
प्रयागराज:। वार्ताहर:। प्रयागराजस्य गंगा-यमुना-नद्ययोः जलस्तरः ८४ मीटर् यावत् अभवत्। संकट चिह्नं ८४.७३४ इति अस्ति। गुरुवासरे प्रातः ८वादने सिञ्चनविभागेन निर्गतस्य जलप्रलयस्य बुलेटिनस्य अनुसारं नैनीनगरे यमुना ८४.९ मीटर्, फफामौ ८४.३९ मीटर् गङ्गा च प्रवहति। जलस्तरस्य वृद्धिः सम्प्रति निरन्तरं वर्तते। जलप्रलयजलं नगरस्य अनेकानि बस्तयः प्राप्तम् अस्ति। यस्य कारणात् जनाः प्रवासं कुर्वन्ति। द्विसहस्राधिकाः परिवाराः जल प्रलयेन प्रभाविताः सन्ति। राहतशिबिरेषु प्रभावितानां संख्या वर्धमाना अस्ति।षट् शिबिराणि उद्घाटितानि, द्विसहस्राधिकाः शरणार्थिनः आगताः नदीनां जलस्तरस्य वर्धनेन सह जलप्रलयपीडितानां संख्या अपि वर्धमाना अस्ति। प्रायः त्रयः दर्जनानि स्थानीय स्थानानि सहस्राणि परिवाराणि तस्य ग्रहणे आगतानि सन्ति। प्रशासनस्य अनुसारं द्विसहस्राधिकानां जनानां जलप्रलय-राहतशिबिरेषुआश्रयःप्राप्तःअस्ति। शिबिराणांप्राप्तेः प्रक्रिया विलम्बितरात्रौ यावत् प्रचलति स्म। अशोकनगर, नेवादा, राजापुर, बेली, सलोरी, बघडा इत्यादिषु स्थितिः अधिका अस्ति। बेली-राजापुर-सहितस्य कच्छरी-क्षेत्रस्य नालिकां जलप्रलय-जलेन पूरितम् अस्ति। एतादृशे सति जनानां गृहजलं अपि बस्तौ प्रसरति। बहुसंख्याकाः जनाः प्रथमतलं प्रति स्वसामग्रीः स्थानान्तरिताः सन्ति। तस्मिन् एव काले सहस्राणि जनाः प्रवासं कर्तुं बाध्यन्ते। तेषां कृते प्रशासनेनजलप्रलयराहतशिबिराणि अपि उद्घाटितानि सन्ति।बुधवासरस्यसायं यावत् प्रायः ५०० परिवारेभ्यः द्विसहस्राधिकाः जनाः एतेषु शिबिरेषु आश्रयं गृहीतवन्तः। एकसप्ताहं यावत् जलप्रलयस्य समस्या तिष्ठति इति कथ्यते। अतः जलप्रलये फसितानां जनानां कृते सुरक्षित स्थानेषु गन्तुं प्रशासनं आह्वानं करोति। बुधवासरे प्रभावित क्षेत्रेषु माइकद्वारा निरन्तरं आह्वानं कृतम्।
सेण्ट् जोसेफ् बालिकाविद्यालयपरिसरं शिविरं कृतम्-मम्फोर्डगञ्जनगरस्य सेण्ट् जोसेफ् बालिका विद्यालय परिसरं अपि बहुसंख्याकाः जलप्रलय पीडिताः अभवन्। ते अस्मिन् विद्यालये स्थातुं आग्रहं कुर्वन्ति स्म। यत्र लेखपालः अवदत् यत् समीपे स्थिते महबूब अली इत्यत्र अद्यापि स्थानं वर्तते। अतः जनाः प्रथमं तत्र गच्छेयुः। अस्य विषये अपराह्णात् रात्रौ यावत् गतिरोधः आसीत। एतादृशे सति ५० तः अधिकाः जनाः सेण्ट् जोसेफ् विद्यालयस्य पुरतः स्थितवन्तः। एसडीएम अभिषेकसिंहः रात्रौ ८:१५ वादनस्यसमीपेआगत्यजनानां माङ्गं दृष्ट्वा विद्यालयस्य उद्घाटनं कृतवान्। तदनन्तरं जलप्रलय पीडितानां निवासस्थानस्य, भोजनस्य च व्यवस्था कृता।
अद्यपर्यन्तं जलस्तरस्य वृद्धेः सम्भावना-गङ्गायाः यमुनायाश्च जलस्तरः वर्धमानः अस्ति। गुरुवासरे अपि एषा प्रवृत्तिः निरन्तरं भविष्यति इति अपेक्षा अस्ति। परन्तु जलस्तरस्य वृद्धेः वेगस्य किञ्चित् न्यूनता ज्ञाता अस्ति। सायंकाले चतुर्वादने फफामौ गङ्गायाः जलस्तरः प्रतिघण्टां ४.२५ से.मी., नैनी नगरस्य यमुनायाः ३ से.मी. प्रभावित स्थानीयता ग्राम
सोनाओटी, बदरा, लीलापुर, फुलपुरे धोक्री, कर्चनाया दिल्ली, सोरांव, गंगानगर, अमिलिया मेजा, झरियारी ग्रामौ जलप्रलयस्य चपेटे सन्ति। नियन्त्रण कक्ष संख्या- ०५३२-२६४१५७७, ०५३२-२६४१५७८, ०५३२-२६४१५९७, ०५३२-२६४१५९८, १०७७ नद्यःजलस्तरः निरन्तरं वर्धमानः अस्ति। एतावता प्राप्तानां समाचारानुसारं गुरुवासरपर्यन्तं वृद्धेः सम्भावना वर्तते। अनेकस्थानेषु जलप्रलयस्य स्थितिः गम्भीरा अस्ति। एतत् दृष्ट्वा सर्वाणि आवश्यकानि व्यवस्थानि कृताः सन्ति। षट् राहतशिबिराणि उद्घाटितानि सन्ति। अन्येषु अपि सज्जतां स्थापयितुं निर्देशाः दत्ताः सन्ति। जनाः सुरक्षितस्थानेषु गन्तुं आह्वानं क्रियन्ते।जनानां साहाय्यार्थं नौकाः, मोटरनौकाः च नियोजिताः सन्ति।