प्रथमं जापानं ततः चीनम्…कूटनीतिक्षेत्रे भ्रमणस्य क्रमेण बहवः सन्देशाः प्राप्यन्ते, मोदी एशियायाः राजनीतिषु सन्तुलनं करिष्यति

आनन्द शुक्ल:। प्रधानमन्त्री नरेन्द्रमोदी २९ अगस्ततः १ सितम्बर पर्यन्तं जापान-चीन-देशयोः भ्रमणार्थं गच्छति। इयं भ्रमणं केवलं द्वयोः देशयोः भ्रमणं न भवति, अपितु एशिया-वैश्विक-राजनीतेः दिशां संतुलनं च प्रभावितं करिष्यति इति महत्त्वपूर्णं सोपानम्। न केवलम् एतत्, तस्य प्रभावः वाशिङ्गटन नगरं अपि प्राप्स्यति। सर्वप्रथमं प्रधानमन्त्री मोदी २९–३० अगस्त दिनाङ्के जापानदेशं गमिष्यति, तत्र प्रधान मन्त्रिणा शिगेरु इशिबा इत्यनेन सह १५ तमे भारत-जापान-वार्षिक शिखर सम्मेलने भागं गृह्णीयात्। मोदी इत्यस्य जापान देशस्य अष्टमयात्रा भविष्यति, इशिबा इत्यनेन सह प्रथमवारं मिलनं च भविष्यति। भवद्भ्यः वदामः यत् भारत-जापानयोः मध्ये ‘विशेष-रणनीतिक-वैश्विक-साझेदारी’ अस्ति, यस्मिन् रक्षा-सुरक्षा, व्यापारः, तकनीकी-सहकारः, जन-जन-संपर्कः च मुख्यः आधारः अस्ति।
अस्याः भ्रमणस्य माध्यमेन मोदी इत्ययं सन्देशं दास्यतियत् एशिया-प्रशांत क्षेत्रे लोक तान्त्रिकस्य, पार दर्शकस्य, नियमाधारितस्य च व्यवस्थायाः सशक्तः समर्थकः भारतः अस्ति। एतत् जापानस्य कृते अपि स्पष्टं संकेतं भविष्यति यत् भारतं तया सह गहनतरं साझेदारीम् इच्छति तथा च चीनस्य वर्धमानस्य आक्रामकतायाः मध्ये सः एकः एव नास्ति। तदनन्तरं ३१ अगस्त–१ सितम्बर् दिनाङ्के प्रधानमन्त्री मोदी चीनदेशस्य तियानजिन्नगरे शङ्घाई सहकार सङ्गठनस्य शिखरसम्मेलने भागं गृह्णीयात्। एससीओ भारतस्य एशियानीतेः महत्त्वपूर्णः भागः अस्ति, यत्र सुरक्षा, आतज्र्वादः, क्षेत्रीयसहकार्यम् इत्यादयः विषयाः चर्चां कुर्वन्ति। अस्मिन् मञ्चे मोदी इत्यस्य उपस्थितिः चीनस्य कृते सन्देशः अस्ति यत् भारतं संवादस्य बहुपक्षीयसहकार्यस्य च पक्षे अस्ति, न तु सम्मुखी करणस्य। जापान इत्यादिभिः देशैः सह सामरिक सहकार्यं वर्धयित्वा बीजिंगदेशे परोक्ष दबावं स्थापयितुं भारतस्य क्षमता अस्ति इति अपि स्पष्टं संकेतम् अस्ति। कूटनीति शास्त्रे यात्राक्रमः अपि सन्देशं ददाति । प्रथमं जापानदेशं गन्तुं ततः चीनदेशं गन्तुं च निर्णयं कृत्वा मोदी इत्यनेन दर्शितं यत् भारतं एशियायां स्वतन्त्रं सामरिक प्राथमिकतां अनुसरति। भारतं स्वशर्तं न नमति इति बीजिंग-नगरे सूचितं, चीन-देशेन सह संवादः तस्य व्ययेन न भविष्यति इति जापानदेशः आश्वासितः अस्ति। एतदतिरिक्तं जापानदेशेन सह रक्षासहकार्यं भारत-प्रशांतक्षेत्रे चीनस्य आक्रामकतायाः सन्तुलनं कर्तुं साहाय्यं कर्तुं शक्नोति, यदा तु जापान देशः निवेशस्य, तकनीकी सहकार्यस्य च बृहत् स्रोतः अस्ति अपरपक्षे चीनदेशेन सह प्रत्यक्ष संवादं निर्वाहयित्वा भारतं सीमाविवादः, एससीओ इत्यादिषु मञ्चेषु स्वस्थानं दृढतया स्थापयितुं अवसरं ददाति। अस्मिन् सन्दर्भे केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलस्य हाले एव कृतं वक्तव्यं उल्लेखनीयम् अस्ति, यस्मिन् सः सूचितवान् यत् यदि परिस्थितयः आग्रहं कुर्वन्ति तर्हि चीनीय प्रत्यक्ष विदेशीय निवेशस्य प्रतिबन्धानां समीक्षा कर्तुं शक्यते। एषः संकेतः तस्मिन् समये आगतः यदा भारतस्य अमेरिका-देशेन सह व्यापार सम्बन्धेषु तनावः दृश्यते, चीन-देशेन सह समन्वयस्य सम्भावनाः अपि उद्घाटिताः सन्ति।
अमेरिकनदृष्ट्या एतत् भ्रमणम् अतीव महत्त्वपूर्णम् अस्ति। वाशिङ्गटनं तस्य गहनतया अवलोकनं करिष्यति, यतः तस्य सम्बन्धः स्वस्य भारत-प्रशांत-रणनीत्याः, चीन-देशेन सह स्पर्धायाः, जापानस्य भूमिकायाः च सह अस्ति त्रयः अपि। अत्र भारतं अमेरिका देशाय सन्देशं दातुम् इच्छति यत् सः कस्यचित् एकस्य शिबिरस्य भागः नास्ति। जापानदेशं गत्वा भारतं स्वस्य ‘विशेष रणनीतिकं वैश्विक साझेदारी’ सुदृढां करोति, यत् अमेरिकायाः भारत-प्रशांत-दृष्टिकोणेन सह मेलनं करोति। चीनदेशं गत्वा मोदी दर्शयिष्यति यत् भारतं स्वस्य समीपस्थानां बहुपक्षीय मञ्चानां च अवहेलनां न करिष्यति। तथापि मोदी इत्यस्य जापान-चीन-भ्रमणेन अमेरिका-देशः स्मरणं भवति यत् भारतं तस्य ‘प्राकृतिकः भागीदारः’ अस्ति किन्तु ‘कनिष्ठः भागीदारः’ नास्ति। भारतं सहकार्यस्य पक्षे अस्ति, परन्तु स्वायत्ततायाः विषये सम्झौतां न करोति। भारतं कस्यापि एकस्य ध्रुवस्य भागः न भवितुं स्थाने सन्तुलित-स्वतन्त्र-विदेशनीतेः प्राधान्यं ददाति इति एतत् भ्रमणं स्पष्टतया दर्शयति।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 8 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 6 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 5 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 4 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page