
अभय शुक्ल/लखनऊ। राष्ट्रीय स्वयंसेवक संघः शताब्दपुराणः संस्था अस्ति या न केवलं भारतस्य नागरिकैः अपितु विश्वस्य नागरिकैःअपिराष्ट्रसेवायां, आपत्कालेषु नागरिक सहायतायां, सांस्कृतिकोत्थाने च अग्रणीरूपेण प्रसिद्धा अस्ति। राष्ट्रियः यस्य सीमा समग्रं राष्ट्रम्; परन्तु वास्त विकतायाम् एषा संस्था विश्वमञ्चे सेवाकार्यस्य कृते प्रसिद्धा अस्ति। स्वयंसेवकस्य अर्थः अस्ति यः किमपि अपेक्षां वा लाभं वा विना सेवां करोति, उदाहरणार्थं केचन जनाः स्वस्य सम्पूर्णं जीवनं समर्पयितुं संस्थायां आगच्छन्ति, यदा तु केचन स्वस्य व्यस्त जीवनशैल्याः किञ्चित् समयं सेवाकार्यं प्रति ददति, यत् समाजं प्रति पुनः भुगतानं इति वक्तुं शक्यते। संघशब्दस्य अर्थः सभा। एवं राष्ट्रीय स्वयं सेवक संघस्य अर्थः अस्माकं राष्ट्रस्य जातीय परिचयस्य तथा सनातन धर्मस्य अन्तर्राष्ट्रीय परिचयस्य/महत्त्वस्य च मान्यतां वा उत्थानार्थं वा कार्यं कुर्वती संस्था। आरएसएस-संस्थायाः स्थापनायाः गत-एक शताब्द्यां दुर्गम पर्वतेषु निवसन्निर्दोष-देशीयान्धर्मान्तरणात् उद्धारितवान्…तथा च कुत्रचित्दङ्गेषु जन सामान्यंरक्षितवान्,…बालिकानां कृते आत्मरक्षायाः तकनीकाः पाठितवान् .कुत्रचित् तूफाने फसितानां जनानां कृते चिकित्सा साहाय्यं, भोजनं च प्रदत्तवान्। अस्मिन् सन्दर्भे शताब्दीवर्षे ‘प्रत्येकं ग्रामे, प्रत्येकं बस्तीं, प्रत्येकं गृहे’ पञ्चपरिवर्तन द्वारा जनानां जीवनस्य गुणवत्तायाः विषये कार्यं कर्तुं संस्थायाः लक्ष्यं निर्धारितम् अस्ति। एते पञ्च परिवर्तनानि सन्ति-
१. स्वावलम्बी जीवनशैली-अस्माकं विद्यालयस्य पुस्तकेषु वयं स्वतन्त्रतायाः स्वातन्त्र्यस्य च भेदं पठामः स्म। स्वातन्त्र्यं यत् केनापि न नियन्त्रितम्, स्वतन्त्रं यत् स्ववशं वर्तते। एषः एव आधारः ‘स्वयं’ आत्म निर्भर जीवन शैल्याः। वस्तुतः भारतीय जीवनशैली कस्यचित् वशस्य जीवनशैली एव कल्पयतु कश्चित् ग्रामः यत्र कुम्भकारः मृत्तिकाकुम्भं करोति, मोचीः जूताः निर्माति, वेणुटोपलाकारः वेणुपुटं टोपलीं च निर्माति, कृषकः नानाधान्यविक्रयणं करोति, तानि पिष्टुं चक्कीकारः च अस्ति। स्वाश्रितसंरचना या बहिः क्रयणेषु न्यूनाधिकाश्रिता भवति। यत्र बालकानां शैक्षणिक शिक्षायाः अतिरिक्तं कौशलं ज्ञातुं अवसराः सन्ति। केवलं स्वयमेव चिन्तयन्तु, केवलं ९ तः ५ पर्यन्तं कार्यस्य योग्यतां प्राप्तुं बालकानां मध्ये अज्रनां कृते एतावता स्पर्धा भवति। नूतनस्य राष्ट्रिय शिक्षानीतेः, पञ्चपरिवर्तनस्य च उद्देश्यं