भारतेन वर्धमानं रूस-चीन-साझेदारी कथं द्रष्टव्यम्?

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अद्यैव स्वस्य अभिलेखात्मकपञ्चमकार्यकालस्य शपथग्रहणं कृतवान्। कतिपयेषु दिनेषु सः चीनदेशस्य यात्रां कर्तुं प्रस्थितवान्। विगतदशके शी जिनपिङ्ग् इत्यनेन सह तस्य ४०तमः समागमः आसीत्। एतेन तयोः मध्ये रसायनशास्त्रं कियत् गभीरं वर्तते इति ज्ञायते। एतादृशे परिस्थितौ भारतस्य समक्षं महत्त्वपूर्णः प्रश्नः अस्ति यत् रूस-चीनयोः एतत् साझेदारी कथं द्रष्टव्यम् इति। अस्य प्रश्नस्य उत्तरं दातुं पूर्वं मास्को-बीजिंग-योः सम्बन्धाः कथं विकसिताः इति इतिहासं अवगन्तुं आवश्यकम्। शीतयुद्धकाले सोवियत रूसः चीनस्य वरिष्ठः भागीदारः आसीत्। सः साम्यवादी चीनदेशाय वैचारिकं आर्थिकं च समर्थनं दत्तवान्। परन्तु अद्य चीनदेशः अतीव दृढं स्थानं प्राप्तवान् अस्ति। अस्य सकलराष्ट्रीय उत्पादः प्रायः १७ खरब डॉलरः अस्ति, यत् रूसस्य सकलराष्ट्रीयउत्पादस्य अपेक्षया प्रायः ८ गुणाधिकम् अस्ति। अस्य जनसंख्या रूसदेशस्य जनसंख्यायाः
अपेक्षया १० गुणाधिका अस्ति। तकनीकीदृष्ट्या अपि रूसदेशात् अग्रे अस्ति। एतादृशे सति चीनदेशः इदानीं रूसस्य वरिष्ठः भागीदारः अभवत् इति वक्तुं युक्तं स्यात् विशेषतः युक्रेनयुद्धस्य आरम्भात् आरभ्य रूसदेशः चीनदेशस्य उपरि अधिकं निर्भरः अभवत्। पश्चिमैः रूसदेशे महतीनि प्रतिबन्धाः स्थापिताः सन्ति। पाश्चात्त्य देशेभ्यः रणनीतिकवस्तूनि क्रेतुं न शक्नोति। रूसस्य ७० प्रतिशत यन्त्रसाधनं सहितं चिप्स्, सर्किट् बोर्ड् इत्यादीनां सूक्ष्मविद्युत्सामग्रीणां ९०प्रतिशत भागः अपि चीनदेशात् आगच्छति एतेन शी जिनपिङ्ग् पुटिन् इत्यस्य कृते अतीव महत्त्वपूर्णः भागीदारः भवति। एतादृशे परिस्थितौ भारतस्य पुरतः किं परिदृश्यं निर्मीयते भारतस्य रूसदेशेन सह दीर्घकालीनः ठोसः च सम्बन्धः अस्ति, मुख्यतया किन्तु केवलं शस्त्रेषु एव सीमितः नास्ति। रूसदेशः भारतस्य सर्वोच्चः रक्षासप्लायरः अस्ति वयं रूसदेशात् ३६ प्रतिशत शस्त्राणि आयातयाम। परन्तु रूसदेशः अपि भारतस्य
कूटनीतिकरूपेण समर्थनं करोति, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे भारतविरोधिसंकल्पानां वीटो-अधिकारं च ददाति।
परन्तु चीनदेशे स्वस्य आश्रयं वर्धयन् अपि तत् निरन्तरं कर्तुं शक्नोति वा ? एतत् त्रयाणां कारकानाम् उपरि निर्भरं भवति – रूसस्य स्वहितं, तत्र सम्मिलितं धनं, मास्को-नवीदिल्ली-योः भूराजनीतिकदृष्टिः च भारतस्य कृते रूसस्य
समर्थनं सर्वदा स्वहितेन मार्गदर्शितम् अस्त्।ि १९६२ तमे वर्षे भारतचीनयुद्धे रूसदेशः चीनदेशं प्रति प्रवृत्तः आसीत् । ततः चीनदेशाय राजनैतिकसमर्थनं दत्त्वा भारतं प्रति युद्धविमानं प्रेषयितुं विलम्बं कृतवान्

  • Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 5 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 5 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page