ट्रम्पस्य सलाहकारः युक्रेनयुद्धं ‘मोदीयुद्धम्’ इति उक्तवान्-उक्तवान्-रूसीतैलक्रयणं तत् वर्धयति; अद्यैव सौदान् स्थगयन्तु, अतिरिक्तशुल्कं श्वः समाप्तं भविष्यति

नवदेहली। ट्रम्पस्य व्यापारसल्लाहकारः पीटर नवारो युक्रेन युद्धं ‘मोदीयुद्धम’ इति उक्तवान्। बुधवासरे ब्लूमबर्ग् टीवी-सञ्चारमाध्यमेन साक्षात्कारे नवारो भारते युद्धस्य प्रचारं कृत्वा द्विगुणं क्रीडां क्रीडति इति आरोपं कृतवान् नवारो इत्यनेन उक्तं यत् भारतं रूसदेशात् सस्तेन तैलं क्रीत्वा परिष्कृत्य अधिकमूल्येन विक्रयति। एतेन रूसदेशः युद्धाय धनं प्राप्नोति तथा च सः युक्रेनदेशे आक्रमणं करोति।
रूस-चीन-देशयोः सह भारतस्य वर्धमानः सम्बन्धः विश्वस्य कृते खतरा भवितुम् अर्हति इति नवारो चेतवति स्म सः अवदत्-भारत, त्वं तानाशाहैः सह मिलसि। चीनदेशेन अक्साई चिन् भवतः बहवः क्षेत्राणि च कब्जाकृतानि सन्ति। तथा रूसदेशः? गच्छतु। ते भवतः मित्राणि न सन्ति।
नवारो अवदत् रूसीतैलस्य क्रयणं अमेरिकायाः कृते हानिकारकम् अस्ति नवारो उक्तवान्-‘भारतीयनेतारः अस्मान् नेत्रयोः पश्यन्तः वदन्ति यत् वयं रूसीतैलस्य क्रयणं न त्यक्ष्यामः।’ इदानीं किम् एतस्य अर्थः?’सः रूस देशः भारताय विक्रीतस्य तैलस्य विनिमयरूपेण यत् धनं प्राप्नोति तत् धनेन युद्धयन्त्राणि चालयति इति आरोपं कृतवान्।सः अवदत्-रूसदेशः युक्रेनदेशे आक्रमणं कृत्वा तत्र जनान् मारयति। तदा युक्रेनदेशः अस्माकं समीपं यूरोपं च आगत्य अस्मान् अधिकं धनं ददातु इति वदति। एवं अमेरिकनकरदाः दुःखं प्राप्नुवन्ति अमेरिकीवस्तूनाम् उपरि भारतीयशुल्कस्य अपि नवारो आलोचनां कृतवान्। सः अवदत्-नवारो मोदीं अभिमानी इति आहूतवान् नवारो भारतस्य तैलस्य आयातस्य दावान् अङ्गीकृतवान्। सः मोदी इत्यस्य अभिमानी इति आरोपं कृतवान्। सः अवदत् यत् भारतेन प्रतिदिनं १५ लक्षं बैरल् रूसीतैलस्य क्रयणं युक्रेनदेशस्य जनानां वधार्थं शस्त्राणि, ड्रोन्, बम्बं च क्रेतुं पर्याप्तम् अस्ति। वस्तुतः ट्रम्पः पूर्वं भारते अपि आरोपं कृतवान् यत् सः रूसीतैलं क्रीत्वा युक्रेनयुद्धस्य प्रचारं करोति इति। भारतेन तत् गलत् इति उक्तं यत् वयं स्वदेशस्य आवश्यकतानुसारं निर्णयं कुर्मः। नवारो इत्यस्य टिप्पणी तस्मिन् समये अभवत् यदा अमेरिकादेशेन भारतीयवस्तूनाम् उपरि ५० प्रतिशतं शुल्कं स्थापितं अस्ति। एतत् कदमः अमेरिका देशं प्रति भारतस्य ६६ प्रतिशतं निर्यातस्य प्रभावं जनयिष्यति इति अपेक्षा अस्ति। भारत-अमेरिका-देशयोः द्विपक्षीय व्यापारः २०२४-२५ मध्ये १३१.८ अब्ज डॉलरः आसीत्।शुल्कवृद्धेः रक्षणं कुर्वन् नवारो भारतीयव्यापारनीतीः अन्यायपूर्णाः इति उक्तवान्। सः अवदत्, ‘भारते अस्मान् व्यापारे वञ्चयन्ति इति कारणेन भारते २५ प्रतिशतं शुल्काः आरोपिताः। व्हाइट हाउसस्य सलाहकारः अवदत- यदि भारतं न नमति तर्हि ट्रम्पः अपि न नमतिव्हाइट हाउसस्य आर्थिकसल्लाहकारः केविन् हैसेट् इत्यनेन उक्तं यत् यदि भारतं व्यापारविषये स्वदृष्टिकोणं न परिवर्तयति तर्हि ट्रम्पः अधिकं कठोरः भविष्यति। यदि भारतं प्रणामं कर्तुं नकारयति तर्हि ट्रम्पः अपि पश्चात्तापं न करिष्यति इति सः अवदत हसेट् इत्यनेन उक्तं यत् भारतस्य मनोवृत्त्या व्हाइट हाउसः निराशः अस्तियतोहि अमेरिकादेशेन भारतीयवस्तूनाम् उपरि शुल्कं दुगुणं कृतम्, परन्तु भारतम् अद्यापि अमेरिकनपदार्थानाम् विपण्यं उद्घाटयितुं सज्जः नास्ति। यदि एतत् एव तिष्ठति तर्हि अमेरिका अधिकानि कठोरपदानि स्वीकुर्वितुं शक्नोतिरूसदेशे दबावं स्थापयितुं भारते शुल्कं स्थापितं इति हैसेट् अवदत्। यथा रूस-युक्रेन-देशयोः मध्ये शान्ति समझौता भवितुं शक्नोति। कोटिकोटिजनाः च प्राणाः रक्षितुं शक्यन्ते।