उत्तराखण्डे अग्रिमपीढी इत्यस्या: डाटा सेण्टरस्य निर्माणं भविष्यति, एआइ मिशन उत्कृष्टताकेन्द्रस्य विकासः भविष्यति

हरिकृष्ण शुक्ल/देहरादून। मुख्यमन्त्री पुष्कर सिंह धामी राज्ये सूचना सञ्चार प्रौद्योगिक्याः अधिकं सुदृढी करणं कृत्वा भविष्यस्य चुनौतीनां सामना कर्तुं अनेकाः प्रमुखाः कदमः घोषितवान्। एतेषु अग्रिमपीढीयाः दत्तांश केन्द्रस्य स्थापना अपि अन्तर्भवति। एतेन सह एआइ मिशन उत्कृष्टता केन्द्रस्य विकासः भविष्यति। केन्द्रे सुशासनं स्थापयित्वा अग्रिमपीढीयाः दूर संवेदन केन्द्राणि, ड्रोन्-अनुप्रयोग केन्द्राणि च सज्जीकृतानि भविष्यन्ति। विशेषं सूचना प्रौद्योगिकी संवर्गं स्थापयित्वा दत्तांशकेन्द्रं मूर्खतापूर्णं भविष्यति। अधुना एव राज्यसर्वकारस्य आँकडानां उपरि साइबर-आक्रमणम् अभवत्। एतत् दृष्ट्वा अधुना सूचना सञ्चार प्रौद्योगिक्याः अधिकं सुदृढीकरणं क्रियते। मुख्यमन्त्री पुष्करसिंहधामी मंगलवासरे मुख्यमन्त्री शिबिर कार्यालये स्थिते मुख्यासेवकसदने सूचना सञ्चार प्रौद्योगिक्या सक्षम सेवानां उद्घाटनं कृतवान्। मुख्यमन्त्री उक्तवान् यत् राज्यं प्रौद्योगिक्याः समर्थं राज्यं कर्तुं हिल् टु हाई टेक् इति मन्त्रेण सर्वकारः कार्यं कुर्वन् अस्ति। सः अवदत् यत् प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य नेतृत्वे डिजिटल इण्डिया अभियानेन देशे प्रौद्योगिक्याः नवीनतायाः च विस्तारः जातः। उत्तराखण्डम् अपि अस्यां दिशि द्रुतं गच्छति। मुख्यमन्त्री डिजिटल उत्तराखण्ड एप् प्रारम्भं कृतवान्, येन गृहे उपविष्टानां नागरिकानां कृते अनेकेषां सर्वकारीय सेवानां लाभः प्रदास्यति। मुख्यमन्त्री उक्तवान् यत् इदानीं नागरिकानां सर्वकारीयकार्यालयेषु गमनस्य आवश्यकता न भविष्यति। एतत् एप् सर्वकारीय सेवाः एकीकृताः, सरलाः, सुलभाः च करणीयाः तथा च विविध क्रियाकलापानाम् आन्लाईन निरीक्षणं सुनिश्चितं करिष्यति।
सुगम मञ्चे आधारितं ६६ नवीनजालस्थलानां उद्घाटनम्-कार्यक्रमे मुख्यमन्त्री सुगम-मञ्चाधारित-६६ नूतनानां सर्वकारीय-जालस्थलानां उद्घाटनं अपि अकरोत्। एतेषां जालपुटानां माध्यमेन विभागीय सूचना सुरक्षिततया, द्रुततया, पारदर्शकतया च जनसामान्यं प्रति प्राप्स्यति। अस्य अतिरिक्तं नगरीयक्षेत्रेषु कचरा संग्रहणवाहनानां वास्तविक समय निरीक्षणार्थं जीआईएस-आधारितजाल-अनुप्रयोगः, अतिक्रमणस्य निरीक्षणार्थंजाल-आधारित-अनुप्रयोगः,१९०५-सी.एम.-सहायता रेखायां एआइ-अनुप्रयोग-नवाचारः च प्रारब्धःमुख्यमन्त्री उक्तवान् यत् अतिक्रमण निरीक्षण-एप्-माध्यमेन कोऽपिनागरिकः फोटो वा भिडियो वा अपलोड् कर्तुं शक्नोति, यस्मिन् विभागः तत्क्षणमेव अन्वेषणं कृत्वा कार्यवाही करिष्यति तथा च सम्पूर्ण प्रक्रियायाः ऑनलाइन-रूपेण निरीक्षणं कर्तुं शक्यते। अपन सरकार पोर्टले ८८६ सेवाः उपलभ्यन्ते मुख्यमन्त्री उक्तवान् यत् राज्ये आन्लाईन शिक्षा, ई-स्वास्थ्य सेवा,भू-अभिलेख-अज्र्ीकरणम् इत्यादीनां कार्याणां प्राथमिकता दीयते। ई-जिल्ला पोर्टल, सीएम डैशबोर्ड, स्मार्ट क्लासरूम, ई-लर्निंग प्लेटफॉर्म, टेलीमेडिसिन्, ई-संजीवी इत्यादीनां सेवानां माध्यमेन दूरस्थ क्षेत्रेषु सुविधाः प्रदत्ताः सन्ति। आपणी सरकार पोर्टल् इत्यत्र ८८६ सेवाः ऑनलाइन उपलभ्यन्ते, दूर सञ्चारसंपर्कः ९५ प्रतिशतं ग्रामेषु प्राप्तः अस्ति।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    देहरादून/वार्ताहर:। उत्तराखण्डस्य कुशलयुवकानां कृते उच्चपैकेजेषु जर्मनीदेशे कार्यं कर्तुं अवसरः प्राप्स्यति। जर्मनीदेशः दूनविश्वविद्यालयस्य १० योग्यान् छात्रान् छात्रान् च जर्मनीदेशे अध्ययनार्थं छात्रवृत्तिम् अपि प्रदास्यति। एषा घोषणा जर्मनी देशस्य प्रतिनिधिमण्डलस्य सदस्यैः इनोवेशन हब्…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 7 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 6 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 4 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 4 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 5 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page