भारतस्य स्वच्छतासर्वेक्षणे गोरखपुरं सम्पूर्णे देशे ०३ लक्षतः १० लक्षजन संख्यायाः वर्गे चतुर्थस्थानं प्राप्तवान्, एषा महती उपलब्धिः-मुख्यमन्त्री

लखनऊ/ वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् स्वच्छभारतसर्वेक्षणे गोरखपुरं ०३ लक्षतः १० लक्षं यावत् जनसंख्यायाः वर्गे देशे चतुर्थस्थानं प्राप्तवान्। विगतत्रिषु वर्षेषु वयं ७४ तमे स्थानात् २२ तमे स्थाने ततः २२ तमे स्थाने चतुर्थस्थानं यावत् आगताः। एषा महती उपलब्धिः अस्ति। अस्माकं वर्गे अपि प्रथमस्थानं प्राप्तुं शक्नुमः इति अपि अस्मान् प्रेरयति। अस्माकं अग्रिमः स्पर्धा शीर्षत्रयेषु आगन्तुम् अस्ति। एतदर्थं अस्माभिः अपि सम्यक् सज्जता कर्तव्या भविष्यति। मुख्यमन्त्री अद्य गोरखपुर मण्डलस्य नगर निगमपरिसरस्य सफाइ मित्रसुरक्षित शहर सम्मान समारोहे स्वविचारं प्रकटयन् आसीत्। सः सफै मित्र कल्याण कोषात् आर्थिक सहायतायाः प्रतीकात्मकानि चेकानि वितरितवान्। सः नगरनिगमस्य १२ स्वच्छता वाहनानां ध्वजं कृतवान्। समारोहे मुख्यमन्त्री गोरखपुर मण्डलस्य विकासाय २५३ कोटि रूप्यकाणां १७७ परियोजनानां उद्घाटनं कृत्वा शिलान्यासं कृतवान्। ततः पूर्वं मुख्यमन्त्री नगरीय जलप्रलय प्रबन्धन प्रकोष्ठस्य पूर्वचेतावनीव्यवस्थायाः च उद्घाटनं कृत्वा अवलोकनं कृतवान्। सुथानी भीतिरावत इत्यत्र निर्मितस्य एकीकृतठोस कचरा प्रबन्धन व्यवस्थायाः आदर्शस्य अपि अवलोकनं कृतवान्। अस्मिन् अवसरे गोरखपुरस्य स्वच्छता-अभियानस्य,उत्तरप्रदेशस्यप्रथमस्य नगरबाढ-प्रबन्धन-प्रकोष्ठस्य च आधारेण लघुचलच्चित्रस्य प्रदर्शनं कृतम्। मुख्यमन्त्री उक्तवान् यत् अद्य श्रावणमासस्य शिवरात्रि विशेषदिवसः अस्ति। भारतस्य स्वच्छता सर्वक्षणे गोरखपुरं शीर्षदशस्थानेषु आनेतुं गोरखपुर नगर पालिकायाः लक्ष्यं वयं निर्धारितवन्तः आसन्। पार्षदानां, स्वच्छता कर्मचारिणां, स्वच्छता समितीनां, पर्यवेक्षकाणां, अधिकारिणां च दलं गोरखपुर नगरं चतुर्थस्थानं प्राप्तुं सफलं जातम्। मुख्यमन्त्री गोरखपुर नगर निगमस्य स्वच्छताकर्मचारिणः, पार्षदः, मेयरः,नगरायुक्तः तथा चसर्वेषां अधिकारिणां कर्मचारिणां च अभिनन्दनं कृत्वा राज्यजनानाम् शिवरात्रिस्य शुभकामनाम् अयच्छत्। मुख्यमन्त्री उक्तवान् यत् पूर्वं गोरखपुरं मशकैः, माफिया, मलैः, रोगैः, अराजकता, अव्यवस्था, मार्गेषु यातायातस्य जामस्य, वर्षासमये जलप्रवाहस्य च कृते प्रसिद्धम् आसीत्। अद्य एकैकं वयं एताः सर्वाः समस्याः मुक्ताः भवेम। अस्मिन् क्रमे अयं कार्यक्रमः आयोजितः अस्ति । पूर्वं गोरखपुरे मूलभूतसुविधानां अभावः आसीत्, परन्तु गोरखपुरः नूतनभारतस्य नूतनस्य