मन्त्रिमण्डलसभायां ४ नवीनाः सेमीकंडक्टर-परियोजनानां अनुमोदनं-केन्द्रसर्वकारः ४,५९४ कोटिरूप्यकाणां निवेशं करिष्यति

नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य अध्यक्षतायां मंगलवासरे केन्द्रीय मन्त्रि मण्डलस्य बैठकः अभवत्। अस्मिन् कुलम् १८,५४१ कोटिरूप्यकाणां परियोजनानां अनुमोदनं कृतम् अस्ति। केन्द्रीयमन्त्री अश्विनीवैष्णवः उक्तवान् यत् सभायां ४ नवीनाः अर्धचालकपरियोजनानां अनुमोदनं कृतम् अस्ति। सः अवदत् यत् ६ परियोजनाः पूर्वमेव अनुमोदिताः सन्ति, अद्य ४ नवीनाः परियोजनाः अनुमोदिताः सन्ति। अस्य अन्तर्गतं ओडिशा, आन्ध्रप्रदेशे, पञ्जाबदेशे च संयंत्राणि स्थापितानि भविष्यन्ति, यस्य कृते ४५९४ कोटिरूप्यकाणां निवेशः भविष्यति। एतेन घरेलुचिप् उत्पादनं, पैकेजिंग्, उन्नतसामग्री च प्रवर्धिता भविष्यति, येन द्विसहस्रं जनानां रोजगारः भविष्यति वैष्णवः अवदत् यत् केन्द्रीयमन्त्रिमण्डलेन ११.१६५ कि.मी.दीर्घस्य लखनऊमेट्रोरेलपरियोजनायाः फेज-१ बी अनुमोदनं कृतम् अस्ति। अस्य अन्तर्गतं १२ मेट्रोस्थानकानि निर्मिताः भविष्यन्ति, येषां कृते ५८०१कोटिरूप्यकााअनुमोदितानि सन्ति। लखनऊ-नगरे मेट्रो-यानस्य महती आवश्यकता वर्तते। केन्द्रीय मन्त्री उक्तवान् यत् भारतं स्वच्छविकासाय स्वच्छ ऊर्जायै च प्रतिबद्धः अस्ति। अतः अरुणाचल प्रदेशस्य शि योमीजिल्हे ८,१४६ कोटि रूप्यकाणां निवेशेन ७०० मेगावाटस्य टाटोद्वितीय जल विद्युत परियोजनायाःअनुमोदनं कृतम् अस्ति। तस्य पूर्णतायै प्रायः ७२ मासाः यावत् समयः स्यात्।
विगत ३ मन्त्रिमण्डलसभानां निर्णयाः…
पूर्वं ८ अगस्त दिनाङ्के पीएम मोदी इत्यस्य अध्यक्षतायां मन्त्रिमण्डलस्य बैठकः अभवत्। वैष्णवः कथितवान् आसीत् यत् मन्त्रिमण्डलस्य सत्रे ५ महत्त्वपूर्णाः निर्णयाः कृताः सन्ति। अस्य कृते कुलम् ५२,६६७ कोटिरूप्यकाणां धनं/परियोजनानि अनुमोदितानि सन्ति। वैष्णवः कथितवान् आसीत् यत् प्रधानमन्त्रि उज्ज्वला योजनायाः लाभार्थिभ्यः २०२५-२६ तमे वर्षे अपि अनुदानं दीयते, यस्य कृते १२,०६० कोटिरूप्यकाणां अनुमोदनं कृतम् अस्ति। सः अवदत् यत् पीएम उज्ज्वला योजना समावेशीविकासस्य (सर्वस्य विकासस्य) वैश्विक प्रशंसां प्राप्तवती अस्ति। जनानां जीवने परिवर्तनं आनेतुं अस्य उद्देश्यम् अस्ति। रेलमन्त्री अवदत् यत् सभायां निर्णयः कृतः यत् सार्वजनिकक्षेत्रस्य तैल कम्पनीभ्यः घरेलुएलपीजी-विषये हानिः क्षतिपूर्तिं कर्तुं ३०,००० कोटिरूप्यकाणां क्षतिपूर्तिः भविष्यति। तस्मिन् एव काले तकनीकीशिक्षायाः उन्नयनार्थं श्ERघ्ऊE योजनायाः कृते ४,२०० कोटिरूप्यकाणि प्रदत्तानि भविष्यन्ति। अस्य अतिरिक्तं असम-त्रिपुरा-देशयोः कृते विशेषविकासपैकेज् इत्यस्य विद्यमानयोजनायाः अन्तर्गतं ४ नवीनपरियोजनानां अनुमोदनं कृतम् अस्ति, येषु कुलम् ?४,२५० कोटिरूप्यकाणां व्ययः भविष्यति तस्मिन् एव काले तमिलनाडुदेशस्य मराक्कनम-पुडुचेरी-नगरयोः मध्ये ४६ कि.मी.दीर्घः चतुःमार्गीयः राजमार्गः निर्मितः भविष्यति, यस्य व्ययः २,१५७ कोटिरूप्यकाणां भविष्यति।
३१ जुलाई-सभायां ६ महत्त्वपूर्णाः निर्णयाः कृताः-ततः पूर्वं ३१ जुलै दिनाङ्के प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य अध्यक्षतायां मन्त्रिमण्डलस्य समागमः अभवत्। तदनन्तरं केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः उक्तवान् आसीत् यत्, ‘मोदी मन्त्रिमण्डलस्य सभायां ६ महत्त्वपूर्णाः निर्णयाः कृताः। तेषु २ कृषकाणां खाद्य क्षेत्रस्य च सम्बन्धिनः सन्ति। तस्मिन् एव काले पूर्वोत्तरक्षेत्रे रेलजालस्य सुदृढीकरणाय चत्वारः निर्णयाः सन्ति।
१६ जुलाई- प्रधानमन्त्री धन-धन्या कृषि योजना अनुमोदित-केन्द्रीयमन्त्रिमण्डलेन १६ जुलै दिनाङ्के आयोजिता सभायां प्रधानमन्त्रिधन-धन्याकृषियोजनायाः अनुमोदनं कृतम् अस्ति ।वित्तमन्त्री निर्मलासीतारमणः २०२५ तमस्य वर्षस्य फरवरी-मासस्य १ दिनाङ्के बजटस्य समये एतस्याः योजनायाः घोषणां कृतवती आसीत् योजना २०२५-२६ तः आरभ्य आगामि ६ वर्षाणि यावत् प्रचलति। अस्यअन्तर्गतं देशस्य १०० न्यून कृषि-उत्पादन- जिल्हेषु कृषकाणां कृते विशेष-सुविधाः प्रदत्ताः भविष्यन्ति। १.७ कोटिकृषकाणां लाभाय अस्य लक्ष्यम् अस्ति।एतेषु जिल्हेषु प्रत्येकं कृषकं अधिकं उत्पादनं, सस्य वैविध्यं स्थायिकृषिः, आधुनिक भण्डारणं, किफायती ऋणं च प्रदातुं अस्य उद्देश्यम् अस्ति।
मन्त्रिमण्डलेन २ बृहत् परियोजनानि अपि अनुमोदितानि-राष्ट्रियआधारभूतसंरचना परियोजना निगमाय (एनआईपीसी) अधिकं बलं दातुं २०,००० कोटिरूप्यकाणां विशेषकोषः सर्वकारेण दत्तः। अस्य कोषस्य उपयोगः सौर, पवन, हरित हाइड्रोजन इत्यादिषु नवीकरणीय ऊर्जा परियोजनासु निवेशार्थं भविष्यति। नेशनल् क्लीन इन्वेस्टमेण्ट् लिमिटेड् (एनसीआईएल) इत्यस्मै स्वच्छ प्रौद्योगिक्याः अभिनवभण्डारणस्य च कृते ७००० कोटिरूप्यकाणां ताजा पूंजी प्राप्स्यति। एतस्य उपयोगः नूतनप्रौद्योगिक्यां, अभिनव ऊर्जाभण्डारणं, बैटरी, स्मार्ट ग्रिड् च निवेशार्थं भविष्यति।