जनान् रोजगारदातृन् कर्तुं न तु कार्यान्वितान् कर्तुं। यदा स्थानीय कुटीर-उद्योगानाम् व्यवस्था स्वं स्थापयितुं सफला भवति… तदा न केवलं प्रवासः स्थगितः भवति… अपितु स्थानीय-बोलानां अपि मृत्योः उद्धारः भवति… तथा च ते बालकाः अपि उद्धारिताः भवन्ति ये पुस्तक-अध्ययनस्य असफलतायाः कारणेन प्रतिवर्षं शतशः आत्महत्यां कुर्वन्ति! अत्र उद्देश्यं जनानां जीवने ‘जीवनस्य गुणवत्ता’ इति कथ्यमानं आनेतुं वर्तते। अहं एकां घटनां स्मरामि। एकदा ब्रिटेनदेशे निवसतः मम एकः मित्रः मम कृते कानिचन चित्राणि प्रेषितवान्। तस्याः पतिना तत्र नागरिकता प्राप्ता आसीत्; दम्पती च अतीव प्रसन्नः आसीत्। चित्रे दृश्यते स्म यत् सः सज्जनः ब्रिटेन-राज्ञ्याः छाया चित्रस्य पुरतः जानुभ्यां शपथं कृतवान् यत् सः तस्याः प्रति निष्ठावान् एव तिष्ठति इति तदनन्तरं जानुभ्यां न्यस्तस्य तस्मै भारतीयाय कश्चन आङ्ग्ल-अधिकारी नागरिकतापत्रं दत्तवान्। …चित्रं पश्यन् अहं दुःखेन चिन्तयामि यत् तस्य प्रतिभाशालिनः युवानः स्वदेशे रोजगारस्य व्यापारस्य च अवसराः न्यूनाः स्यात् वा? गयाप्रसाद शुक्लस्य ‘सनेही’ काव्यं स्मरामि, १९९९ यस्य मृत्तिकायां सः वर्धितः, .
यस्मिन् सः अन्नं जलं च प्राप्तवान्।
यस्मिन् मातापितरौ भ्रातरौ च सन्ति, .
यस्मिन् वयं राजा राज्ञी च स्मः।
…
तत् हृदयं न हृदयं, पाषाणम्,
यस्मिन् मातृभूमिप्रेम नास्ति।
२. पर्यावरणसंरक्षणम् -‘माता भूमि: पुत्रो अहम पृथ्वीयः’ (भूमिः मम माता अहं तस्याः पुत्रः) इति विश्वासं कुर्वन् अयं देशः सर्वदा स्वनदीः, वनानि, पर्वताः च पूजयति स्म। अद्यत्वे विश्वं यत् वैश्विक पर्यावरण संकटं पीडयति तस्य समाधानं पुनः एतां जीवनशैलीं स्वीकुर्वन्तु यस्मिन्वयं विश्वप्रकृत्याःन्यूनतमं आवश्यकं गृह्णामः प्रतिफलरूपेणवृक्षान्रोपयित्वा, तेषां रक्षणं कृत्वा, नद्यः स्वच्छतां कृत्वा, पर्यावरण सौहृदं जीवनशैलीं च स्वीकुर्वन्तु। अहं कदाचित् कक्षायां मम छात्रान् पृच्छामि, भवन्तः प्रकृत्याः सर्वं गृह्णन्ति; किं भवता कदापि चिन्तितम् यत् प्रतिदानं किंददासि किं त्वं शिक्षितः राक्षसः असि यः आजीवनं प्रकृतिमातरं लुण्ठितुं जायते? …सरलं तु एतत् यत् भवन्तः स्वं पृथिव्याः, प्रकृतेः, बालकं मन्यन्ते एव जीवनस्य विषये भवतः दृष्टिकोणं परिवर्तते। ततः वृक्षाः, वनाः, नद्यः, पर्वताः, पशवः, पक्षिणः च अस्माकं भ्रातरः भवन्ति। विशालपरिवारस्य सदस्याः भूत्वा वयं स्वजीवनं अपि च अन्येषां जीवनं श्रेष्ठं कुर्मः। इति सुखी स्वस्थस्य दीर्घायुषः च रहस्यम्।
