उत्तराखण्डे महिलाः, युवानः, पूर्वसेवकाः च रोजगारं प्राप्स्यन्ति, धामी-सर्वकारेण एषा योजना कृता अस्ति

हरिकृष्ण शुक्ल/देहरादून। राज्ये युवानां, महिलानां, पूर्वसेनानां च रोजगारस्य, कौशल विकासस्य, सर्वकारी निजी संस्थानां च रोजगारस्य अवसराः प्रदातुं कदमः गृहीताः भविष्यन्ति। तेषां कृते पृथक् नीतयः निर्मातुं मन्त्रिमण्डलेन अनुमोदनं कृतम् अस्ति। एतेषां त्रयाणां विषये विस्तृतविमर्शानन्तरं शीघ्रमेव नीतिः निर्मितः भविष्यति। मन्त्रिमण्डलेन एतदपि निर्णयः कृतः यत् अधुना कस्मिन् अपि विभागे १५ तः अधिकपदानां निर्माणस्य प्रस्तावः प्रथमं विभागीय संरचना तथा वेतन विसंगति समित्याः समीपंप्रेषितः भविष्यति। मन्त्रिमण्डलेन उत्तराखण्डस्य अपराधपीडितसहायता (संशोधन) योजनायाः, उत्तराखण्डस्य साक्षीसंरक्षणयोजनायाः च अनुमोदनं कृतम् अस्ति। बुधवासरे गैरसैन्नगरे मुख्यमन्त्री पुष्क र सिंह धामी इत्यस्य अध्यक्षतायां आयोजिते सभायां षट् प्रस्तावाः अनुमोदिताः। युवानः द्वयोः चरणयोः आन्लाईनपरीक्षायाः सज्जाः भविष्यन्ति इति उक्तम्।
प्रथमचरणस्य अभियांत्रिकी-चिकित्सा-कानूनयोः सज्जता द्वितीय चरणस्य च सिविल सेवानां, बैंक प्रबन्धनस्य च सज्जता भविष्यति। अस्मिन् ऑन लाइन-माध्यमेन १० सहस्राणि बालकाः सज्जीकर्तुं लक्ष्यं निर्धारितम् अस्ति। एतदर्थं प्रतियोगितापरीक्षायाः सज्जतां कुर्वतीभिः प्रसिद्धैः संस्थाभिः सह सम्झौता भविष्यति। अस्य उद्देश्यं दूरस्थक्षेत्रेषु निवसतां युवानां कृते रोजगारस्य मार्गं प्रशस्तं करणीयम्।
देवभूमि उद्यमिता योजना अन्तर्गत युवाओं को उद्यमिता तथा स्वरोजगार के लिए भी प्रेरित किया जाएगा। अपि च उद्योगेषु रोजगारसृजनार्थं ५० प्रतिशतं कक्षाशिक्षणं, ५० प्रतिशतं पाठ्यक्रमं च युवानां कृते घ्ऊघ् मार्गेण औद्योगिकप्रशिक्षणद्वारा प्रदत्तं भविष्यति। अपि च नर्सिंग् विहाय अन्येषु विषयेषु पाठ्यक्रमद्वारा युवानां कृते विदेशेषु रोजगारं प्रदातुं प्रयत्नाः भविष्यन्ति। अपि च एकीकृतपरिसरस्य निर्माणस्य व्यवस्था भविष्यति। यत्र डिग्री महाविद्यालयः, पॉलिटेक्निकः, आईटीआई च एकस्मिन् परिसरे भविष्यन्ति। अत्रत्याः प्रयोगशालायाः संयुक्तरूपेण उपयोगः भविष्यति। अपि च, युवानां विदेशीयभाषायां प्रशिक्षणं दातुं विभिन्नैः महाविद्यालयैः सह सम्झौता भविष्यति। अस्याः योजनायाः अन्तिमरूपीकरणाय २८ अगस्तदिनाङ्के मुख्यसचिवस्य अध्यक्षतायां सभा करणीयम् इति अपि निर्णयः अभवत्।
महिलासशक्तिकरणविभागेन प्रस्तुते प्रस्तावे प्रत्येकस्मिन् खण्डे मधुमक्खीपालनं, सेबमिशनं, उद्यान शास्त्रं च इत्येतयोः कृते २०० जनान् प्रशिक्षितुं निर्णयः कृतः यत् महिलाः स्वरोजगारेन सह सम्बद्धाः भवेयुः। अपि च राज्यस्य स्थानीयोत्पादानाम्, फलानां, शाकानां, दुग्धानां च क्रयणार्थं कृषि विभागस्य, आईटीबीपी-इत्यस्य च सम्झौता इत्यादिभिः अन्यैः एजेन्सीभिः सह सम्झौतां कर्तुं सहमतिः अभवत् सैनिककल्याणविभागेन प्रस्तुते प्रस्तावे पूर्वसेवकानाम् रोजगारस्य स्वरोजगारस्य च प्रदानाय सर्वकारीय योजनाभिः सह सम्बद्धं कर्तुं तथा च विभिन्न संस्थासु तेषां योग्यतायाः आधारेण सेवाभिः सह सम्बद्धं कर्तुं कार्यं कर्तुं सहमतिः अभवत्।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 8 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 6 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 5 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 4 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page