रूसीतैलस्य द्वितीयः बृहत्तमः क्रेता भारतः अस्ति चीनदेशस्य पश्चात् रूसीतैलस्य बृहत्तमः क्रेता भारतः अस्ति। युक्रेनयुद्धात् पूर्वं भारतदेशः रूसदेशात् केवलं ०.२ प्रतिशतं (प्रतिदिनं ६८ सहस्रं बैरल्) तैलस्य आयातं करोति स्म। २०२३ तमस्य वर्षस्य मे-मासपर्यन्तं ४५ प्रतिशतं (प्रतिदिनं २० लक्षं बैरल्) यावत् वर्धितम्, २०२५ तमे वर्षे जनवरीतः जुलैमास पर्यन्तं भारतं प्रतिदिनं रूसदेशात् १७.८ लक्षं बैरल् तैलं क्रीणाति। विगतवर्षद्वयात् भारतं प्रतिवर्षं १३० अरब डॉलर (११.३३ लक्षकोटिरूप्यकाणि) अधिकं मूल्यस्य रूसीतैलं क्रीणाति।२०२२ तमे वर्षात् रूस-युक्रेन-युद्धंनिरन्तरं वर्तते रूस-युक्रेन-युद्धं २०२२ तमस्यवर्षस्यफेब्रुवरी-मासे आरब्धम्।द्वयोः देशयोः युद्धस्य प्रमुखं कारणं रूसस्य युक्रेन-भूमि-कब्जनम् अस्ति युक्रेनदेशस्य २०प्रतिशतं भागः रूसदेशः अस्ति। युद्धस्य कारणेन सहस्राणि नागरिकाः सैनिकाः च मृताः, कोटिकोटि युक्रेनदेशिनः विस्थापिताः च। २०२३ तमस्य वर्षस्य जूनमासपर्यन्तं प्रायः ८० लक्षं युक्रेनदेशिनः देशात् पलायिताः।युद्धस्य समाप्त्यर्थं ट्रम्पः उभयदेशस्य नेताभिः सह समागमं कृतवान् अस्ति। अधुना एव सः अलास्कादेशे पुटिन् इत्यनेन सह समागमं कृतवान्, यत् ८० वर्षेभ्यः परं रूसीनेतुः अलास्कादेशस्य प्रथमयात्रा आसीत् ज़ेलेन्स्की इत्यस्य आग्रहः- अशर्तः युद्धविरामः भवेत्ट्रम्पः अगस्तमासस्य १८ दिनाङ्के व्हाइट हाउस् इत्यत्र युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सह मिलितवान्।ट्रम्पः एतत् वार्तालापं सफलम् इति वर्णितवान्। तस्मिन् एव काले ज़ेलेन्स्की इत्यनेन उक्तं यत् एतत् तस्य अद्यावधि सर्वोत्तमं वार्तालापम् आसीत्।ट्रम्पेन सह वार्तालापस्य समये ज़ेलेन्स्की इत्यनेन उक्तं यत् सः युक्रेनदेशस्य भूमिः एकइञ्च् अपि रूसदेशाय न दास्यति इति। सः मन्यते यत् यदि युक्रेनदेशः इदानीं निवृत्तः भवति तर्हि देशस्य सार्वभौमत्वं, सुरक्षां च दुर्बलं कर्तुं शक्नोति। अपि च भविष्ये रूसदेशः अधिकं आक्रमणं कर्तुं अवसरंप्राप्नुयात्।ज़ेलेन्स्कीअवदत्-अस्म्ााकं सिद्धान्तैः अस्माकं भूमिभिः च सम्बद्धाः निर्णयाः नेतार स्तरस्य भविष्यन्ति,परन्तुअस्मिन्युक्रेनस्यसहभागिता आवश्यकीअस्ति। ज़ेलेन्स्की इत्यनेन कस्यापि शर्तस्य विना युद्धविरामस्य आग्रहः कृतः। युक्रेन देशस्य प्रायः २० प्रतिशतं भागः अर्थात् प्रायः १ लक्षं १४ सहस्रं ५०० वर्गकिलोमीटर् भूमिः रूस देशेन गृहीता अस्ति। अस्मिन् क्रीमिया, डोनेट्स्क्, लुहान्स्क्, खेरसोन्, जापोरिजिया इत्यादयः क्षेत्राणि सन्ति। रूसदेशः एतान् क्षेत्रान् स्वस्य सामरिकं ऐतिहासिकं च धरोहरं मन्यते, तानि त्यक्तुं सज्जः नास्ति। पुटिन् स्पष्टतया उक्तवान् यत् युक्रेन-देशेन सह शान्तिविषये वार्ता तदा एव भवितुम् अर्हति यदा युक्रेन-देशः रूस-देशेन कब्जित-क्षेत्रेषु स्वस्य दावान् त्यत्तäवा तानि क्षेत्राणि रूस-देशस्य भागत्वेन स्वीकुर्वति ।

