न्यायमूर्तिः वर्माविरुद्धं महाभियोगप्रस्तावः लोकसभायां अनुमोदितः-सभापतिना ३ सदस्यीयसमितिः निर्मितवती; उक्त- आरोपाः गम्भीराः सन्ति, तं पदात् दूरीकर्तुं क्रियान्वयनं आवश्यकं

नवदेहली। मङ्गलवासरे लोकसभायां नगदकाण्डप्रकरणे इलाहाबाद उच्चन्यायालयस्य न्यायाधीशः यशवन्तवर्मा विरुद्धं महाभियोगप्रस्तावस्य सभापतिः ओमबिर्ला अनुमोदनं कृतवान्। सभापतिः अवदत् यत्, ‘रविशज्र्र प्रसादः, विपक्षनेता च सहितं कुलम् १४६ सदस्यानां हस्ताक्षरैः सह प्रस्तावः प्राप्तः।’ सः अवदत् यत् अस्मिन् प्रस्तावेइलाहाबाद उच्चन्यायालयस्य न्यायाधीशः यशवन्त वर्मा इत्यस्यपदात्निष्कासनस्य आग्रहः अस्ति। सभापतिः अन्वेषणार्थं ३ सदस्यीय समित्याः घोषणां कृतवान्। अस्मिन् सर्वोच्चन्यायालयस्य उच्चन्यायालयस्य च प्रत्येकं १ न्यायाधीशः १ कानूनीविशेषज्ञः च अन्तर्भवति। यावत् अन्वेषणसमित्याः प्रतिवेदनं न आगच्छति तावत् एषः महाभियोगप्रस्तावः लम्बितः भविष्यति।
सभापतिः अवदत्-तथ्यानि भ्रष्टाचारं प्रति सूचयन्ति-‘न्यायाधीशजाँच-अधिनियमस्य प्रावधानानाम् अध्ययनं वयं कृतवन्तः।’ सर्वोच्चन्यायालयेन घोषितानां कानूनानां विषये सूचनाः अपि च अन्ये बहवः निर्णयाः अपि अस्माभिः स्थापिताः। सर्वोच्चन्यायालयेन शिकायतया गम्भीरप्रकृतिः ज्ञाता अस्ति। आन्तरिकप्रक्रिया अनुसृता आसीत्।”प्रकरणं विचार्य न्यायमूर्तिः वर्मा इत्यस्य प्रतिक्रियायाः, दिल्ली उच्चन्यायालयस्य मुख्य न्यायाधीशस्य च प्रतिक्रियायाः विषये सीजेआइ-संस्थायाः मतं निर्मितम् यत् अस्मिन् विषये सम्यक् अन्वेषणम् आवश्यकम् अस्ति। अतः ३ सदस्यीयसमितिः निर्मितवती ।’वयं स्मरामः यत् तत्कालीनः सीजेआइ इत्यनेन एतत् प्रतिवेदनं पीएम-राष्ट्रपतिभ्यः प्रेषितम्।’ अस्मिन् सति पूर्वविधानानुसारं कार्यं कृतम् इति अपि उक्तम्। समितिस्य प्रतिवेदने आरोपाः तादृशाः सन्ति यत् न्यायमूर्तिं वर्मा इत्यस्य निष्कासनार्थं कार्यवाही आरब्धा आवश्यकी अस्ति।’स्वतन्त्रानुसन्धानानन्तरं वयं ज्ञातवन्तः यत् भारतस्य संविधानस्य अनुच्छेद १२४ अन्तर्गतं नियमानुसारं न्यायाधीशस्य निष्कासनस्य प्रक्रिया आरब्धा भवेत्।’ निर्दोषचरित्रं न्यायक्षेत्रे पुरुषस्य विश्वासस्य आधारः भवति। वर्तमान प्रकरणसम्बद्धाः तथ्याः भ्रष्टाचारं सूचयन्ति, कार्याणि च प्रेरयन्ति।”संविधानस्य अनुच्छेद १२४ अन्तर्गतं इलाहाबाद उच्चन्यायालयस्य न्यायाधीशाः न्यायमूर्तिं वर्मां पदात् निष्कासयितुं प्रस्तावम् उपस्थापयन्ति।’ अस्मिन् विषये अग्रे कार्यवाही कर्तव्या। समुचितं ज्ञात्वा मया तत् अनुमोदितम्। न्यायाधीश वर्मा इत्यस्य पदात् निष्कासनस्य आरोपानाम् अन्वेषणार्थं मया ३ सदस्यीयसमितिः निर्मितः। समितिः सर्वोच्च न्यायालयस्य न्यायाधीशः न्यायाधीशः अरविन्दकुमारः, मद्रास उच्चन्यायालयस्य मुख्यन्यायाधीशः मनिन्दरमोहन श्रीवास्तवः, कर्नाटक उच्चन्यायालयस्य वरिष्ठाधिवक्ता बी.वी.आचार्यः च सन्ति।

  • editor

    Related Posts

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    लखनऊ । मुख्यमन्त्री योगी आदित्य नाथः जनान् आह्वानं कृत्वा अवदत् यत् भारतस्य यूपी-देशस्य च भविष्यं किं भवेत् इति अस्माभिः निर्णयःकर्तव्यःअस्माभिः अस्माकं युवानां सज्जीकरणं कर्तव्यं, यतः वयं यस्मिन् दिशि जीवामः तस्मिन्…

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    नवदेहली/वार्ताहर:। सर्वोच्चन्यायालयेन बुधवासरे राज्यानां याचिकानां श्रवणं कृत्वा विधानसभायाः पारित विधेयकेषु राष्ट्रपतिराज्यपालयोः अनुमोदनस्य समयसीमा याचना कृता। पश्चिमबङ्गस्य तेलङ्गाना-हिमाचलस्य च सर्वकारेण विधेयकानाम् धारणस्य विवेक शक्तिः विरोधः कृतः।राज्यानि अवदन् यत् कानूननिर्माणं विधानसभायाः कार्यम्…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • September 3, 2025
    • 3 views
    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    • By editor
    • September 3, 2025
    • 4 views
    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    • By editor
    • September 3, 2025
    • 3 views
    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    • By editor
    • September 3, 2025
    • 3 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    • By editor
    • September 3, 2025
    • 4 views
    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    • By editor
    • September 3, 2025
    • 4 views
    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    You cannot copy content of this page