भ्रातृभगिनीप्रेम्ण: उत्सवः रक्षाबन्धनः महता धूमधामेन आचरितः, बसस्थानके रेलस्थानके च विशालजनसमूहः समागतः आसीत्

शम्भूनाथ त्रिपाठी/प्रयागराज:। भ्रातृभगिनीस्नेहस्य प्रेमस्य च प्रतीकं रक्षाबन्धनपर्वः संगमनगर्यां पारम्परिकरीत्या आचर्यतेस्म। भगिन्यः रोली, तिलक, चन्दनतिलक, राखी बद्ध च कृत्वा भ्रातृणां आरतीं कृत्वा दीर्घायुषः कामनाम् अकरोत्। भ्रातरः अपि यथाशक्ति उपहारं दत्त्वा स्वभगिनीनां रक्षणं, सम्मानं च कर्तुं प्रतिज्ञां कृतवन्तः। दिनभरि मार्गेषु चञ्चलता आसीत्। रेलस्थानकेषु, बसस्थानकेषु च प्रचण्डजनसमूहःदृष्टः। भगिनीभ्यःसर्वकारेणसर्वकारेण निःशुल्क यात्रा प्रदत्ता आसीत्। मन्दिरेषु अपि महती जनसमूहः आसीत्। भगिन्यः भगवान् श्रीकृष्ण, राम, भगवान् शिव, नन्दी, हनुमानजी च राखी बद्ध्वा रक्षणार्थं आशीर्वादं गृहीतवन्तः। नैनीकारागारं प्राप्ताः भगिन्यः भ्रातृणांकटि बन्धेषु राखीं बद्धवन्तः। अत्र प्रातः कालादेव भगिनीनां समूहः आसीत्। उत्सवं दृष्ट्वा कारागार प्रशासनेन विशेषव्यवस्था कृता।
रक्षाबन्धन मुहूर्ता-राखीबन्धनस्य शुभसमयः प्रातः ०५:२१ तः अपराह्ण ०१:२४ पर्यन्तम्। पूर्णिमा तिथिः ९ अगस्त दिनाङ्के सायं ०१:२४ वादने समाप्तम्। भद्र कालः- सूर्योदयात् पूर्वं समाप्तः, अतः दिवा राखीबन्धनं शुभं मन्यते स्म। पञ्चरूप्यकात् पञ्चशत रूप्यकाणि यावत् विपण्येषु राखीः उपलभ्यन्ते स्म । चन्दनस्य अतिरिक्तं रजत-सुवर्ण-जटिल-राखि, रजत-सुवर्ण-कज्र्णानि अपि आभूषण-दुकानेषु क्रीताः आसन्। अस्मिन् वर्षे गतवर्षस्य तुलने राखीणां मूल्येषु पञ्चतः सप्तप्रतिशतपर्यन्तं वृद्धिः दृष्टा। रक्षाबन्धनस्य कारणात् नगरस्य सिविल लाइन्स्, जनसेनगंज, चौक, कटरा, मुट्ठीगंज, राजरूपपुर, धूमगंज इत्यादि क्षेत्रेषु मिष्टान्नस्य दुकानेषु विशालः भीडः आसीत्। शनिवासरे मध्याह्नपर्यन्तं उपहारसामग्रीभिः सह मिष्टान्नानि राखीश्च विक्रीयन्ते स्म।
मन्त्री नन्दी महिलाहवालदारैः राखी बद्धवती
पुलिस आयुक्तकार्यालये आयोजिते कार्यक्रमे बहूनां महिला पुलिस दलानां नन्दीं प्रति राखी बद्ध्वा रोली चन्दनस्य तिलकं प्रयोजितम्। नन्द्याः पक्षतः सर्वेभ्यः उपहाराः प्रदत्ताः आसन्। भगिन्यः सायंपर्यन्तं मण्डले केन्द्रीयकारागारे च निवसन्तः स्वभ्रातृभ्यः रक्षासूत्रं बद्धुं प्राप्तवन्तः रक्षाबन्धनस्य अवसरे जिलाकारागारे, केन्द्रीय कारागारे नैनीयां च निवसितैः कैदीभिः सह तेषां भ्रातृणां मिलनस्य विशेषव्यवस्था कृता। भगिनी समागमः प्रातः नववादने आरब्धः, यः सायं पञ्चवादनपर्यन्तं भवति स्म। येषां भगिन्यानां सभापत्रं नासीत्,तेषांआवेदनपत्रंगृहीतं, तेषां मिलनस्य अनुमतिः चआसीत्। जिलाकारागारस्यमहिलाबैरेक् मध्ये निवसतां महिलाबन्दीनां कृते राखीं बद्धुं भ्रातरः आगतवन्तः। १०४५ भगिन्यः ३८० बालकाः च जिलाकारागारे सप्तपालेषु तत्र निवसन्तः कैदिनः मिलितुं आगतवन्तः कारागार प्रशासनेन भगिनीभ्यः रक्षासूत्रं, रोली, मिष्टान्नानि अपि प्रदत्तानि।
शनिवासरे परिसरस्य अन्तः निर्मितस्य सभागारस्य भ्रातृभिः सह मिलितुं भगिन्यः कृताः। अपि च महिलाकारागारे निवसितानां महिलाबन्दीनां बालकानां कृते कारागार प्रशासनेन उपहारः दत्तः। अस्मिन् एव क्रमे कारागार प्रशासनेन जिला कारागारे निवसितानां चतुर्णां भगिन्यानां सप्त भ्रातृणां च सभायाः व्यवस्थां कृत्वा रक्षाबन्धन पर्वम् आचरितम्। मिलितुं आगतानां भगिन्यानां कृते केन्द्रीय कारागारस्य नैनीयाः बहिः तंबू-कुर्सीः व्यवस्थापिताः आसन्। केन्द्रीय कारागारे ३३९ महिलाः ८२ बालकाः च मिलितुं आगताः।

  • editor

    Related Posts

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    लखनऊ । मुख्यमन्त्री योगी आदित्य नाथः जनान् आह्वानं कृत्वा अवदत् यत् भारतस्य यूपी-देशस्य च भविष्यं किं भवेत् इति अस्माभिः निर्णयःकर्तव्यःअस्माभिः अस्माकं युवानां सज्जीकरणं कर्तव्यं, यतः वयं यस्मिन् दिशि जीवामः तस्मिन्…

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    नवदेहली/वार्ताहर:। सर्वोच्चन्यायालयेन बुधवासरे राज्यानां याचिकानां श्रवणं कृत्वा विधानसभायाः पारित विधेयकेषु राष्ट्रपतिराज्यपालयोः अनुमोदनस्य समयसीमा याचना कृता। पश्चिमबङ्गस्य तेलङ्गाना-हिमाचलस्य च सर्वकारेण विधेयकानाम् धारणस्य विवेक शक्तिः विरोधः कृतः।राज्यानि अवदन् यत् कानूननिर्माणं विधानसभायाः कार्यम्…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • September 3, 2025
    • 3 views
    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    • By editor
    • September 3, 2025
    • 4 views
    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    • By editor
    • September 3, 2025
    • 3 views
    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    • By editor
    • September 3, 2025
    • 3 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    • By editor
    • September 3, 2025
    • 4 views
    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    • By editor
    • September 3, 2025
    • 4 views
    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    You cannot copy content of this page