
हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य लाभं प्राप्नुयुः। सफई करमचारिस् इत्यनेन सीएम पुष्करसिंहधामी इत्यस्मात् एतत्आग्रहः कृतः आसीत्।मुख्यमन्त्रिणः निर्देशानुसारं अस्मिन् विषये सर्वकारीयः आदेशः निर्गतः अस्ति।
वस्तुतः कतिपयवर्षेभ्यः पूर्वं ८५९ सफई करमचारी नियमितीकरणं कृतम्, परन्तु तदा एते कर्मचारिणः मृतसंवर्गे नियुक्ताः। ततः परं सफाइ करमचारिणः अस्य संवर्गस्य समाप्तिम् कृत्वा सामान्य कर्मचारिणां इवसेवालाभानां निरन्तरंआग्रहं कुर्वन्ति स्म। मुख्यमन्त्री पुष्करसिंह धामी सफाइ करमचारिणां माङ्गं स्वीकृतवान्। सफाइ करमचारी आयोगस्य उपाध्यक्षः राज्यमन्त्रीपदः भागवतप्रसाद मकवाना मुख्यमन्त्री निवास स्थाने मुख्यमन्त्री सह मिलित्वा ८५९ स्थायी सफाइ करमचारीणां मृतानां आश्रितानां कृते रोजगारं दातुं सरकारी आदेशंजारीकृत्य आभारं प्रकटितवान्मकवाना उक्तवान् यत्, मुख्यमन्त्री पूर्वं सफाइ कर मचारिस् इत्यस्य मानदेयम् अपि वर्धितवान् आसीत्। काङ्ग्रेस-शासनकाले एकलक्षस्य बीमा विरामः अभवत्, यत् धामी-सर्वकारेण ५लक्षं यावत् वर्धितम्, स्वच्छतायाः कार्यकर्तृभ्यः महतीं राहतं दत्तवान्। राज्यमन्त्री मकवाना इत्यनेन नाला गैङ्गस्य रात्रौ स्वच्छता कर्मचारिणां नियमितीकरणं, स्वच्छता कर्मचारिणां नवीननियुक्तिः, कर्मचारिणां कौशल प्रशिक्षणं च अनुरोधः कृतः।
प्रधानमंत्री मोदीविरुद्धं अशोभनीयटिप्पणीं कृत्वा भाजपा काङ्ग्रेसं घेरितवती, मुख्यमंत्री धामी इत्यनेन तीक्ष्णप्रतिक्रिया दत्ता
भाजपा राहुलस्य मञ्चात् पीएम मोदी इत्यस्य स्वर्गीयमातुः कृते अपशब्द प्रयोगं काङ्ग्रेसपक्षस्य द्वेषपूर्णं मुखम् इति उक्तवती। सीएम पुष्करसिंह धामी उक्तवान्, पीएम नरेन्द्रमोदीयाः मातुः कृते आपत्तिजनक शब्दानां प्रयोगः न केवलं राजनीतिस्य गौरवस्य पतनम्, अपितु भारतीयसंस्कृतेः महिलानां गौरवस्य च उपरि आक्रमणम् अस्ति। सः अवदत्, यस्मात् नेताभ्यः जनसमूहः सकारात्मक राजनीतिं अपेक्षते तेषां स्तरः एतावत् पतितः, जनसमूहात् निरन्तरं प्रत्या ख्यानस्य प्रतीकम् अस्ति आगामि निर्वाचनेषु जनसमूहः तेभ्यः उपयुक्तं उत्तरं दास्यति। तस्मिन् एव काले भाजपाप्रदेशाध्यक्षः राज्यसभासांसदः च महेन्द्रभट्टः अवदत् यत् एषः अपराधः यत् सहस्रवारं क्षमायाचनां कृत्वा अपि जनसमूहः क्षन्तुं न गच्छति। भाजपा प्रदेशाध्यक्षः राज्यसभा सदस्यः च महेन्द्रभट्टः स्व वक्तव्ये उक्तवान् यत्, बिहारे काङ्ग्रेसस्य मतदानाधिकार यात्रायाः समये तेजस्वी-राहुलयोः मञ्चात् एव एतादृशी गन्दी भाषा प्रयुक्ता यत् सार्वजनिक मञ्चे पुनरावृत्तिः न सम्भवति। तेषां नेतारः अस्मिन् यात्रायां अपमानस्य, द्वेषस्य, अश्लीलतायाः च सर्वान् सीमाः अतिक्रान्तवन्तः ।काङ्ग्रेसपक्षेण दर्शितस्य एषः निम्नतमस्तरस्य राजनीतिः तेषां द्वेषदुकानस्य वास्तविकं मुखम् अस्ति।