उत्तरप्रदेशस्य कृते स्वं सज्जीकृतवान्, नूतनं गोरखपुरं भूत्वा स्वं दर्शितवान् अस्ति। यदा अग्रे गन्तुं स्वस्थः स्पर्धा भवति तदा एतत् लक्ष्यं प्राप्तुं शक्यते। गोरखपुर महानगरस्य निवासिनः विकासकार्य्ये सकारात्मकं योगदानं दत्तवन्तः। महानगरस्य सर्वे निवासिनः स्वस्य स्थाने मण्डलस्य विकासाय प्राथमिकताम् अददुः, यस्य परिणामेण गोरखपुरस्य मार्गाः विस्तृताः अभवन्, जलनिकासी च सुदृढा अभवत्
मुख्यमन्त्री उक्तवान् यत् अत्र नगरीय जलप्रलय प्रबन्धन प्रकोष्ठस्य उद्घाटनं कृतम् अस्ति। अधुना प्रौद्योगिक्याःमाध्यमेनकिमपि प्रकारस्य अतिक्रमणस्य, नाली-अवरोधस्य च विषये सूचना उपलब्धा भविष्यति।गोरखपुरमहानगरेणप्रौद्योगिक्याः उपयोगेन, सामूहिक कार्यस्य च उपयोगेन स्वच्छतायाः लक्ष्यं प्राप्तुं विकसितभारतस्य कृते प्रधानमन्त्री श्री नरेन्द्र मोदी जी इत्यस्य संकल्पस्य साकारी करणस्य दिशि एकं कदमम् अङ्गीकृतम् अस्ति। भारतस्य विकासः तदा एव भविष्यति यदा वयं स्वच्छता, स्वास्थ्यं, विकास कार्यं, आधुनिक सुविधासु, प्रौद्योगिक्याः, सार्वजनिकसुविधासु च आधुनिकतायाःदिशि गमिष्यामः तथा च समग्र विकासस्य अवधारणां साकारंकरिष्यामः। २०४७ वर्षपर्यन्तं भारतं विकसित देशं कर्तुं प्रधानमन्त्रिणः संकल्पस्य पूर्तये गोरखपुरस्य भूमिकां दृष्ट्वा अद्यतनः कार्यक्रमः अतीव महत्त्वपूर्णः अस्ति। गोरखपुरस्य सर्वेषु वार्डेषु स्वच्छतासमित्याः कार्यं कुर्वन्ति इति मुख्यमन्त्री अवदत्। पार्षदाः स्वस्ववार्डेषु नेतृत्वं प्रयच्छन्ति। अत्र केचन पार्षदाः अभिनन्दिताः येन स्वस्थस्पर्धा अग्रे नेतुं शक्यते। अञ्चलस्तरस्य वार्डयोः मध्ये स्वस्थस्पर्धा भवितुं आवश्यकता वर्तते। प्रतियोगितायां सर्वोत्तम प्रदर्शनं कुर्वन्तः पार्षदाः स्वच्छता समितिः च अभिनन्दनीयाः। तथैव महा नगरस्तरस्य अपि स्वस्थ स्पर्धा भवेत्। सत्कार्यस्य कृते प्रोत्साहनं दातव्यम्। महानगरेषु स्वच्छता समित्याःद्वारेद्वारे गत्वा जनसामान्यं जागरूकं कृत्वा स्वगृहस्य कचरान् मार्गे न क्षिप्तुं प्रेरयन्तु। मुख्यमन्त्री उक्तवान् यत् अस्माकं जनप्रतिनिधिः अपि स्वच्छता कार्यक्रमेषु सम्मिलिताः भूत्वा एक प्रयोगस्य प्लास्टिकस्य उपयोगं न कर्तुं सार्वजनिक स्थानेषु कचरान् न क्षिप्तुं च जागरूकतां जनयन्ति।
अद्य सफाइ मित्र सुरक्षित शहर सम्मान समारोहस्य अन्तर्गतं गोरखपुरं स्वच्छं कर्तुं लक्ष्यं प्राप्तुं योगदानं दत्तवन्तः स्वच्छताकर्मचारिणः अपि सम्मानिताः। यदा कार्यं दलरूपेण कृतम् आसीत् तदा वयं एतत् लक्ष्यं प्राप्तुं सफलाः अभवम।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page