
वार्ताहर:-कुलदीपमैन्दोला। शिवमोग्गा (कर्नाटक)। कर्नाटकस्य शिवमोग्गा विमानपत्तने अद्य एकं विलक्षणं दृश्यं दृष्टम्। बैंगलूरुगमन समये वायुयानस्य विलम्बेन यात्रिकाः प्रतीक्षायां स्थिताः सन्तः समयस्य सदुपयोगं कृत्वा संस्कृतसंभाषणेन आकृष्टाः अभवन्।’संस्कृतं सर्वत्र’ इति भावनया प्रेरितं सम्भाषणं उत्तराखण्ड संस्कृत अकादम्याः शोधाधिकारिण: डा. हरीशगुरुरानीवर्यस्य नेतृत्वे सम्पन्नम्। तेन यात्रिकेभ्यः सरलया रमणीयया च संस्कृतभाषया सम्भाषणं पाठितम्। विमानपत्तनपरिसरे एव सर्वे यात्रिकाः संस्कृतभाषां किञ्चित् अभ्यासं कृत्वा तस्याः सौन्दर्यं अनुभूतवन्तः। अवगच्छन्ति च — संस्कृतं न केवलं शास्त्रीयवाङ्मये अस्ति, अपितु जीवनस्य सर्वत्र उपयोग्या अपि। सर्वै: परिचयं एकवारम् श्रुत्वा एव स्वपरिचयं संस्कृतेन दत्तं । सम्भाषणस्य प्रथम परिचय: संस्कृतेन कथनं सर्वेषां कृते अतिसरलम् आसीत् सर्वे अत्य आश्चर्यम् अनुभूतवन्त: यत् बहुसरलतया संस्कृतम् अस्माकं मुखे आगतम् विशेषं यत् शिष्टमण्डलं ‘मुत्तुरुसंस्कृतग्रामस्य विकास प्रतिदर्शम’ उत्तराखण्डे संस्कृतग्रामविकासयोजनायै द्रष्टुं प्राप्तम् आसीत् तदैव विमानविलम्बे सति अवसरोयं समुत्पन्न:। संस्कृतनिदेशकः डा. आनन्द भारद्वाज महोदयः मार्गदर्शनं कृतवान् च पुन: शोधाधिकारिणा सम्भाषणं प्रारब्धं। अथ किं विलम्बेन यः समयः नष्टः स्यात्, सः संस्कृतभाषायाः माधुर्येण समृद्धः अभवत्। यात्रिकाः उल्लसिताः‘एषा अद्भुता अनुभूति:। कदापि न विस्मरिष्यामः संस्कृतपाठं विमानपत्तने।’ संस्कृतं जीवनस्य मार्गे स्वाभाविकतया प्रवहति एषा शिवमोग्गायाः साक्षात् प्रस्तुतिरेव।