स्त्रियः भर्तुः दीर्घायुषः कृते तीज-उपवासं कुर्वन्ति, प्रयागराजस्य मज्र्मेश्वर मन्दिरस्य अन्येषु च मन्दिरेषु महिलाः प्रार्थनां कुर्वन्ति

प्रयागराज/वार्ताहर:। भर्तुः दीर्घायुषः, वैवाहिक सुखस्य, अखण्डसौभाग्यस्य च उत्सवः हरतलिका तीजव्रत इति अद्य मंगलवासरे देशे सर्वत्र आचर्यते। स्त्रियः पूर्णदिनं रात्रौ च उपवासं कुर्वन्ति। अस्मिन् उपवासे अधिकांशः महिलाः जलं अपि न पिबन्ति आचार्य ब्रजमोहन पाण्डेयः कथयति, हरतलिकः ‘हरत’ ‘आलिका’ इति द्वयोः शब्दयोः संयोगात् निर्मितः इति विश्वासः अस्ति। हरात् अपहरणं इत्यर्थः आलिका मित्राणि सम्बोधयति। अस्मिन् दिने पार्वतीमातुः मित्राणि तां अपहृत्य वनं नीतवन्तः इति विश्वासः अस्ति। यत्र पार्वती माता शिवस्य पतित्वं प्राप्तुं घोर तपस्याम् अकरोत्। तृतीया तिथिः तीज इत्यपि कथ्यते। इति हरतलिका विषये प्रत्ययः हरतालिक तीजस्य पृष्ठतः अपि एकः विश्वासः अस्ति यत् माता पार्वती १२ वर्षाणि यावत् शिवस्य कठोरपूजायै वने स्थिते गुहायां वालुकाशिवलिंगं स्थापितवती आसीत्। हस्तनक्षत्रे भाद्रपदशुक्लतृतीया तिथियां देवी पार्वतीद्वारा शिवलिंगस्य स्थापना कृता, यस्मात् कारणात् अयं दिवसः हरियालीतीज इति नाम्ना आचर्यते। उत्तर भारते (विशेषतःउत्तरप्रदेशे,दिल्ली, बिहार, राजस्थान, मध्यप्रदेश) नेपालदेशे च अयं व्रतः अतीव उत्साहेन आचर्यते। भद्रपदमासस्य शुक्ल पक्षस्य तृतीया तिथियां हस्तनक्षत्रे च विशेषतया विवाहिताभिः अविवाहिताभिः बालिकैः अयं पवित्रोत्सवः आचर्यते। अत एव अस्मिन् उपवासे स्त्रियः मेहन्दीं प्रयोजयन्ति हरतलिका तीजस्य अवसरे मेहन्दीप्रयोगस्य परम्परा सौभाग्यस्य प्रेमस्य च प्रतीकं मन्यते जनप्रत्ययानां अनुसारं मेहन्दी इत्यस्य कृष्णवर्णः अपि पतिस्य दीर्घायुषः वैवाहिक सुखस्य च प्रतीकम् अस्ति। स्त्रीणां सौन्दर्यं च वर्धयति। तीजदिने हस्तेषु सुन्दरं मेहन्दीं प्रयोजयित्वा स्त्रियः शिवमातरं पार्वतीं च पूजयित्वा तेभ्यः इष्टं वरं प्राप्नुवन्ति।
इति उपवासविधिः-प्रातः स्नानं कृत्वा उपवासं प्रतिव्रतं कुरुत। शिवपार्वतीमूर्तिं मृत्तिकामूर्तिं वा कृत्वा पूजयेत्। सुहाग सामग्रीं, पुष्पं, फलं, बेलपत्रं च अर्पयन्तु। रातजागरणस्य कथाश्रवणस्य च विशेषं महत्त्वम् अस्ति। हरितालिका तीज व्रते चन्द्रदर्शनं निषिद्धम्। अस्मिन् दिने यदि स्त्री वा पुरुषः चन्द्रं पश्यति तर्हि उपवासस्य गुणः अर्धं न्यूनीकरोति वा बाध्यते वा इति विश्वासः। हरितालिका व्रत पूजा शिव माता पार्वती के मुहूर्त प्रदोष बेला पूज्यते। अस्मिन् समये शिवमातापार्वती पूजनं अतीव शुभम्। पञ्च आक पुष्पाणि शिवाय अर्पणेन आर्थिकस्थितिः सुदृढा भवति। वैवाहिकजीवने सुखं प्रेम च वर्धयितुं भगवान् गणेशस्य पंचोपचार पद्धत्या गुप्तरूपेण पूजनं करणीयम्, तस्मै दुर्वा, मालपुआ च अर्पितव्यम्।
शिवलिंगे ११ बिल्वपत्राणि अपि स्त्रियः समर्पयेयुः। अनेन बालकानां जीवने अपि सुखं भविष्यति। परदिने स्नात्वा पूजां कृत्वा उपवासः भङ्गः भवति। व्रतीशक्तिमहिलाः सायंकालपर्यन्तं पूजासामग्रीणां शॉपिङ्गं कुर्वन्तः दृश्यन्ते स्म।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 7 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 5 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 4 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 4 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page