
प्रयागराज:। वार्ताहर:। संगम-नगरे प्रयागराज-नगरे गङ्गा-यमुना-नद्यौ उभौ प्रवाहौ स्तः। यद्यपि यमुना नद्याः जलस्तरः ह्रासः आरब्धः तथापि गंगानद्याः जलस्तरः अद्यापि किञ्चित् वर्धमानः अस्ति। प्रशासनिक सतर्कतायाः, राहतकार्यस्य च अभावेऽपि स्थितिः चुनौतीपूर्णा एव अस्ति।विगत २४ घण्टेषु फफामौ-नगरस्य गङ्गानद्याः जलस्तरः ३ से.मी.वृद्ध्या ८४.४२ मीटर् यावत् अभवत्, छटनाग-नगरे तस्याः जलस्तरः २४ से.मी.पर्यन्तं न्यूनः ८३.३२ मीटर् इति अभिलेखः अभवत् अपरपक्षे नैनीनगरस्य यमुनानद्याः जलस्तरः ९ से.मी.पर्यन्तं न्यूनीकृतः अस्ति तथा च शुक्रवासरे प्रातः ८वादने तस्याः स्तरः ८४ मीटर् इति अभिलेखः अभवत।
यमुना जलस्तरस्य न्यूनतायाः कारणेन प्रशासनेन किञ्चित् राहतं प्राप्तम् इति राहतस्य विषयः। अद्यापि स्थितिः गम्भीरा एव अस्ति, यतः गङ्गा-यमुना-नद्यौ अपि संकटस्तरात् १ मीटर्-अधः एव प्रवहति। नगरे ग्राम्यक्षेत्रेषु च जलप्रलयस्य प्रभावः निरन्तरं प्रसरति। जलप्रलयस्य कारणेन अष्टग्रामाः अपि च नगरस्य बहवः परिसरा: जलेन परितः सन्त् िजलप्रलय ग्रस्तानां जनानां कृते प्रशासनेन राहत शिविराणां व्यवस्था कृता अस्ति। सम्प्रति एतेषु जल प्रलय राहत शिविरेषु ६६८ परिवाराः आश्रयं गृहीतवन्तः, यत्र कुलम् २६०५ जलप्रलयपीडिताः जनाः निवसन्ति। एतेषु शिबिरेषु प्रशासनेन भोजनं, पेयजलं, स्वास्थ्यसुविधाः च व्यवस्थापिताः सन्ति। जलप्रलयस्य तीव्रताम् अवलोक्य एनडीआरएफ, एसडीआरएफ, जल पुलिस इत्येतयोः दलाः कार्यभारं स्वीकुर्वन्ति। निरन्तरं निरीक्षणं क्रियते, आवश्यकतावशात् साहाय्यं च क्रियते। गङ्गानद्याः वर्धमानः स्तरः, यमुनायाः पतनं च निश्चित रूपेण परिस्थितौ किञ्चित् सन्तुलनं जनयति, परन्तु संकटः न निवारितः। प्रशासनं जनानां कृते आह्वानं करोति यत् ते सुरक्षित स्थानेषु स्थातुं, प्रभावित क्षेत्रेषु जलप्लावनं न गच्छन्तु।