३. सामाजिकसौहार्दः-भेदः सामर्थ्यम्। अस्माकं संस्कृतिषु च एषः भेदः सर्वदा आदरितः अस्ति। वस्तुतःसमाजे सामञ्जस्यं,शान्तिः, समन्वयः च परस्य भेदं अर्थात् ‘विभिन्नत्वेन’ स्वीकृत्य एव सम्भवति। अत्रसमता-सौहार्द-अवधारणानां भेदं ज्ञातव्यम्। सर्वेषां समानावकाशाः साधनानि च भवेयुः इति समतायाः अवधारणा वदति। जनानां आवश्यकताः परिस्थितयः च मनसि कृत्वा अवसराः संसाधनाः च भवेयुः इति हार्मोनियमः वदति। अस्माकं देशस्य परिाfस्थतौ सामञ्जस्यम् अतीव व्यावहारिकम् आवश्यकता अस्ति। यदा सीता त्रिजातं ‘माता’ इति आह्वयति तदा एषः सामञ्जस्यः।…रामः शबरस्य अम्लजामुनानि खादति, एषःसामञ्जस्यः।कोल-किरातरामस्यसंगतिं प्राप्नुत,एषः सद्भावः। तिब्बतीभाषायां सामञ्जस्य शब्दस्य अर्थः ‘रोग्यङ्ग’ यस्य अर्थः-समानः स्वादः। यथा कुटुम्बे सर्वे विशेषाः भिन्नाः च सन्तः अपि एकाः भवन्ति; तथैव समाजे सर्वे परस्परं समानाः भवेयुः, अद्यतन काले सर्वदा चएतत्सर्वथा आवश्यकम्।
४. परिवारबोधः-अहं संस्कारेण मम वार्तालापस्य आरम्भं कर्तुम् इच्छामि। पुंसवन संस्कारः स्वस्थस्य बालस्य जन्मनः कामना अस्ति तथा च अजन्मस्य बालकस्य मस्तिष्कस्य विकासाय अपि महत्त्वपूर्णं मन्यते। अयं संस्कारः, एषा व्यवस्था समाजाय देशाय च श्रेष्ठान् प्रतिभाशालिनां च नागरिकान् दातुं वर्तते। मातुः आचरणं चिन्तनं च अजन्मं बालकं प्रभावितं करोति। बालकः कुटुम्बस्य भागः भवति। परिवारः परिवारस्य भागः परिवारः च समाजस्य भागः अस्ति अतः प्रत्येकस्मिन् बालके मूल्यानां प्रवर्तनस्य आवश्यकता वर्तते । चिन्तयतु, यदा अस्माकं पूर्वजाः अजन्मबालस्य उपरि मातुः आचरणस्य, चिन्तनस्य च प्रभावस्य विषये एतावत् चिन्तिताः आसन्, तदा जन्मनःअनन्तरंसम्पूर्णंपालनपोषणं कियत् महत्त्वपूर्णम् अस्ति!! बालकः स्वपरिवारात् यत् किमपि शिक्षते तत् समाजे अपि तथैव वर्तते।अद्य वयं वीथिषु एतावन्तः उन्मत्तजनाः पश्यामः, परिवारेषु क्रियमाणेषु अपराधेषु ‘साइको’ इति शब्दः पुनः पुनः श्रूयते, …समाजस्य एतावन्तः जनाः आत्महत्यां कुर्वन्ति, तेषां दुःखं कोऽपि अवगन्तुं समर्थः नास्ति। एतेषां सर्वेषां सामाजिकसमस्यानां मूलं परिवारनामकस्य एककस्य भङ्गः अस्ति। सूक्ष्मपरिवारानाम् अस्मिन् युगे मातापितरौ व्यस्तौ स्तः, केचन कार्ये, केचन स्वस्य मोबाईले; तथा च अस्माकं भाषा, संस्कृतिः, संस्कारः, रीतिरिवाजाः, पूर्वजाः, विश्वासाः च किम् इति बालकान् वक्तुं कोऽपि नास्ति। यदि वयं समाजे परिवर्तनं आनेतुं इच्छामः तर्हि परिवारे कार्यं कर्तव्यं