् आसीत् यत् ते ईवीएम इत्यस्य मण्डपं बहिः निष्कासयिष्यन्ति, परन्तु ईवीएम इत्यनेन सर्वेभ्यः उत्तरं दत्तम्।
  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page