  • editor

    Related Posts

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    लखनऊ । मुख्यमन्त्री योगी आदित्य नाथः जनान् आह्वानं कृत्वा अवदत् यत् भारतस्य यूपी-देशस्य च भविष्यं किं भवेत् इति अस्माभिः निर्णयःकर्तव्यःअस्माभिः अस्माकं युवानां सज्जीकरणं कर्तव्यं, यतः वयं यस्मिन् दिशि जीवामः तस्मिन्…

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    नवदेहली/वार्ताहर:। सर्वोच्चन्यायालयेन बुधवासरे राज्यानां याचिकानां श्रवणं कृत्वा विधानसभायाः पारित विधेयकेषु राष्ट्रपतिराज्यपालयोः अनुमोदनस्य समयसीमा याचना कृता। पश्चिमबङ्गस्य तेलङ्गाना-हिमाचलस्य च सर्वकारेण विधेयकानाम् धारणस्य विवेक शक्तिः विरोधः कृतः।राज्यानि अवदन् यत् कानूननिर्माणं विधानसभायाः कार्यम्…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • September 3, 2025
    • 3 views
    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    • By editor
    • September 3, 2025
    • 4 views
    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    • By editor
    • September 3, 2025
    • 3 views
    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    • By editor
    • September 3, 2025
    • 3 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    • By editor
    • September 3, 2025
    • 4 views
    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    • By editor
    • September 3, 2025
    • 4 views
    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    You cannot copy content of this page