भविष्यति यतोहि अनेके समाजाः समूहाः च राज्यं देशं च निर्मान्ति तथा च देशः तदा एव महान् भवितुम् अर्हति यदा तस्य नागरिकाः महान् भवन्ति। अधिकांशं कार्यं मानवपुञ्जस्य विषये एव कर्तव्यम् अस्ति । यदि पुत्राः संस्कारिताः भवन्ति तर्हि समाजे अपराधाः न्यूनाः भविष्यन्ति तथा च यदि कन्याः संस्कारिताः भवन्ति तर्हि अपराधस्य शिकाराः न भवेयुः। यदि वृद्धानां सम्मानः भवति तर्हिसमाजः सुखीसमृद्धः च भविष्यति। जनाःदीर्घकालं जीविष्यन्ति। देशः नूतन प्रयोगैः, नवीनताभिः, उपलब्धिभिः धन्यः भविष्यति, विश्वस्य प्रगतेः कृते च योगदानं दास्यति। समग्रविश्वस्य प्रगतेः कृते परिवारेभ्यः स्वस्य प्रत्येकं बालकं संस्कृतं कर्तुं कार्यं कर्तव्यं भविष्यति। इति कुलबोधः।
५.नागरिककर्तव्यं-कस्यदेशस्यएतस्य आवश्यकता नास्ति सर्वकारेण, विधिना, समाजेन तस्य स्वाभाविक जनबोधेन सह अनेके नियमाः निर्मिताः सन्ति,परन्तु कति नागरिकाः तान् अनुसरन्ति? कति जनानां नागरिक बोधः भवति मतदानम् अस्माकं महत्त्वपूर्णं कर्तव्यम् अस्ति, परन्तु कति नागरिकाः एतत् कर्तव्यं न कुर्वन्ति इति निर्वाचनानन्तरंसांख्यिकीभिः प्रकाशितं भवति। सार्वजनिक सम्पत्त्याः रक्षणं अस्माकं कर्तव्यम् पर्यावरणस्य रक्षणं अस्माकं कर्तव्यम् … स्वच्छतायाः निर्वाहः अस्माकं कर्तव्यः अस्ति। एतावन्तः कर्तव्याः सन्ति येषां विषये वयं जानीमः किन्तु न अनुसरामः। उदाहरणं ददामि। अहं राजमार्गे सर्वदा पश्यामि यत् येषु कटबिन्दौ क्रियन्ते तेषु जनाः सामान्यतया यातायात नियमानाम् अनुसरणं न कुर्वन्ति। अनेके द्विचक्रिकाः चालकाः सन्ति येषां वाहनेषु न पार्श्वदृश्य दर्पणं न च शिरसि शिरस्त्राणं भवति। द्विचक्रिकायाने त्रयः पञ्च षट् यात्रिकाः दृश्यन्ते इति सामान्यम्। अनेन शतशः सहस्राणि जनानां दुर्घटनाः, असमय मृत्युः च भवति; तथापि बह्वीषु जनासु नागरिकभावः न जागर्यते। तेषु नागरिक कर्तव्येषु कार्यं कर्तुं आवश्यकता वर्तते येषां विषये वयं पूर्वमेव जानीमः परन्तु न कुर्मः। एवं प्रकारेण संघस्य एते पञ्च परिवर्तनाः समाजस्य व्यवहारे सुधारं आनेतुं, जनानां जीवनं गुणात्मकं कर्तुं, देशस्य प्रगतेः अधिकवेगं दातुं च प्रयत्नः अस्ति। एतानि पञ्च व्रतानि न केवलं भारतस्य अपितु विश्वस्य कस्यापि राष्ट्रस्य व्यवहारे समावेशिताःचेत् नकेवलं तस्य अखण्डतायाः, प्रगतेः, सौहार्दस्य च आधारं सुदृढं कुर्वन्ति अपितु जनानां जीवनं गुणात्मकं च कुर्वन्ति। गुणात्मक जीवनस्य अर्थः स्वस्थः, समृद्धः, सफलः, दीर्घायुषः च भवति!
