
नवदेहली। भारतस्य मतं यत् ट्रम्पप्रशासनेन भारतीय वस्तूनाम् उपरि अमेरिकीशुल्कं दुगुणं कृत्वा ५० प्रतिशतं यावत् करणं अन्यायपूर्णम् अस्ति। एतेन सह भारतेन व्यापारसम्झौते लक्ष्यं कृत्वा वार्तायां द्वारं उद्घाटितं कृतम् अस्ति। वयं भवद्भ्यः वदामः यत् भारतेन रूसी तैलस्य क्रयणस्य कारणेन अमेरिकी राष्ट्रपतिना डोनाल्ड ट्रम्पेन यः २५ प्रतिशतं दण्ड शुल्कः आरोपितः सः बुधवासरात् आरभ्य प्रवर्तते, यत् भारतीय पदार्थेषु पूर्वमेव आरोपिते २५ प्रतिशतं पारस्परिक शुल्के समाविष्टम् अस्ति।नूतन दण्डैः सह परिधानं, रत्नम्, आभूषणं, पादपरिधानं,फर्निचरं, रसायनं च इत्यादिषु उत्पादेषु कुलम् अमेरिकी शुल्कं ५०प्रतिशतं यावत् अभवत् नाम न प्रकाशयितुं शर्ते सूत्रेषु उक्तं यत् शुल्काः अन्यायपूर्णाः सन्ति तथा च ट्रम्प प्रशासनस्य कार्यवाही प्रति भारतस्य प्रतिक्रिया नियन्त्रिता उत्तरदायी च अभवत्। एकेन सूत्रेण उक्तं यत्, अस्मिन् विषये सहमतिः प्राप्तुं अन्ते च व्यापारसम्झौते सहमतिः भवितुं च उद्देश्यं कृत्वा पक्षद्वयस्य मध्ये सम्पर्कः निरन्तरं वर्तते। अन्यः व्यक्तिः अवदत् यत् एतेषु सर्वेषु सम्पर्केषु भारतीय पक्षः स्वकृषकाणां, लघुउत्पादकानां, सूक्ष्म-लघु-मध्यम-उद्यमानां च हिताय सम्झौतां न करिष्यति। सः अवदत् यत् वयं मन्यामहे यत् संवादद्वारा विषयाः निराकृताः भविष्यन्ति, परन्तु वयं अस्माकं रक्तरेखाभ्यः पश्चात्तापं न करिष्यामः। २५ प्रतिशतं दण्डशुल्कस्य विषये वाणिज्य मन्त्रालयस्य विदेश मन्त्रालयस्य वा आधिकारिक प्रतिक्रिया नासीत्। जनाः अपि अवदन् यत् अमेरिकादेशः रूसदेशात् तैल क्रयणार्थं भारतं दण्डयितुं चितवान् इति अन्याय पूर्णं अस्वीकार्यं च, यदा तु चीनवत् रूसीकच्चे तैलस्य बृहत्क्रेतृणां विरुद्धं एतादृशी कार्यवाही न कृता। रूसी तैलक्रयणस्य दण्डात्मकशुल्कं अप्रत्याशित प्रहारः आसीत् यतः एप्रिल मासे व्यापारवार्तायाः कृते पक्षद्वयेन सहमतस्य सन्दर्भशर्तस्य भागः नासीत्’ इति द्वितीयः व्यक्तिः अवदत्, भारतीयपक्षः आशास्ति यत् २५ प्रतिशतं शुल्कं अस्थायी अस्ति, द्विपक्षीय रूपेण च पुनः प्रेषयितुं शक्यते इति च अवदत्। जनाः अवदन् यत् यदा ट्रम्प-प्रशासनं रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-इत्यनेन सह सम्बन्धं सम्यक् कर्तुं प्रयतते तस्मिन् समये अमेरिका-देशेन रूस-देशेन सह व्यापारं कृत्वा भारतं दण्डयितुं चितम् इति असामान्यम्। तृतीयः व्यक्तिः अवदत् यत्, ‘अमेरिका चीनेन सह सम्बन्धं सम्यक् कर्तुं अपि प्रयतते, यस्य कृते अमेरिकादेशेन स्वस्य शुल्कयुद्ध विरामस्य ९० दिवसान् यावत् विस्तारः कृतः, यद्यपि चीनदेशः रूसीतैलस्य बृहत् परिमाणं क्रीणाति।