संघप्रमुखस्य व्याख्यानात् वैचारिकं चित्रं स्पष्टं भविष्यति

अभय शुक्ल/लखनऊ। संवादस्य, वादविवादस्य च परम्परायुक्ते देशे अद्यतनकाले जनचर्चानां व्याप्तिः निरन्तरं न्यूनीभवति। कदाचित् असहिष्णुता, कदाचित् अन्यदृष्टिकोपेक्षा इव दृष्टा अस्ति। देशस्य सर्वोच्च प्रजातान्त्रिकपदस्य प्रधानमन्त्रिणः विरुद्धं अपि शिकायतां वर्तते यत् संवादः नास्ति। एतादृशे वातावरणे यदि देशस्य प्राचीनतमः संगठनः तस्य प्रमुखः च स्वयं संवादार्थं अग्रे आगच्छति तर्हि तदपि स्वागतं कर्तव्यम्। दिल्लीनगरे आयोजितस्य राष्ट्रीय स्वयं सेवक संघस्य प्रमुखस्य मोहनराव भागवतस्य संवाद कार्यक्रमस्य माध्यमेन राष्ट्रीय स्वयं सेवक सङ्घः तस्मिन् विषये उत्थापितानां सामाजिक राजनैतिक प्रश्नानां तथैव तस्य विरुद्धं कृतानां आरोपानाम् उत्तरं दातुं सज्जः अस्ति। अस्मिन् कार्यक्रमे राजनैतिकदलानां व्यक्तित्वाः अपि आमन्त्रिताः सन्ति, अस्मिन् कार्यक्रमे कति दलानाम् कति जनाः भागं गृह्णन्ति इति द्रष्टव्यम् अस्ति। संघप्रमुखेन २०१८ तमस्य वर्षस्य पूर्वमेव एतादृशं व्याख्यानं दत्तम् अस्ति यस्मिन् संघप्रमुखः मोहनराव भागवतः तेषां जनानां कृते संस्थायाः विचारान् परिचययितुं प्रयतितवान् ये संघेन सह प्रत्यक्षतया परोक्षतया वा सम्बद्धाः न सन्ति। ये संघेन सह सम्बद्धाः सन्ति, तस्य कार्यकर्तारः, स्वयंसेवकाः, ते जानन्ति यत् संघः किम्, संघस्य किं चिन्तनं, केन विचारैः च संघः अग्रे गच्छति। परन्तु २०१८ तमस्य वर्षस्य सः आयोजनः केवलं दिल्लीनगरे एव अभवत्। एतस्मिन् समये संघः स्थापनायाः शतकं पूर्णं कर्तुं मार्गे अस्ति। १९२५ तमे वर्षे विजय दशमी दिने स्थापितं राष्ट्रीयस्वयंसेवकसंघं अस्मिन् विजय दशमीयां शतवर्षस्य गौरवपूर्णं यात्रां सम्पन्नं करिष्यति। स्पष्टतया एतत् संघस्य शताब्दीवर्षम् अस्ति, अतः अस्मिन् समये संघः स्वविचाराः जनानां, प्रत्येकं परिवारपर्यन्तं च प्राप्तुं प्रयतते। इदमेव कारणं यत् अस्मिन् समये मोहनराव भागवतस्य एषः संवाद कार्यक्रमः बेङ्गलूरु-कोलकाता-मुम्बई-नगरेषु संघे आयोजनीयः अस्ति। संघस्य आधिकारिकस्रोताः वदन्ति यत् एतदतिरिक्तं अन्येषु स्थानेषु अपि व्याख्यानानां आयोजनं भवितुं शक्नोति। संस्थायाः कृते शतवर्षं पूर्णं कर्तुं सरलं कार्यं नास्ति। राष्ट्रीयस्वयंसेवकसंघस्य शतवर्षीय यात्रायां समाजस्य प्रत्येकं वर्गं प्राप्तुं प्रयत्नः कृतः अस्ति। राष्ट्रीय स्वयंसेवक संघेन मोहनराव भागवतस्य अस्य शताब्दी व्याख्यानस्य गम्भीरतया सज्जता कृता अस्ति। संघेन आगन्तुकानां कृते १७ वर्गाः १३८ उपवर्गाः च कृताः।