आरएसएस प्रमुख मोहन भागवतविरुद्धं काङ्ग्रेसेन कृतानां षड्यंत्राणां उत्पद्यमानाः प्रश्नाः
अद्यैव मालेगांव-बम्ब-विस्फोट-प्रकरणस्य (२००८) विषये ये महत्त्वपूर्णाः प्रकाशनाः बहिः आगताः, ते कस्यापि सतर्क-भारतीयस्य कृते आश्चर्यजनकाः सन्ति। तस्मिन् एव काले भारतस्य प्रमुखस्य राजनैतिक दलस्य काङ्ग्रेसस्य सार्वजनिकचरित्रस्य विषये यत् प्रकाशनं भवति तत् अपि तस्मिन् गम्भीरं कलज्र् रूपेण दृश्यते। भारतस्य तेषां कर्तव्यनिष्ठानां अधिकारिणां मानसिकतायाः उपरि अपि प्रकाशं क्षिपति, येषां राजनैतिक-अवज्ञायाः सन्दर्भे महत् मूल्यं दातव्यं भवति। अतः अस्माकं संसदः एतादृशाः कानूनाः निर्मातव्याः येन अस्माकं प्रशासनिकाधिकारिणः कर्मचारिणः च भविष्ये एतादृशी कस्यापि अप्रत्याशितस्य परिस्थितेः निवारणं कर्तुं शक्नुवन्ति, तेषां स्वच्छहस्तं च सुदृढं कर्तुं शक्नुवन्ति। यतो हि तत्कालीनगृहमन्त्री पी.चिदम्बरम, महाराष्ट्रपक्षस्य नेता सुशीलकुमारशिण्डे, तत्कालीनगृहसचिवः आर.के. सिंह इत्यादिभिः यूपीए संयोजकायाः काङ्ग्रेसस्य सुप्रीमो श्रीमती सोनिया गान्धी इत्यस्याः प्रसन्नतायै हिन्दु-आतज्र्वादस्य अथवा केसर-आतज्र्वादस्य अवधारणा कल्पितवती, या इटली-ईसाई-मूलस्य भारतीयपुत्र्याः अस्ति, अस्मिन् बहाने आरएसएस-प्रमुखं मोहनभागवतं गृहीतुं घृणित-युक्तिः ५ वर्षाणाम् अनन्तरं काङ्ग्रेस-सत्तेः चितायां अन्तिमः कीलः सिद्धा अभवत् अतः संघप्रमुखस्य मोहनभागवतस्य विरुद्धं काङ्ग्रेसस्य षड्यंत्रं कृत्वा केचन महत्त्वपूर्णाः प्रश्नाः उत्थापयन्ति, येषां समुचितं उत्तरं दातव्यम्। तत्सह यदि अस्मिन् प्रकरणे षड्यंत्रकारिणः न्यायालये आनेतुं शक्यन्ते तर्हि महत् कार्यम् भविष्यति। तस्मिन् एव काले राजनैतिक परिदृश्यं गपशपं करोति यत् मालेगांव-बम्ब-विस्फोट-प्रकरणस्य भ्रान्त-अनुसन्धानानन्तरं काङ्ग्रेस-पक्षः कदापि केन्द्रे सत्तां प्राप्तुं न शक्तवान्। २०१४, २०१९, २०२४ च सामान्यनिर्वाचनेषु काङ्ग्रेस-पक्षः तस्याः नेतृत्वं च प्रथमं यूपीए इदानीं च अखिलभारतीयगठबन्धनं भारतीयहिन्दुभिः प्रायः अङ्गीकृतम् । सुरासस्य मुखवत् प्रसृतस्य ‘इस्लामिक-आतज्र्वादस्य’ देशवासिनां ध्यानं विचलितुं काङ्ग्रेस-सदस्यैः एतत् राजनैतिकं षड्यंत्रं कृतम् इति विश्वासः अस्ति परन्तु अस्य केसरस्य आतज्र्वादस्य अथवा हिन्दु-आतज्र्वादस्य अवधारणायाः प्रायः सार्धदशकस्य अनन्तरं ये महत्त्वपूर्णाः प्रकाशनाः कृताः ते अतीव आश्चर्य जनकाः सन्ति। एतेन काङ्ग्रेसस्य अवशिष्टा राजनैतिकविश्वसनीयता अपि नष्टा भवितुम् अर्हति । वस्तुतः अस्य विस्फोटस्य अन्वेषणं कुर्वतः एटीएस-दलस्य भागः आसीत् पुलिस-निरीक्षकः महबूब मुजावरः सनसनीभूतं दावान् कृतवान् यत् २००८ तमे वर्षे मलेगांव-विस्फोट-प्रकरणस्य अन्वेषणकाले महाराष्ट्र-आतज्र्वाद-विरोधी-दलस्य (एटीएस) राष्ट्रीय स्वयंसेवक-सङ्घस्य (आरएसएस) प्रमुखं मोहनभागवतं गृहीतुं आदेशः दत्तः न केवलं एतत्, मालेगाओन् बम्बविस्फोटस्य अन्वेषणं ‘असत्यदिशि’ नेतुम् राजनैतिक प्रयासः कृतः, एतस्याः कुत्सितयोजनायाः आक्षेपं कृत्वा तेषां विरुद्धं मिथ्याप्रकरणाः पञ्जीकृताः एषः अतीव गम्भीरः आरोपः अस्ति, तस्य अपराधिनः न मुक्ताः भवेयुः। आवाम् भवद्भ्यः वदामः यत् पूर्व एटीएस-अधिकारिणः तीक्ष्ण-टिप्पणी मुम्बई-नगरस्य विशेषन्यायालयेन भारतीयजनता-पक्षस्य पूर्वसांसद प्रज्ञासिंह-ठाकुर-लेफ्टिनेंट-कर्नल-प्रसाद-पुरोहित-सहितानाम् सप्तानाम् अपि आरोपिणां विरुद्धं ‘कोऽपि विश्वसनीयः ठोसः च’ प्रमाणः नास्ति इति आधारेण निर्दोषं कृत्वा एकदिनस्य अनन्तरम् अभवत् प्रश्नः अस्ति यत् कथं प्रमाणानि भवेयुः, यतः एतत् पूर्वनियोजितं षड्यंत्रं दृश्यते तथा च तस्य प्रायोजकाः प्रमाणानि पूर्वमेव नष्टवन्तः आसन्, येन लक्षिताः जनाः वा तेषां समूहः वा संलग्नः भवितुम् अर्हति अर्थात् भाजपा नेतारः आरएसएसकार्यकर्तारः च इति परवर्तीप्रकरणैः अपि सिद्धम् अभवत्। उल्लेखनीयं यत् २००८ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २९ दिनाङ्के मुम्बई-नगरात् प्रायः ३०० कि.मी दूरे स्थिते मलेगांव-नगरस्य व्यस्तविपण्ये मोटरसाइकिल-उपरि स्थापितेन बम्बेन विस्फोटेन षट् जनाः मृताः प्रारम्भे महाराष्ट्र एटीएस इत्यनेन अस्य विस्फोटस्य अन्वेषणं कृतम्, तदनन्तरं देशस्य शीर्षस्थं आतज्र्वादविरोधी एजेन्सी राष्ट्रिय अन्वेषणसंस्थायाः (एनआईए) हस्ते समर्पितं अस्मिन् विषये सम्बद्धः मुजावरः अवदत् यत्, ‘आरएसएस सरसंघचालकस्य मोहनभागवतस्य गृहीतुं वरिष्ठैः आदेशः दत्तः आसीत्।’ भवद्भ्यः कथयामः यत् भागवत महोदयः २००९ तमस्य वर्षस्य मार्चमासे आरएसएस-प्रमुखः अभवत्।सः अपि अवदत् यत् ‘तत्कालीनः मालेगांव-विस्फोटस्य मुख्य-अनुसन्धान-अधिकारी परम्बीरसिंहः मां आरएसएस-प्रमुखं मोहन-भागवतं गृहीतुं आदेशं दत्तवान् आसीत् सः स्पष्टशब्दैः उक्तवान् यत्, ‘मोहनभागवतस्य अस्मिन् प्रकरणे समावेशः क्रियमाणः आसीत् यत् एतत् केसर-आतज्र्वादस्य प्रकरणं कर्तुं शक्यते’।
इति । भवद्भ्यः वदामः यत् भाजपा इत्यनेन पूर्वमेव आरोपः कृतः यत् अस्य प्रकरणस्य अन्वेषणं दक्षिणपक्षीयनेतृणां बदनामीं, तस्य संलग्नतां च कृत्वा हिन्दुसमुदायस्य लक्ष्यं कृत्वा कृता इति। मुजावरः अपि अवदत् यत्, ‘मालेगाओन-बम्ब-विस्फोटस्य नकली-अनुसन्धानस्य प्रयासः कृतः, परन्तु अहं तदर्थं सज्जः नासीत् । अतः अस्मिन् प्रकरणे मम विरुद्धं मिथ्या-प्रकरणाः पञ्जीकृताः, परन्तु पश्चात् मम नाम स्वच्छं जातम्
