
नवदेहली। जम्मू-कश्मीरस्य मुख्यमन्त्री उमर अब्दुल्ला शुक्रवासरे अवदत् यत् स्वातन्त्र्यदिने क्षेत्रे राज्यस्य पुनर्स्थापनस्य आशा प्रबलाः सन्ति किन्तु आशावादः न्यूनः भवति चेदपि संघर्षः निरन्तरं भविष्यति। राज्यस्य पुनर्स्थापनविषये सः अवदत् यत्, ‘मम शुभ चिन्तकाः मां कथितवन्तः यत् स्वातन्त्र्यदिने जम्मू-कश्मीरस्य कृते काचित् महती घोषणा भविष्यति। आशायाः किरणः क्षीणः भवति किन्तु वयं त्यजामः। सः अग्रे अवदत् यत्, ‘अस्माकं कृते कथितं यत् जम्मू-कश्मीर-नगरं देशस्य अन्येभ्यः भागेभ्यः समानं भविष्यति। अद्य अहं पृच्छितुम् इच्छामि यत् वयं एतत् कर्तुं समर्थाः स्मः वा? जम्मू-कश्मीरे उमर-अब्दुल्लाः अष्टवर्षेभ्यः अनन्तरं प्रथमः निर्वाचितः मुख्यमन्त्री अभवत्, यः श्रीनगरस्य बक्शी-क्रीडाङ्गणे स्वातन्त्र्य-दिवस-उत्सवस्य अध्यक्षतां च कृतवान्। पीपुल्स डेमोक्रेटिक पार्टी (पीडीपी) अध्यक्षः महबूबा मुफ्ती अन्तिमवारं २०१७ तमे वर्षे अत्र स्वातन्त्र्यदिवसस्य उत्सवस्य अध्यक्षतां कृतवती।२०१८ तमस्य वर्षस्य जूनमासे भारतीयजनतापक्षेण पीडीपी-नेतृत्वेन गठबन्धन सर्वकारस्य समर्थनं निवृत्तम्, तदनन्तरं तत्कालीनराज्ये राज्यपाल शासनं प्रवर्तितम २०१९ तमस्य वर्षस्य अगस्तमासे अनुच्छेद ३७० निरसनस्य अनन्तरं यावत् तस्य पुनर्गठनं न जातम् तावत् यावत् जम्मू-कश्मीरे निर्वाचितः सर्वकारः नासीत् राज्यस्य पुनर्गठनानन्तरं द्वयोः संघप्रदेशयोः अनन्तरं राज्यपालः स्वातन्त्र्यदिने गणतन्त्रदिने च २०१८, २०१९ च ध्वजं उत्थापितवान्। यदा २०२० तः २०२४ पर्यन्तं एतत् दायित्वं उपराज्यपालेन निर्वाहितम् गतवर्षस्य अन्ते विधानसभा निर्वाचनंजातम्, तदनन्तरं उमर अब्दुल्ला जम्मू-कश्मीरस्य केन्द्रीयक्षेत्रस्य प्रथमः निर्वाचितः मुख्यमन्त्री अभवत्। अब्दुल्लाः बक्शी-क्रीडाङ्गणे राष्ट्रध्वजं उत्थापयित्वा सम्मानरक्षकं दत्तवान्। तदनन्तरं सः परेड-समारोहेभागं गृह्णन्तःदलानाम् अवलोकनंकृतवान्। जम्मू-कश्मीरपुलिस, केन्द्रीयसशस्त्र अर्धसैनिक बल, विद्यालय बालानां च मार्च अतीतस्य सलामीं कृतवान्। मुख्यमन्त्री मन्त्रिमण्डल सहकारिभिः केन्द्रशासितस्य शीतकाली नराजधानी जम्मू तथा अन्येषु प्रमुखेषु जिल्लामुख्यालयेषु स्वातन्त्र्य दिवसस्य उत्सवस्य अध्यक्षता कृता। गुरुवासरे किष्टवारे आकस्मिक जलप्रलयेन ये प्राणान् त्यक्तवन्तः तेषां सम्मानार्थं मुख्यमन्त्री सांस्कृतिक कार्यक्रमं रद्दं कृतवान् यत् उत्सवस्य मुख्यं आकर्षणं मन्यते स्म।