संघः सर्वदा दर्शयितुं प्रयतते यत् तस्य चिन्तनं, तस्य विचाराः अन्येभ्यः भिन्नाः न सन्ति। यद्यपि तस्य प्रतिद्वन्द्विनः संघं अस्पृश्यं कदाचित् साम्प्रदायिकं च वक्तुं प्रयतन्ते तथापि संघस्य कदापि तेषां प्रति वैरभावः न अभवत्, न च तेषां सह अस्पृश्यतायाः भावः अस्ति। संघस्य अनेकेषां वरिष्ठ कार्यकर्तृणां अनुभवान् गत्वा ज्ञायते यत् तेषां कृते विरुद्ध राजनैतिक विचारधारिणः नेतारः बृहत्व्यक्तित्वं च मिलितुं, तेषां सह चायं जलं च पिबितुं, तेषां सह भोजनं कर्तुं, तेषां सहकार्यं कर्तुं, अन्येषां सहकार्यं कर्तुं अपि अवसरः प्राप्तः। संघः निश्चयेन एकस्मिन् विषये बलं ददाति यत् तस्य चिन्तनं भारतस्य स्थापितैः बहुमूल्यैः परम्पराभिः प्रभावितं भवति। संघः भारतीयसांस्कृतिकपरम्परायां गभीरं विश्वासं करोति, अत एव सः प्रत्येकस्मिन् भारतीयेहिन्दुत्वस्य उत्पत्तिं द्रष्टुं अवगन्तुं च प्रयतते।
गान्धीजी विषये संघस्य विरुद्धं बहवः मिथ्या आरोपाः कृताः सन्ति। परन्तु सत्यं तु एतत् यत् गान्धीजी संघस्य वर्गं द्रष्टुं गतः आसीत्। १९४७ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाज्र्स्य हरिजन-अङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं गान्धीजी १९३६ तमे वर्षे वर्धा-समीपे आयोजिते राष्ट्रीय-स्वयंसेवक-संघ-शिबिरे गतः आसीत्। परदिने डॉ. केशव-बलिराम-हेडगेवारः गान्धीजी-महोदयेन तत्कालीन-वर्धा-निवासस्थाने मिलितवान्। श्वः आरभ्य संघप्रमुखस्य व्याख्याने पुनः एकवारं एतस्य चर्चा भवितुं शक्नोति इति विश्वासः अस्ति। यतः संघस्य दृष्टिः राष्ट्रस्य प्रगतेः कृते सर्वैः सह मिलित्वा कार्यं कर्तुं भवति। अतः संघस्य अस्य व्याख्यानस्य एकः उद्देश्यः अपि अस्ति यत् सः स्वस्य शतवर्षीयविकासयात्रायां समग्रदेशेन सह सम्बद्धः भवतु, समग्रः देशः मिलित्वा अग्रे गच्छति। राष्ट्रीय स्वयंसेवक संघः पञ्चपरिवर्तनस्य सिद्धान्तं स्वीकृत्य समाजे एतेषु बिन्दुषु कार्यं कुर्वन् अस्ति। संघस्य पञ्चपरिवर्तनानां प्रथमः बिन्दुः सामाजिक सौहार्दः एव। अस्य अन्तर्गतं संघः तस्य असंख्यकार्यकर्तारः च समाजस्य विभिन्नवर्गेषु सद्भावं प्रेम च वर्धयितुं केन्द्रीकृत्य निरन्तरं कार्यं कुर्वन्ति। संघस्य पञ्चपरिवर्तनानां द्वितीयः महत्त्वपूर्णः बिन्दुः कुतुम्बप्रबोधनः अस्ति, यस्य अन्तर्गतं संघः राष्ट्रस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहन्त्याः एककत्वेन परिवारस्य प्रचारार्थं निरन्तरं प्रयत्नेषु संलग्नः अस्ति। पञ्चपरिवर्तनानां तृतीयः बिन्दुः पर्यावरणसंरक्षणम् अस्ति, यथा संघः पृथिवीं मातृत्वेन मन्यते, अस्मिन् आधारे सः पर्यावरणसंरक्षणार्थं निरन्तरं सक्रियः भवति, स्वस्वयंसेविकाः अपि च समाजः अपि तथैव कर्तुं अपेक्षते। पञ्चपरिवर्तनानां चतुर्थबिन्दुना स्वदेशी तथा आत्मनिर्भरता अन्तर्गतं संघः स्वविविध सहकारि संस्थानां परियोजनानां च माध्यमेन देशस्य स्वदेशीय-अर्थव्यवस्थायाः आत्मनिर्भरतायाः च दिशि निरन्तरं कार्यं कुर्वन् अस्ति। पञ्चपरिवर्तनस्य