सः अपि अवदत् यत् राज्यस्य तत्कालीनः काङ्ग्रेससर्वकारः अस्मिन् प्रकरणे तत्कालीनानाम् अधिकारिणां उपरि दबावं कृतवान् स्यात्। अस्य प्रकरणस्य विषये गोपनीयसूचनाः अस्ति इति अपि सः अवदत् । सः अवदत्, ‘अहं मम सेवां कुर्वन् आसीत्। अहं जानामि स्म यत् एतानि वस्तूनि मिथ्या सन्ति, अतः मम विरुद्धं प्रकरणाः पञ्जीकृताः।’ ज्ञातव्यं यत् राजनैतिक-अवज्ञा-कारणात् मुजावर-महोदयः तत्कालीन-राज्यसर्वकारेण कल्पित-आरोपान् कृत्वा निलम्बितः अभवत् । इत्थं च महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र फडणवीस् स्वस्य वचनस्य प्रतिक्रियां दत्त्वा सम्यक् उक्तवान् यत्, ‘२००८ तमे वर्षे मलेगांव-षड्यंत्रं उजागरितम्। तत्कालीन-काङ्ग्रेस-सर्वकारेण हिन्दु-आतज्र्वादः, केसर-आतज्र्वादः इत्यादयः शब्दाः कल्पिताः आसन् । यस्मिन् काले इस्लामिक-आतज्र्वादस्य चर्चा प्रचलति स्म, तस्मिन् काले सर्वकारः तस्य मतदानं कृतवन्तः जनाः क्रुद्धं कर्तुं न शक्तवान्, अतः एव हिन्दु-सिद्धान्तः’ इति आतज्र्वादस्य कल्पनं कृतम् आसीत्’ इति । एषा गम्भीरः सर्वकारीयः उपक्रमः आसीत्, यस्य कृते काङ्ग्रेसेन अपि महत् राजनैतिकं मूल्यं दत्तम् । एतत् नूतनं प्रकाशनं बिहारविधानसभानिर्वाचने अपि नकारात्मकं प्रभावं जनयिष्यति इति अपेक्षा अस्ति।
ज्ञातव्यं यत् उद्योगपति मुकेश अम्बानी इत्यस्य मुम्बईनिवासस्य एण्टिलिया इत्यस्य बहिः कथितरूपेण विस्फोटकाः प्राप्ताः इति कारणेन मुम्बईपुलिस आयुक्तत्वेन दुराचारस्य आरोपानाम् मध्यं २०२१ तमस्य वर्षस्य डिसेम्बरमासे सिंहमहोदयः निलम्बितः आसीत्। तदनन्तरं सः तत्कालीनस्य महाराष्ट्रस्य गृहमन्त्री अनिलदेशमुखस्य उपरि उत्पीडनस्य, हस्तक्षेपस्य च आरोपं कृतवान् । देशमुखमहोदयः गृहीतः, परन्तु सिंहमहोदयस्य विरुद्धं राज्यसर्वकारेण रंगदारी, तत्सदृशेषु आरोपेषु च मुकदमा कृतः। अयं आईपीएस-अधिकारी २०२२ तमे वर्षे निवृत्तः अभवत् तथापि एकवर्षेण अनन्तरं एकनाथशिण्डे-सर्वकारेण भाजपा-पक्षस्य द्वेषं कृत्वा तस्य विरुद्धं सर्वान् आरोपाः त्यक्ताः । अनेन भाजपा विषादः अभवत् ।
यथा एनआइए-संस्थायाः सूचितं, नवरात्र्याः पूर्वमेव पवित्रे रमजानमासे मालेगांव-विस्फोटः अभवत् । एनआईए इत्यनेन दावितं यत् अभियुक्तानां अभिप्रायः मुस्लिमसमुदायस्य एकस्मिन् वर्गे आतज्र्ं प्रसारयितुं वर्तते। २०१८ तमे वर्षे आरब्धः अयं परीक्षणः अस्मिन् वर्षे एप्रिल-मासस्य १९ दिनाङ्के सम्पन्नः । अभियोजनपक्षेण ३२३ साक्षिणः प्रस्तुताः, येषु ३७ साक्षिणः स्ववक्तव्यं प्रत्याहरन्ति स्म । अतः विशेषन्यायालयेन गुरुवासरे उक्तं यत् अभियोजनपक्षः बम्बविस्फोटः अभवत् इति सिद्धं कृतवान्, परन्तु विस्फोटकं मोटरसाइकिलस्य उपरि रोपितः इति सिद्धं कर्तुं असफलः अभवत्। अतः न्यायालयेन सर्वान् अभियुक्तान् निर्दोषं कृतम् ।
