केरलराज्‍ये मानसूनः आगतः, मौसमविभागस्य एषा भविष्यवाणी बहिः आगता

मुंबई। महाराष्ट्रे अत्यन्तं तापस्य कारणेन विनाशः भवति। अनेकेषु क्षेत्रेषु तापमानं वर्धितम् अस्ति । एतादृशे सति जनाः आशां कुर्वन्ति यत् ते कदा तापात् उपशमं प्राप्नुयुः इति। यदि भवान् अपि एतत् चिन्तयति तर्हि वयं भवद्भ्यः एतत्सम्बद्धानि नवीनतमसूचनाः दद्मः।

भारतस्य मौसमविज्ञानविभागेन उक्तं यत् दक्षिणपश्चिममानसूनः केरलदेशे प्रविष्टः अस्ति, अद्य ३० मे २०२४ दिनाङ्के पूर्वोत्तरभारतस्य अधिकांशभागेषु अग्रे गमिष्यति।

मौसमविभागस्य अनुसारं केरलं प्राप्य मानसूनस्य सम्पूर्णं महाराष्ट्रं प्राप्तुं प्रायः अष्टतः दशदिनानि यावत् समयः भवितुं शक्नोति इति अपेक्षा अस्ति। तस्मिन् काले मुम्बई सहितं महाराष्ट्रस्य विभिन्नक्षेत्राणि आच्छादयिष्यति इति तात्पर्यम् ।

मौसमविभागेन उक्तं यत्, “मुम्बईनगरे ग्रीष्मकाले तापमानं प्रायः ३५ तः ३६ डिग्री सेल्सियसपर्यन्तं भवति, यत् सामान्यं मन्यते। तथापि ८०% तः ९०% पर्यन्तं आर्द्रतायाः उच्चस्तरस्य कारणात् तापमानं ३५-३६ डिग्री सेल्सियसपर्यन्तं तिष्ठति।” .किन्तु सम्पूर्णे महाराष्ट्रे तापमानं ४० डिग्री सेल्सियसपर्यन्तं भवति ।

editor

Related Posts

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

Leave a Reply

Your email address will not be published. Required fields are marked *

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

  • By editor
  • July 5, 2025
  • 3 views
गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

  • By editor
  • July 5, 2025
  • 4 views
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

  • By editor
  • July 5, 2025
  • 3 views
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

  • By editor
  • July 5, 2025
  • 3 views
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

  • By editor
  • July 5, 2025
  • 3 views
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

  • By editor
  • July 5, 2025
  • 4 views

You cannot copy content of this page