पञ्चमबिन्दुना नागरिककर्तव्यस्य अन्तर्गतं संघस्य प्रयासः अस्ति यत् देशस्य प्रत्येकस्य नागरिकस्य विचारधाराम् एतादृशरीत्या स्थापिता यत् सः स्वस्य सामाजिकदायित्वस्य सम्यक् निर्वहनं कर्तुं शक्नोति तथा च राष्ट्रहिताय स्वस्य अप्रतिमं योगदानं दातुं शक्नोति। कथ्यते यत् अस्मिन् समये मोहन भागवतस्य अस्मिन् व्याख्याने पञ्चपरिवर्तनस्य एतेषु बिन्दुषु बलं भविष्यति तथा च अस्य अन्तर्गतं संघः न केवलं स्वस्य दृष्टिकोणं, स्वस्य चिन्तनं, स्वस्य विचारधारा च जनानां मध्ये स्थापयितुं प्रयतते, अपितु एतेन माध्यमेन राष्ट्रहिताय स्वस्य उत्तमं योगदानं दातुं समर्थः भविष्यति। संघस्य विषये अल्पसंख्यक विरोधी इति विचारधारा स्थापिता अस्ति। परन्तु एतत् चिन्तनं एकपक्षीयम् अपि अस्ति। संघः प्रत्येकस्य विचारस्य विचारस्य च विरुद्धः अस्ति, यः भारतीयत्वस्य वा राष्ट्रस्य वा विरुद्धः अस्ति। संघः न अल्पसंख्यकविरोधी अस्ति न च समाजे उच्चनीचस्य भावः वर्धयितुं प्रयतते। २०१८ तमस्य वर्षस्य व्याख्याने मोहनरावभागवतः संघस्य उपरि मिथ्या आरोपानाम् दागं सम्यक् प्रकाशयित्वा स्वच्छं कर्तुं प्रयतितवान् आसीत्। अस्मिन् विषये संघप्रमुखः अस्मिन् विषये स्वमतं गम्भीरतां च धारयन् संघस्य दृष्टिकोणं प्रस्तुतं करिष्यति इति विश्वासः अस्ति। २०१८ तमे वर्षे सर संघचालक भागवतेन ‘भविष्य भारत’ इति विषये व्याख्यानंदत्तम्। ततः सः समलैङ्गिकता, गोरक्षकाणां विरुद्धंस्वराः,आरक्षणं,अन्तरजातीयविवाहः, जनसंख्या नीतिः च इत्यादिषु अनेकेषु महत्त्वपूर्णेषु विषयेषु आरएसएस-सङ्घस्य स्थितिं स्पष्टीकृतवान् एतेषु बिन्दुषु व्याख्यानानि संघस्य स्थितिं स्पष्टी कर्तुं, आलोचनायाः प्रतिकारं कर्तुं, हिन्दुत्वविषये तस्य मतं किम् इति बोधयितुं च अभियानस्य भागः आसीत्।तस्मिन्व्याख्याने संघप्रमुखेन संघस्य द्वितीय प्रमुखस्य गुरुगोलवालकरस्य प्रसिद्धग्रन्थे ‘विचार शाखा’इति विषये उत्थापितप्रश्नानां उत्तरमपि दत्तम्। तदा सः उक्तवान् आसीत् यत् संघः एतादृशः संस्था नास्ति यत् एकस्मिन् विचारे एव तिष्ठति। अन्येषु शब्देषु संघः गतिशीलः संगठनः अस्ति। आम्, अस्य मूलं भारतं, भारतीयत्वं, भारतीयसंस्कृतिः, हिन्दुत्वम् च। परन्तु एतेषु विचारेषु स्वचिन्तनं अटत् इति न भवति। तस्य विचारधारायां काल परिस्थित्यानुसारं गतिशीलता वर्तते। अस्मिन् समये अपि संघप्रमुखः एतादृशं गतिशीलतां विचारधारा च प्रस्तुतुं शक्नोति इति विश्वासः अस्ति।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 7 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 5 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 3 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 4 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page