
नवदेहली। दिल्ली मुख्यमन्त्री रेखागुप्ता गुरुवासरे दिल्लीमन्त्री पंकजकुमारसिंहेन सह ‘यू-स्पेशल’ योजनायाः अन्तर्गतं महाविद्यालयस्य छात्राणां कृते बस यानानां ध्वजं कृतवान्। पत्रकारैः सह सम्भाषणं कुर्वन् दिल्ली-मुख्यमन्त्री अवदत् यत् एषा यू-विशेषयोजना वर्षाणां यावत् बन्दः आसीत्, यस्याः चिन्ता आप-सर्वकारः, काङ्ग्रेस-सर्वकारः वा न करोति। अहं प्रसन्नः अस्मि यत् भाजपा-सर्वकारेण स्वस्य अल्पकार्यकाले पुनः दिल्ली-विश्वविद्यालये जीवन्तं कृतम्, यत्र छात्राः यू-स्पेशल-माध्यमेन गृहात् विश्वविद्यालयं गृहं च विश्वविद्यालयं गन्तुं शक्नुवन्ति। सी.एम.गुप्ता उक्तवान् यत् एतेन न केवलं दिल्लीविश्वविद्यालयाय एव पुरातनः सम्मानः ऊर्जा च प्राप्यते, अपितु दिल्लीयाः परिवहनाय स्वच्छवायुः अपि प्राप्स्यति। अहं दिल्ली विश्व विद्यालयस्य छात्रान् अभिनन्दयामि, तेषां उपयोगः करणीयः। मेट्रो-रियायती-पास्-विषये सी.एम.गुप्ता अवदत् यत् आम्, वयं तस्य विषये चर्चां करिष्यामः इति। छात्राणां कृते सुविधाः भवेयुः। इदानीं प्रातःकाले दिल्ली सर्वकारेण विगत २० वर्षेषु लोकनिर्माण विभागे तथा सिञ्चनबाढ नियन्त्रण विभागे १ कोटिभ्यः अधिकं धनं सम्मिलितं मध्यस्थता प्रकरणानाम् समीक्षायाः घोषणा कृता। दिल्ली मुख्यमन्त्री रेखा गुप्ता इत्यनेन इन्स्टाग्रामे एकं पोस्ट् साझां कृत्वा उक्तं यत् विगत २० वर्षेषु लोकनिर्माणविभागे तथा सिञ्चनबाढनियन्त्रणविभागे (घर््इण्) १ कोटिभ्यः अधिकं धनं सम्मिलितं मध्यस्थता प्रकरणानाम् समीक्षा भविष्यति। अस्य कृते अतिरिक्त मुख्य सचिवस्य अध्यक्षतायां समितिः निर्मितवती अस्ति या पूर्वसरकारानाम् विरुद्धं पारितनिर्णयानां, भुक्तराशिनां, कृत हानिस्य च व्यापक रूपेण आकलनं करिष्यति। रेखागुप्ता उक्तवती यत् पूर्वसर्वकारस्य कार्यकाले बारापुल्ला तृतीय चरण परियोजनायां अनियमितानां विलम्बानां च कारणेन एतत् अभवत्। दिल्ली मुख्यमन्त्री उक्तवान् यत् पूर्वसर्वकारकाले बारापुल्ला तृतीय चरण परियोजनायां अनियमिततायाः, विलम्बस्य च कारणेन दिल्लीनगरस्य १७५ कोटिरूप्यकाणां हानिः अभवत्। एषः सार्वजनिकधनस्य अन्यायः आसीत् । दिल्ली-सीएम इत्यनेन अपि उक्तं यत् अग्रे गत्वा दिल्ली-सर्वकारेण निर्णयः कृतः यत् विकासकार्यसम्बद्धेषु अनुबन्धेषु मध्यस्थतायाः कोऽपि प्रावधानः न भविष्यति इति। गुप्तः अपि अवदत् यत् कस्मिन् अपि विवादे निपटनं प्रत्यक्षतया न्यायालये एव भविष्यति। सार्वजनिक धनस्य व्ययः केवलं जनहिताय भविष्यति।