अतः अस्मिन् सति केचन ज्वलन्तः प्रश्नाः उत्पद्यन्ते इति निश्चितम् । प्रथमं, कदाचित् केसर-आतज्र्वादस्य षड्यंत्रकारिणः पवित्रे रमजान-मासे एतत् बम्ब-विस्फोटं कृतवन्तः, येन हिन्दुजनाः रणनीतिकरूपेण संलग्नाः भवितुम् अर्हन्ति ।. द्वितीयं, भारतीयसंविधानस्य अन्तर्गतं पदस्य, गोपनीयतायाः च शपथग्रहणं कृतवन्तः नेतारः प्रशासनिकाधिकारिणः च चरित्रस्य स्तरः एतावत् पतितः यत् ते स्वराजनैतिकलाभार्थं प्रशासनिकजाँचस्य दिशां पटरीतः पातुं शक्नुवन्ति। सत्तापक्षस्य विपक्षस्य च राजनीतिं स्थायिरूपं दातुं एषः खतरनाकः प्रयासः, यस्य पर्याप्तं निन्दा कर्तुं न शक्यते। अनेन भारतीय अन्वेषणसंस्थानां विश्वसनीयता अपि न्यूनीभवति।
यदि केसर-आतज्र्वादस्य आच्छादने आरएसएस-प्रमुखः मोहनभागवतः गृहीतः स्यात् तर्हि अद्य भाजपायाः शुभदिनानि न आगमिष्यन्ति स्म इति वक्तुं नावश्यकता वर्तते। आवाम् वदामः यत् २०१४ तमे वर्षे २०१९ तमे वर्षे च भाजपायाः निरपेक्षबहुमतं प्राप्तुं आरएसएसस्य अतीव महती भूमिका आसीत् तथा च २०२४ तमे वर्षे भाजपा राष्ट्रीयाध्यक्षः जेपी नड्डा इत्यस्याः भूमिकां न्यूनीकर्तुं शापः अस्ति यत् भाजपा अद्य अल्पसंख्यकरूपेण अस्ति तथा च एनडीए गठबन्धनसर्वकारं चालयितुं अपि शापितः अस्ति। अतः नरेन्द्रमोदीसर्वकारं केन्द्रे आनयितुं भाजपायाः व्यापकराजनैतिक आधारं प्रदातुं मोहनभागवतेन महती सामरिकभूमिका कृता इति न नकारयितुं शक्यते।
यदि वयं पश्यामः तर्हि सः ७५ वर्षे अपि एतावत् सक्रियः अस्ति, समाजस्य प्रत्येकं वर्गं प्रति आरएसएस-सङ्घटनं नेतुम् प्रयतते इति तथ्यं महती वस्तु अस्ति। एतेन अस्माकं भावः भवति यत् काङ्ग्रेसनेतृणां लक्ष्यं समीचीनं आसीत्, परन्तु महाराष्ट्रस्य एकः कर्तव्यनिष्ठः पुलिस-अधिकारी तेषां महत्त्वपूर्णं कार्यं विफलं कृतवान् । एतस्मात् पूर्वमपि काङ्ग्रेस-सर्वकारेण आरएसएस-सङ्घस्य राष्ट्रियप्रतिबन्धः द्विवारं कृतः इति वदामः ।
राजनैतिकभाष्यकाराः वदन्ति यत् यत्र १९८९ तमे वर्षे भागलपुरस्य साम्प्रदायिकदङ्गानां नियन्त्रणे काङ्ग्रेससर्वकारः असफलः अभवत् तत्र तस्य पूर्णराजनैतिकमूल्यं दत्त्वा हिन्दीमेखलातः निर्मूलितः अभवत् ततः परं केन्द्रे स्वयमेव सत्तां न प्रत्यागतवती । अतः यदा कदापि मुस्लिम-अनुकूल-राजनीति-करणस्य आरोपित-काङ्ग्रेस-पक्षः तस्य राजनैतिक-सहयोगिनः च गठबन्धनं कृत्वा सत्तां प्राप्नुवन्ति तदा हिन्दु-जनानाम् दुर्बलीकरणाय सर्वविध-एकपक्षीय-कानूनम् आनेतुं प्रयतन्ते । एतेन तस्य राजनैतिकप्रतिमा अपि प्रभाविता अस्ति ।
तत्सङ्गमे आरएसएस-सङ्घस्य बृहत्तमः विशेषता अस्ति यत् तस्य विरुद्धं सर्वाणि राजनैतिक-प्रशासनिक-षड्यंत्राणि कृत्वा अपि एतत् न केवलं भारते अपितु विश्वे अपि बृहत्तमं सामाजिक-सङ्गठनं वर्तते यस्य मुख्यं उद्देश्यं राष्ट्रनिर्माणं, चरित्र-निर्माणं, विश्व-कल्याणं च अस्ति । भाजपा तस्याः राजनैतिक मुखौटा इति कथ्यते। २०१४ तमे वर्षे इव २०२९ तः पूर्वं भाजपायाः मौलिकपरिवर्तनस्य पक्षे अपि अस्ति येन तस्याः शक्तिः स्थायित्वं कर्तुं शक्यते ।