७ राज्येषु तापतरङ्गस्य कारणेन ७९ जनाः मृताः-बिहारे अधिकतमं४४ जनानां प्राणाः गताः; अद्यतः तापनिवृत्तेः सम्भावना

नवदेहली। देशस्य ७ राज्येषु उष्णतायाः तरङ्गस्य कारणेन ७९ जनाः मृता। तेषु बिहारे अधिकतमं ४४
जनाः प्राणान् त्यक्तवन्तः। झारखण्डे १५ जनानां
मृत्युः अभवत्। ओडिशा-राज्यस्य रौरकेला-नगरे ६
घण्टेषु १० जनानां मृत्योः मृत्युः अभवत्। राजस्थाने
५ जनानां मृत्युः अभवत्। छत्तीसगढे ३, उत्तरप्रदेशे,
दिल्लीनगरे च १ प्रत्येकं मृत्योः अभवत् । सर्वाणि
मृत्योः आँकडानि आधिकारिकतया न प्रकाशितानि।
भास्कर-दलेन एव एतत् दत्तांशं संगृहीतम् अस्ति।
सुसमाचारः अस्ति यत् अद्यतः एतेषु राज्येषु तापतरङ्गात् मुक्तिः भविष्यति इति अपेक्षा अस्ति।बिहारे
झारखण्डे च प्रचण्डवायुना सह वर्षायाः सम्भावना
वर्तते। उभयोः राज्ययोः अनेकेषु भागेषु विलम्बितरात्रौ वज्रपातः, प्रचण्डवायुः च आरब्धः अस्ति। शुक्रवासरस्य दिनाज्र्स्य कृते देशे कुत्रापि ताप तरङ्गस्य रेड अलर्ट् आईएमडी इत्यनेन न
जारीकृतम्। हिमाचल प्रदेश, पञ्जाब, हरियाणा,
उत्तराखण्ड, राजस्थान, उत्तरप्रदेश, लद्दाख, जम्मूकश्मीर, चण्डीगढ, दिल्ली, मध्यप्रदेश, छत्तीसगढ
इत्यत्र आगामिपञ्चदिनानां तापमानं वर्तमान तापमानात्
२-४ डिग्री न्यूनं भवितुम् अर्हति मध्यप्रदेशस्य,
महाराष्ट्रस्य, उत्तराखण्डस्य च केषुचित् क्षेत्रेषु
तापतरङ्गस्य नारङ्गवर्णीय सचेतना जारीकृता अस्ति।
पञ्जाब-हरियाणा-चण्डीगढ-दिल्ली-उत्तर-प्रदेशबिहार-ओडिशा-देशेषु रात्रौ उष्णं मौसमं भविष्यति।
गुरुवासरे हरियाणादेशस्य सिरसानगरे देशे सर्वाधिकं
तापमानं ४९.१ डिग्री इति अभिलेखः अभवत् ।
मानसूनः केरलं प्राप्नोति, ईशानराज्येषु अपि
प्रविशति मानसूनः गुरुवासरे केरलं प्राप्तवान्। एतेन
सह अरुणाचलप्रदेशः, त्रिपुरा, नागालैण्ड, मेघालय,
मिजोरम, मणिपुर, असम इत्यादीनि अपि मानसूनः
प्रविशतिस्म। जूनमासस्य २७ दिनाज्र्पर्यन्तं देहल्यां
मानसूनः आगमिष्यति इति अपेक्षा अस्ति। अस्मिन् समये पूर्वानुमानात् एकदिनपूर्वं मानसूनः आगतः अस्ति। मई ३१ दिनाज्र्पर्यन्तं केरलनगरं
प्राप्स्यति इति आईएमडी इत्यनेन भविष्यवाणी कृता
आसीत्। मानसूनस्य शीघ्रं आगमनस्य कारणं रामल
चक्रवातम् इति कथ्यते, यत् पश्चिमबङ्ग-बाङ्गला
देशयोः २६ मई-दिनाङ्के आहतः। ततः पूर्वं २०१७
तमस्य वर्षस्य मई -मासस्य ३० दिनाङ्के मोराचक्रवातस्य कारणेन समयात् पूर्वमेव मानसूनः
आगतः आसीत्। २०२३ तमे वर्षे केरलदेशे
मानसूनस्य प्रवेशः सप्तदिनानां विलम्बानन्तरं जूनमासस्य ८ दिनाङ्के अभवत्। जूनमासस्य प्रथम
दिनाङ्के केरलदेशे मानसूनः प्रविशति,जूनमासस्य ५

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page