प्रयागराज। योजना सज्जा आसीत्। तृतीयवारं पीएम भवितुं नरेन्द्रमोदी के के प्रमुखाः निर्णयाः करिष्यन्ति, किं केन्द्रबिन्दुः भविष्यति इति कार्ययोजना सज्जा आसीत्। ततः २०२४ तमस्य वर्षस्य जूनमासस्य ४ दिनाङ्कः आगत्य परिवर्तनं जातम् । ४०० पारं कर्तुं दूरं भाजपा बहुमतस्य चिह्नात् दूरं एव अभवत् एनडीए बहुमतं प्राप्तवान्, परन्तु द्वौ सशक्तौ गठबन्धनसाझेदारौ टीडीपी, जेडीयू च आगतवन्तौ । तेषां विना सम्प्रति बहुमतं नास्ति तथा च अस्मिन् शतदिवसीययोजनायां बहवः विषयाः तेषां कृते स्वीकार्याः न सन्ति।नीतीशकुमारः चन्द्रबाबूनायडू च एकरूपी नागरिकसंहिता, सीएए-एनआरसी, पूजास्थानकानूनस्य उन्मूलनं, मुस्लिम आरक्षणं, एकराष्ट्र-एकनिर्वाचनं च इति विषये बहुवारं विरोधं कुर्वन्तौ आस्ताम्। परन्तु भाजपा सूत्रानुसारं दलं गठबन्धनधर्मस्य अनुसरणं करिष्यति, परन्तु कस्यचित् अनावश्यकमागधानां समक्षं न नमति। भाजपायाः योजना-बी-विषये अपि कार्यं आरब्धम् अस्ति, लघुदलैः, निर्दलीय-अभ्यर्थिभिः सह वार्तालापः क्रियमाणः अस्ति ।
गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…