
(वार्ताहर:-प्रवेशकुमारशुक्ल, भोपालम्) केन्द्रीय संस्कृत विश्वविद्यालयस्य भोपाल परिसरस्य यशस्वी-निदेशकः प्रो. रमाकान्त पाण्डेयः सनातन-कवि-आचार्य-रेवाप्रसाद द्विवेदी-सम्मान इत्यनेन अलङ्कृतः। अस्य सम्मानस्य प्रदाने अवसरः आसीत् महर्षेः पतञ्जलेः जन्मजयंती-महोत्सवः यः उत्तर प्रदेशस्य वाराणस्यां नागकुप-शास्त्रार्थ-समित्या आयोजितः। प्रो. पाण्डेयस्य नेतृत्वे प्रायः त्रिंशत् अनुसंधान-छात्राः पीएचडी-उपाधिं प्राप्तवन्तः। तेन अनेकानि संस्कृत-नाटकानि निर्देशितानि, येषां प्रस्तुतीः विदेशेषु अपि सम्पन्नाः। अद्यतनेषु दिवसेषु प्रो. पाण्डेयेन पञ्चषष्टिः ग्रन्थाः, एकशतम् अशीतिः च शोधपत्राणि प्रकाशितानि। तस्य समीक्षा-निपुणतायाः, संपादन-कुशलतायाः च कारणेन तेन प्रायः पञ्चदश-सम्मानाः लब्धाः। प्रो. पाण्डेयः विभिन्न-विश्वविद्यालयेषु पाठ्यक्रम-निर्माणे अपि योगदानं दत्तवान्, यत्र कुरुक्षेत्र-विश्वविद्यालयः, इग्नू च विशेषतया प्रमुखौ स्तः। राष्ट्रस्य विविधानि विश्वविद्यालयानि आयोजितेषु शोध-संगोष्ठीषु तेन बीज वक्तव्यानि, शोधपत्र प्रस्तुतयः च दत्ताः। विदेशेषु थाईलैण्ड्, लण्डन्, आयरलैण्ड्, नेपालदेशे च तेन व्याख्यानानि प्रदत्तानि। अद्यतनकाले सः भोपाल परिसरस्यनिदेशकः, भाषा-साहित्य-संस्कृति-संकायस्य अधिष्ठाता, नाट्यशास्त्राध्ययन-परिषदस्य अध्यक्षा: च सन्ति ।