युक्रेनदेशस्य बृहत्तमं जहाजं रूसी-आक्रमणे डुबत्-प्रथमेन समुद्री-ड्रोनेन आक्रमणं कृतम्, यत् १० वर्षपूर्वं गुप्त चर्यायाः कृते निर्मितम् आसीत्

नवदेहली। युक्रेन-नौसेनायाः बृहत्तमं जहाजं सिम्फेरोपोल् इतिगुरुवासरे रूसी-समुद्री-ड्रोन्-आक्रमणेन डुबत्। एषा सूचना रूसस्य रक्षा मन्त्रालयस्य उद्धृत्य स्पूतनिक न्यूज एजेन्सी इत्यनेन दत्ता। एतत् जहाजं विगतदशवर्षेषु युक्रेनदेशस्य बृहत्तमं जहाजम् आसीत्। एतत् लैगून-वर्गस्य जहाजम् (तटीयक्षेत्रस्य जहाजम्) आसीत्, यत् गुप्तचर्यायाः कृते निर्मितम् आसीत्। युक्रेनदेशस्य ओडेस्साक्षेत्रे डैन्यूबनद्याः समीपे एतत् आक्रमणं जातम प्रतिवेदने उक्तं यत् रूसदेशः प्रथमवारं समुद्रीयड्रोन्-यानेन युक्रेन देशस्य जहाजं नष्टवान्। एकेन ड्रोन्-विशेषज्ञेन रूसस्य कृते महती सफलता इति वर्णितम् अस्ति। युक्रेनदेशेन अपि जहाजे आक्रमणस्य पुष्टिः कृता अस्ति। सिम्फेरोपोल् जहाजं २०१९ तमे वर्षे प्रक्षेपितं, २०२१ तमे वर्षे युक्रेन-नौसेनायाः सदस्यं च प्राप्तम्। समाचारानुसारं २०१४ तमे वर्षे युक्रेन-देशेन प्रक्षेपितं बृहत्तमं जहाजम् आसीत युक्रेन-नौसेनायाः मते अस्मिन् आक्रमणे एकः चालकदलस्य सदस्यः मृतः, अन्ये च केचन घातिताः। प्रवक्ता अवदत्-आक्रमणानन्तरं स्थितिं नियन्त्रयितुं प्रयत्नाः प्रचलन्ति। जहाजस्य अधिकांशः चालकाः सुरक्षिताः सन्ति, परन्तु केषाञ्चन लापतानां जनानां अन्वेषणं प्रचलति। गुरुवासरे प्रातःकाले युक्रेनदेशस्य राजधानी कीवनगरे अपि रूसदेशेन महत् विमानप्रहारः कृतः। अस्मिन् आक्रमणे १४ जनाः मृताः, ४८ जनाः घातिताः च। स्थानीयाधिकारिणः मीडियाभ्यः अवदन् यत् अस्मिन् आक्रमणे नगरस्य मध्यक्षेत्रं लक्ष्यं कृतम्। अमेरिके नेतृत्वे शान्तिप्रयासाः प्रचलन्ति तदा अयं आक्रमणः अभवत् युक्रेनदेशस्य वायुसेनायाः अनुसारं रूसदेशेन देशे सर्वत्र ५९८ ड्रोन्, ३१ क्षेपणास्त्राणि च प्रहारितानि। मृतेषु २, १४, १७ वर्षीयाः त्रयः बालकाः सन्ति। मलिनमण्डपे फसितानां जनानां उद्धारस्य कार्यं प्रचलति। युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यत्र लिखितवान्-रूसः वार्तायां स्थाने क्षेपणास्त्रमार्गं चिनोति। जगत् शान्तिार्थं पदानि ग्रहीतव्यानि। रूसस्य रक्षामन्त्रालयेन उक्तं यत् ते सर्वेषु लक्ष्येषु सटीकप्रहारं कृतवन्तः। अस्मिन् आक्रमणे किन्झाल्-क्षेपणानि, ड्रोन्-इत्येतत् च उपयुज्यन्ते स्म। रूसदेशः युक्रेनदेशस्य सैन्यकेन्द्राणि, विमानस्थानकानि, टोहीविमानं च लक्ष्यं कृतवान् इति दावान् अकरोत्। अपि च पूर्वे युक्रेनदेशस्य नेलिपिव्का-ग्रामस्य ग्रहणस्य विषये रूसदेशः कथितवान्। अस्मिन् आक्रमणे यूरोपीयसङ्घस्य दूतावास भवनस्य अपि क्षतिः अभवत्। यूरोपीयसङ्घस्य अध्यक्षा उर्सुला वॉन् डेर् इत्यनेन उक्तं यत् तस्याः कर्मचारी सुरक्षिताः सन्ति। सा इत्यत्र लिखितवती-रूसदेशेन रात्रौ एव बमप्रहारः कृतः, निर्दोषाः जनाः मारिताः, बहवः सार्वजनिकसम्पत्तयः च नष्टाः।

  • editor

    Related Posts

    भारतेन पुनः पाकिस्तानाय महत् हृदयं दर्शितम्, तावीनद्याः वर्धमान जलस्य मध्ये मानवीय-आधारेण पुनः अलर्ट-पत्रं प्रेषितम्

    नवदेहली। इस्लामाबादनगरे भारतीयउच्चायोगेन बुधवासरे पाकिस्तानं आधिकारिकतया अनेकनद्यः अतिरिक्त जलस्य विमोचनस्य विषये सूचितं तथा च चेतावनी दत्ता यत् २७ अगस्तदिनाङ्के रवि, चेनाब, सतलजनद्यः च महती जलप्लावनस्य सम्भावना वर्तते। भारते पाकिस्तानं प्रति…

    मोदी स्वागतार्थं जापानीमहिलाभिः भारतात्मं, गायत्रीमन्त्रं, राजस्थानी भजनं च कृतम्; ऑपरेशन सिन्दूर इत्यस्य अभिनन्दनं प्राप्तवान्

    नवदेहली। प्रधानमंत्री मोदी शुक्रवासरे जापानदेशस्य २ दिवसीय यात्रायाः कृते आगतः। स्थानीयजनाः पारम्परिक भारतीयनृत्येन ‘भारतनाट्यम’ इत्यनेन मोदीं स्वागतं कृतवन्तः। गायत्री मन्त्रं राजस्थानी भजनं च गायितम् तदनन्तरं मोदी जापानदेशे निवसतां प्रवासी जनानाम्…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 7 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 5 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 3 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 4 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page