श्रीवामदेवसंस्कृतमहाविद्यालयस्य छात्राः ‘प्रतिगृहं तिरङ्गा’ इति अभियानस्य अन्तर्गतं तिरंगायात्रा

आचार्यदीनदयालशुक्ल:/बाँदा। देशे सर्वत्र ७९तमः स्वातन्त्र्यदिवसः महता वैभवेन, प्रदर्शनेन च समाचर्यते। भारतीयाः प्रत्येकस्मिन् संस्थायां गृहे च राष्ट्रध्वजेन सह अतीव हर्षेण स्वातन्त्र्य दिवसम् आचरन्ति स्म। अस्मिन् उपक्रमे भारतसर्वकारस्य प्रतिगृहं तिरङ्गा-अभियानः सफलोऽभवत्। महर्षि वामदेव ऋषेः पवित्रत पस्थली बांदानगरे श्रीवामदेव संस्कृत महाविद्यालये द्वारे द्वारे तिरङ्गा-अभियानस्य अन्तर्गतं तिरङ्गयात्रायाः स्वातन्त्र्य दिवसस्य च आयोजनं कृतम्। बालाः स्वविचाराः संस्कृतगीतैः संस्कृत भाषायां च प्रस्तुतवन्तः। कार्यक्रमे वामदेव विद्यालयस्य प्रबन्धसमितेः प्रबन्धकेन जतिनगुप्ता महोदयेन तथा अध्यक्षेन मेवालाल जी महोदयेन सह तस्य भगिनीभिः सह समितिसदस्याः च सर्वैः शिक्षकैः छात्रैः च ध्वजारोहणं कृतम्। विद्यालयस्य प्राचार्यः श्रीमानः नर्वदेनारायण दीक्षित जी आगतानां सर्वेषां अतिथिनां प्रति आभारं प्रकटितवान्। तथा च स्वस्य सम्बोधने चन्द्रशेखर आजादस्य मातुः कथां श्रुत्वा कथं दासत्वात् स्वतन्त्रता प्राप्तुं शक्यते इति सर्वेभ्यः बालकेभ्यः अवदत्। संस्कृत व्याकरणस्य प्राध्यापकः डॉ. रत्नेश कुमार त्रिवेदी जी सर्वेभ्यः बालकेभ्यः मूलकर्म विषये व्याख्यानं दत्तवान्। वरिष्ठशिक्षक: डॉ. इछाराम पाठक: छात्रान् कर्तव्य बोधनं निर्वहणं बोधितवान्। श्रीमती डॉ. मनोजत्रिपाठी बालकान् अध्ययनं प्रति अधिकं ध्यानं दातुं प्रेरितवती। शिक्षकः अभय कुमार पाण्डेय महोदयः विद्यालयस्य सर्वेभ्यः छात्रेभ्यः स्वजीवने स्वमातृभाषां संस्कृतं स्वीकुर्वन्तु इति अनुरोधं कृतवान्। अस्मिन् अवसरे सर्वे बालकाः संस्कृत भाषायां राष्ट्रगीतं प्रस्तुतवन्तः। कार्यक्रमस्य अन्ते विद्यालयस्य प्राचार्यः सर्वेभ्यः धन्यवादं दत्तवान्। कार्यक्रमेऽस्मिन् श्री अजय प्रताप सिंह: एवं वरिष्ठ छात्रेषु वेदप्रकाश:, सूर्यप्रकाश:, सन्दीपकुमार:, विकास:, शरद शुक्ल: सहित प्रबंधन समिति सदस्या:, छात्रा:, शिक्षका: एवं कर्मचारिणः उपस्थिताभवन्।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 8 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 6 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 5 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 4 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 5 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page