सः आरोपितवान् यत् काङ्ग्रेसपक्षस्य न देशस्य आत्मसम्मानस्य चिन्ता अस्ति, न च राज्यस्य। विभिन्नराज्यानां जनानां परस्परं युद्धं करणं तेषां रणनीत्याः भागः अस्ति ।अस्मिन् क्रमे तेजस्वी राहुलः च पूर्वं बिहारवासिनां अपमानं कृतवन्तः स्तालिन्, रेवन्थ रेड्डी इत्यादयः नेतारः स्वयात्रायां आमन्त्रितवन्तौ । एतावता राजनैतिकनाट्यस्य अनन्तरम् अपि तेषां यात्रा सफला न भवति इति ते अवदन्।
उत्तराखण्डे प्रचण्डवृष्ट्या भूस्खलने च अष्टजनाः मृताः, मुख्यमंत्री धामी प्रशासनेन सह निरन्तरं सम्पर्कं कुर्वन्
देहरादून। मुख्यमन्त्री पुष्करसिंहधामी उत्तराखण्डस्य बागेश्वर, रुद्रप्रयाग, चमोली, तिहरी, उत्तरकाशी इत्यत्र प्रचण्डवृष्ट्या भूस्खलनेन च क्षतिविषये सम्बन्धितजिल्हेषु डीएमैः सह निरन्तरं सम्पर्कं कुर्वन् अस्ति। बागेश्वरनगरे एकस्यैव परिवारस्य पञ्च जनानां, चमोलीनगरे च दम्पत्योः आपदाकारणात् मृत्योः विषये मुख्यमन्त्री गभीरा शोकं प्रकटितवान्। आपदा राहतकार्यं शीघ्रं चालयितुं, पीडितानां तत्कालं साहाय्यं कर्तुं च प्रशासनाय निर्देशं दत्तवान्। तस्मिन् एव काले एतेषु घटनासु अष्टजनाः अदृश्याः इति सूचनाः प्राप्यन्ते।
उत्तराखण्डस्य चतुर्षु जिल्हेषु मेघः विस्फोटः अभवत्-रुद्रप्रयाग, चमोली, तहरी, बागेश्वर इत्येतयोः केषुचित् क्षेत्रेषु मेघविस्फोटस्य सूचना प्राप्तमात्रेण मुख्यमन्त्री पुष्करसिंह धामीः सम्बन्धितजिल्हेषु जिलादण्डाधिकारिभिः सह दूरभाषेण वार्तालापं कृत्वा शीघ्रगत्या राहत-उद्धार-कार्यक्रमं कर्तुं निर्देशं दत्तवान्। मुख्यमन्त्री अधिकारिभ्यः अवदत् यत् प्रभावितजनाः तत्क्षणमेव सुरक्षितस्थानेषु नेतव्याः, विलम्बः न भवेत्। मुख्यमन्त्री धामी शुक्रवासरे मुख्यमन्त्री निवासस्थाने आयोजितायां आपदा प्रबन्धनस्य उच्चस्तरीय सभायां प्रभावितक्षेत्रेषु तत्क्षणमेव सर्वाणि मूलभूत सुविधानि प्रदातुं अधिकारिभ्यः निर्देशं दत्तवान्। मार्ग-विद्युत्-पानजल-प्रदाययोः बाधायाः सति तेषां तत्क्षणमेव कार्यान्वितं कर्तव्यम् ।सः आभासीमाध्यमेन रुद्रप्रयाग-चमोली-तहरी-बागेश्वरयोः जिलादण्डाधिकारिभ्यः मेघविस्फोटघटनानां विषये विस्तृतां सूचनां प्राप्य राहत-उद्धार-कार्यक्रमेषु अधिकं त्वरिततां कर्तुं निर्देशं दत्तवान् मुख्यमन्त्री जिलादण्डाधिकारी नैनीतालात् वर्षा-मार्गाणां स्थितिविषये अपि पृष्टवान्। मुख्यमन्त्री अपि स्पष्टं कृतवान् यत् सम्पूर्णं मानसूनऋतुं यावत्सर्वकारः प्रशासनं च सतर्कमोड् मध्ये एव तिष्ठेत्। आपदा राहतकार्यार्थं जिला दण्डाधिकारिभ्यः यानि आवश्यकानि साधनानि सुविधाश्च आवश्यकानि सन्ति, तत् तत्क्षणमेव उपलब्धं करणीयम्। अपि च प्रभावित परिवारेभ्यः विहित मानकानुसारं शीघ्रमेव क्षतिपूर्तिः प्राप्नुयात् इति सुनिश्चितं कर्तव्यम्।