
नवदेहली। प्रधानमंत्री मोदी शुक्रवासरे जापानदेशस्य २ दिवसीय यात्रायाः कृते आगतः। स्थानीयजनाः पारम्परिक भारतीयनृत्येन ‘भारतनाट्यम’ इत्यनेन मोदीं स्वागतं कृतवन्तः। गायत्री मन्त्रं राजस्थानी भजनं च गायितम् तदनन्तरं मोदी जापानदेशे निवसतां प्रवासी जनानाम् अपि साक्षात्कारं कृतवान्। जनाः मोदी-मोदी-नापं कृत्वा पीएम-महोदयस्य स्वागतं कृतवन्तः, ऑपरेशन सिन्दूरस्य कृते च अभिनन्दनं कृतवन्तः। भारतीय मूलस्य जनाः टोक्यो-होटेले तिरङ्गध्वजं लहराय मोदी-महोदयस्य स्वागतं कृतवन्तः जनाः मोदी इत्यस्मै अवदन् जय श्री राम, भारत माता की जय इत्यादीनि नारा उद्धृतानि। ऑपरेशन सिन्दूर इत्यस्य कृते मोदी इत्यस्मै अपि अभिनन्दनं कृतवन्तः। यदा मोदी जी टोक्यो होटेलम् आगतवान् तदा एकः एव स्वरः प्रतिध्वनितः आसीत्, मोदी, मोदी, मोदी। पीएम हस्तं क्षोभयित्वा जनान् अभिवादितवान्। भारतीयमूलस्य महिला मोदीं नमस्कारं कृतवती, यस्मिन् मोदी महिलायाः शिरसि हस्तं स्थापयित्वा तस्याः आशीर्वादं दत्तवान्। जापानी महिला कलाकाराः पारम्परिक भारतीय नृत्येन भरत नाट्यम् इत्यनेन मोदी इत्यस्य स्वागतं कृतवन्तः। अपि च मोदी जापानी तबलावादकानां प्रदर्शनं पश्यति स्म। जापानी महिलाः ‘पढ़ारो म्हरे देश’ इति वदन् मोदी स्वागतं कृतवन्तः।अस्मिन् विषये मोदी पृष्टवान् यत् भवान् अपि हिन्दीगीतं गायितुं शक्नोति वा, तदनन्तरं जापानीमहिलाः राजस्थानी भजनं ‘वरी जावों रे’ इति गायन्ति स्म भजनं श्रुत्वा मोदी जापानीमहिलानां तालीवादनेन प्रोत्साहनं कृतवान्। मोदी तान् पृष्टवान् यत् ते कति वर्षाणि हिन्दीभाषां शिक्षन्ते अस्मिन् विषये महिलाः तस्मै अवदन् यत् ते प्रायः ५ वर्षाणि यावत् गुजरात-राजस्थानयोः निवसन् हिन्दी गीतानि भजनानि च शिक्षन्ते। जापानी समुदायस्य जनाः मोदी स्वागतार्थं ‘सर्वे भवन्तु सुखिनः’ गायत्री मन्त्रं च गायितवन्तः।
पीएम मोदी जापानदेशे भारतीयसमुदायस्य प्रशंसाम् करोति-पीएम मोदी टोक्यो-नगरम् आगमनसमये तस्य हार्दिकस्वागतस्य जापानदेशे भारतीय समुदायस्य अपि प्रशंसाम् अकरोत्। सः अपि अवदत् यत् टोक्योनगरे भारतीयसमुदायस्य हार्दिकस्वागतं दृष्ट्वा अहं अतीव प्रभावितः अभवम्। स्वसांस्कृतिकमूलानां संरक्षणं कुर्वन् जापानीसमाजस्य महत्त्वपूर्णं योगदानं दातुं तेषां मनोवृत्तिः यथार्थतया प्रशंसनीया अस्ति। आगामिषु कतिपयेषु घण्टेषु भारत-जापानयोः व्यापार-निवेश-सम्बन्धान् अधिकं सुदृढं कर्तुं उद्देश्यं कृत्वा व्यापार-नेतृभिः सह विचार-आदान-प्रदानं कर्तुं योजनां करोमि।
पीएम मोदी जापानस्य पूर्वप्रधानमन्त्री योशिहिदे सुगा इत्यनेन सह मिलितवान्, फुमियो किशिदा इत्यनेन सह अपि मिलितवान्
प्रधानमन्त्री नरेन्द्रमोदी, जापानस्य प्रधानमन्त्री शिगेरु इशिबा च भारत-जापान-आर्थिकमञ्चं सम्बोधयन् जापानस्य उत्कृष्टता भारतस्य विस्तारः च मेक इन इण्डिया तथा विकसितभारतस्य कृते प्रौद्योगिकी, निर्माणं, निवेशं, प्रतिभां च कथं वर्धयितुं शक्नोति इति प्रकाशयन्। प्रधानमन्त्री मोदी सभापतिं फुकुशिरो नुकागां जापानीयसंसदं च मिलित्वा संसदीय आदान प्रदानेन, मानव संसाधन विकासेन, सांस्कृतिक सम्बन्धेन, अर्थव्यवस्था, स्वास्थ्य, एआइ, गति शीलता, विज्ञानं, प्रौद्योगिकी इत्यादिषु सहकार्यस्य माध्यमेन भारत-जापान-मैत्रीविषयेचर्चां कृतवान् जापानस्य पूर्वप्रधानमन्त्री योशिहिदे सुगा इत्यनेन सहउपयोगी बैठकः अभवत्। तेषु प्रौद्योगिक्यां, कृत्रिम बुद्धौ, व्यापारे, निवेशे, बहु क्षेत्रीय सहकार्ये च गहन सहकार्य द्वारा भारत-जापान सम्बन्धस्य सुदृढी करणस्य विषये चर्चा कृता। तेषु प्रौद्योगिक्यां, कृत्रिमबुद्धौ, व्यापारे, निवेशे, बहुक्षेत्रीय सहकार्ये च गहन सह कार्यद्वारा भारत-जापान सम्बन्धस्य सुदृढी करणस्य विषये चर्चा कृता। ततः पूर्वं प्रधानमन्त्री मोदी भारत-जापान सम्बन्धस्य प्रबल समर्थकं जापान देशस्य पूर्वप्रधानमन्त्री फुमियो किशिदां मिलितवान्। तेषु व्यापारः, महत्त्वपूर्ण प्रौद्योगिकी, मानवसंसाधन गतिशीलता, अर्ध चालकाः, प्रौद्योगिकी च इत्यादिषु उदयमान क्षेत्रेषु विशालाः अवसराः च चर्चा कृता। प्रधानमन्त्री नरेन्द्र मोदी शुक्रवासरे भारत-जापान-संयुक्त-आर्थिक-मञ्चं सम्बोधयन् द्वयोः देशयोः सामरिक-आर्थिक-साझेदारी-गहनतायाः विषये बलं दत्तवान्। टोक्योनगरे वदन् मोदी भारतस्य तीव्रवृद्धिं, जापानीय निवेशानां वर्धमानं भूमिकां, वैश्विक-आर्थिक-महाशक्ति रूपेण भारतस्य उज्ज्वल-भविष्यम् च प्रकाशितवान्।