  • editor

    Related Posts

    युक्रेनदेशस्य बृहत्तमं जहाजं रूसी-आक्रमणे डुबत्-प्रथमेन समुद्री-ड्रोनेन आक्रमणं कृतम्, यत् १० वर्षपूर्वं गुप्त चर्यायाः कृते निर्मितम् आसीत्

    नवदेहली। युक्रेन-नौसेनायाः बृहत्तमं जहाजं सिम्फेरोपोल् इतिगुरुवासरे रूसी-समुद्री-ड्रोन्-आक्रमणेन डुबत्। एषा सूचना रूसस्य रक्षा मन्त्रालयस्य उद्धृत्य स्पूतनिक न्यूज एजेन्सी इत्यनेन दत्ता। एतत् जहाजं विगतदशवर्षेषु युक्रेनदेशस्य बृहत्तमं जहाजम् आसीत्। एतत् लैगून-वर्गस्य जहाजम् (तटीयक्षेत्रस्य…

    भारतेन पुनः पाकिस्तानाय महत् हृदयं दर्शितम्, तावीनद्याः वर्धमान जलस्य मध्ये मानवीय-आधारेण पुनः अलर्ट-पत्रं प्रेषितम्

    नवदेहली। इस्लामाबादनगरे भारतीयउच्चायोगेन बुधवासरे पाकिस्तानं आधिकारिकतया अनेकनद्यः अतिरिक्त जलस्य विमोचनस्य विषये सूचितं तथा च चेतावनी दत्ता यत् २७ अगस्तदिनाङ्के रवि, चेनाब, सतलजनद्यः च महती जलप्लावनस्य सम्भावना वर्तते। भारते पाकिस्तानं प्रति…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 7 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 5 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 4 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 5 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page