
हरिकृष्ण शुक्ल/देहरादून। श्रावणशिवरात्रि तथा काँवरयात्रा २०२५ इत्यस्य अन्तिमदिने पवित्र गङ्गा नद्यां डुबकीं ग्रहीतुं बहुसंख्याकाः भक्ताः हरिद्वारं प्राप्तवन्तः। पवित्रनगरे हरिद्वारे भक्ताः प्रातःकालात् शिवस्य मुख्यमन्दिरे जलं अर्पयित्वा विधिपूर्वकं पूजां कुर्वन्ति। हरिद्वारे भक्ताः शिवस्य श्वशुरस्थलं दक्ष मन्दिरं सहितं शिवस्य मन्दिराणां भ्रमणं कुर्वन्ति। एतावता गंगाजलं पूरयित्वा कोटिशः भक्ताः प्रस्थिताः। तत्सङ्गमे प्रातःकालादेव दक्षेश्वरमहादेव, तिलभण्डेश्वर मन्दिर, दरिद्र भंजन, दुख भंजन, नीलेश्वर महादेव, कुण्डी सोता महादेव, बिलकेश्वर महादेव, गुप्तेश्वर महादेव मन्दिर, पशुपतिनाथ मन्दिर सहित नगरस्य प्रमुखमन्दिरेषु शिवभक्ताः शिवभक्ताः जलं अर्पयन्ति।
श्रावण शिवरात्र्यां ब्रह्ममुहूर्तं प्रातः ४:१५ तः ४:५६ वादनपर्यन्तं भवति ब्रह्ममुहूर्त प्रात: ४:१५ तः ४:५६ पर्यन्त। विजय मुहूर्तः अपराह्णे २:४४ वादनतः ३:३९ वादनपर्यन्तं भविष्यति। सन्ध्या मुहूर्ता सायं ७:१७ वादनतः ८:२० वादनपर्यन्तं भविष्यति।