
नवदेहली। आङ्ग्लभाषायां विदेशीयभाषायां च गुणवत्ता पूर्णशिक्षायाः प्रवर्धनस्य उद्देश्यं कृत्वा योगीसर्वकारेण आङ्ग्ल विदेशीय भाषा विश्वविद्यालयस्य हैदराबादस्य (केन्द्रीय विश्वविद्यालयस्य) लखनऊ परिसरस्य स्थायि परिसरस्य निर्माणार्थं २.३२३९ हेक्टेयरभूमिः स्थानान्तरिता अस्ति। इयं भूमिः ग्राम चकौली, परगना बिजनौर, तहसील सरोजनी नगर, जिला लखनऊ इत्यत्र स्थिता अस्ति तथा च विश्वविद्यालयाय प्रतिवर्षं केवलं एकरूप्यकेन पट्टे दत्ता अस्ति। विभिन्नभाषासु पाठ्यक्रमाः सञ्चालिताः भविष्यन्ति बीए आङ्ग्ल, एम.ए.आङ्ग्ल, एमए भाषाविज्ञान, एम.ए.आङ्ग्लसाहित्य, पीजीडीटीई, पीएचडी इत्यादीनां नियमितकार्यक्रमानाम् सङ्गमेन स्थायी परिसरस्य मध्ये प्रâेंच, जर्मन, रूसी, स्पैनिश भाषासु अंशकालिक पाठ्यक्रमाः अपि संचालिताः भविष्यन्ति। सम्प्रतिलखनऊ-नगरस्यकानपुर-मार्गे स्थिते आरटीटीसी-सङ्कुले अस्थायीरूपेण विश्वविद्यालयः प्रचलति। युवानां कृते वैश्विकं अवसरं प्रदातुं प्रतिबद्धता भूमि हस्तांतरण समारोहे मुख्यातिथिः उच्चशिक्षामन्त्री योगेन्द्र उपाध्यायः अवदत् यत् योगीसर्वकारः राज्यस्य युवानां कृते वैश्विक स्तरीय भाषिकशिक्षां प्रदातुं प्रतिबद्धः अस्ति। स्थायी परिसरस्य निर्माणेन शिक्षायाः गुणवत्तायां सुविधासु च अपूर्ववृद्धिः भविष्यति इति सः विश्वासं प्रकटितवान्। उत्तरप्रदेश सर्वकाराय कृतज्ञतां प्रकटयन् विश्वविद्यालयस्य प्रो. एन. नागराजू उत्तरप्रदेशसर्वकाराय कृतज्ञतां प्रकटयन् सः अवदत् यत् एतत् भूमिहस्तांतरणं संस्थायाः दीर्घकालीन विकासाय ऐतिहासिकं सोपानम् अस्ति तथा च लखनऊ परिसरं भाषाशिक्षायाः अनुसन्धानस्य च उत्कृष्टतायाः केन्द्रं भविष्यति।