यूके-भ्रमणार्थं पीएम मोदी आगच्छति-प्रधानमन्त्रिणः स्टारमरः राजा चार्ल्स च मिलित्वा; तत्र द्वयोः देशयोः मध्ये मुक्तव्यापार समझौता भविष्यति

आदित्यकीर्ति/नवदेहली। पीएम नरेन्द्रमोदी द्विदिन यात्रायाः कृते ब्रिटेनदेशं प्राप्तवान्। एतत् तस्य चतुर्थं ब्रिटन्-देशस्य यात्रा अस्ति। सः ब्रिटिश प्रधानमन्त्री केइर् स्टारमर इत्यनेन आमन्त्रितः। तदनन्तरं सः २ दिवसान् यावत् मालदीवदेशं गमिष्यति। केयर स्टारमरस्य प्रधानमन्त्रीत्वस्य अनन्तरं मोदी इत्यस्य ब्रिटेनदेशस्य प्रथमा यात्रा अस्ति। पीएम ब्रिटिशराजः राजा चार्ल्सः अपि मिलति। लंदननगरे पीएम मोदी-स्टार्मरयोः द्विपक्षीयसमागमः भविष्यति। अस्मिन् भारत-यूके मुक्तव्यापार समझौता, रक्षा, प्रौद्योगिकी, जलवायुः इत्यादिषु विषयेषु द्वयोः मध्ये वार्ता भविष्यति एफटीए विषये द्वयोः देशयोः मध्ये वार्ता ३ वर्षाणाम् अधिकं यावत् प्रचलति स्म, अधुना सम्पन्ना अस्ति ।
५ वर्षेषु व्यापारस्य दुगुणीकरणं लक्ष्यम् अस्ति पीएम मोदी इत्यस्य अस्मिन् भ्रमणकाले भारतस्य यूनाइटेड् किङ्ग्डम् (यूके) च मध्ये त्रयः वर्षाणि यावत् वार्तायां मुक्त व्यापार सम्झौते हस्ताक्षरं कर्तुं शक्यते। मीडिया-सञ्चार माध्यमानां समाचारानुसारं सम्झौतेः मसौदे कानूनी प्रक्रिया सम्पन्ना अस्ति। एफटीए इत्यस्य अर्थः मुक्त व्यापार सम्झौता, यस्य नाम हिन्दीभाषायां ‘मुक्त व्यापार सम्झौता’ इति। एषः सम्झौता द्वयोः वा अधिकयोः देशयोः मध्ये भवति, येन ते सहजतया परस्परं मालसेवानां व्यापारं कर्तुं शक्नुवन्ति, तस्मिन् न्यूनकरं (शुल्कं) आरोपयितुं शक्नुवन्ति वा सर्वथा करं न कर्तुं वा शक्नुवन्ति एतेन उभयोः देशयोः कम्पनीनां लाभः भवति, यतः तेषां मालः सस्ताः भवन्ति, यस्य कारणेन जनाः अधिकं क्रीणन्ति। एफटीए-संस्थायाः मन्त्रिमण्डलात् अनुमोदनं प्राप्तम् भारत-यूके-योःमध्येअस्य सङ्घस्य भारतीय मन्त्रिमण्डलस्य अनुमोदनं प्राप्तम् अस्ति। अधुना अद्यापि ब्रिटिश संसदात् अनुमोदनं प्राप्तुं न शक्यते। ६ मासाः १ वर्षपर्यन्तं यावत् समयः भवितुं शक्नोति वाणिज्य-उद्योगमन्त्री पीयूषगोयलः अपि पीएम मोदी इत्यनेन सह यूके-भ्रमणं कुर्वन् अस्ति। एफटीए-सम्बद्धेषु वार्तासु तस्य प्रमुखा भूमिका अस्ति।पूर्वं मासस्य ६ दिनाङ्के द्वयोः देशयोः मध्ये एषः सौदाः अन्तिमरूपेण निर्धारितः एफटीए-सङ्घस्य उद्देश्यं २०३० तमे वर्षे द्विपक्षीयव्यापारं दुगुणं कृत्वा १२० अरब डॉलरं यावत् भवति। सम्झौते हस्ताक्षरस्य अनन्तरं यूके-देशे चर्म, पादपरिधानं, वस्त्रं, क्रीडा सामग्री, रत्नम्, आभूषणं च इत्यादीनां श्रमप्रधानानाम् उत्पादानाम् निर्यातकरः समाप्तः भविष्यति तस्मिन् एव काले भारते ब्रिटिश-व्हिस्की, काराः इत्यादयः उत्पादाः सस्ताः भविष्यन्ति। सौदान्तरं २०३० तमे वर्षे द्वयोः देशयोः व्यापारः १२० अरब डॉलरं यावत् भविष्यति इति अपेक्षा अस्ति।एतेन सह उभयदेशेषु डिजिटल, अभियांत्रिकी, विपणन इत्यादिषु क्षेत्रेषु नूतनंरोजगारं अपेक्षितम् अस्ति एते मालाः द्वयोः देशयोः सम्झौतेन सस्ताः भवितुम् अर्हन्ति- जगुआर लैण्ड् रोवर इत्यादीनि ब्रिटिश विलासिता काराः अधुना न्यूनमूल्येन प्राप्यन्ते। स्कॉच् व्हिस्की, मद्यं च इङ्ग्लैण्ड् देशात् आगच्छन्तः मद्यस्य, मद्यस्य च शुल्कं न्यूनीक रिष्यते, अतः ते पूर्वापेक्षया सस्ताः भविष्यन्ति ब्रिटेन देशात् आगच्छन्तः ब्राण्ड्-युक्ताः वस्त्राणि, फैशन-उत्पादाः, गृहसामग्री च सस्ताः भवितुम् अर्हन्ति ब्रिटेन देशात् आगच्छन्तं फर्निचरं, इलेक्ट्रॉनिक्सं, औद्योगिकयन्त्राणि च अधुना न्यूनमूल्येन प्राप्यन्ते। भारतस्य रत्नाः आभूषणं च यूके-देशे सस्तानि विक्रीयन्ते, येन यूके-देशे भारतीयग्राहकानाम् कृते उत्पादाः सस्ताः भवितुम् अर्हन्ति घरेलुमद्य कम्पनयः स्पर्धां प्राप्नुयुः अस्य सम्झौतेन यूके-देशात् आगच्छन्ती व्हिस्की भारते न्यूनमूल्येन उपलभ्यते, यत् विश्वस्य बृहत्तमं व्हिस्की-विपण्यम् अस्ति। परन्तु अस्य सौदास्य अनन्तरं ताः घरेलुमद्यकम्पनयः स्पर्धां प्राप्नुयुः, ये प्रीमियममद्यविपण्ये तीव्रगत्या वर्धन्ते।
स्कॉच् व्हिस्की एसोसिएशनस्य मुख्यकार्यकारी मार्क केन्ट् इत्यनेन एतत् सौदान्तं ‘परिवर्तनकारी’ इति वर्णयित्वा उक्तं यत्, ‘यूके-भारत-मुक्तव्यापारसम्झौता एकवारं पीढीयां भवति, विश्वस्य बृहत्तमे व्हिस्की-बाजारे स्कॉच्-व्हिस्की-निर्यातस्य कृते ऐतिहासिकः क्षणः च अस्ति मुक्तव्यापारसौदान्तरेण भारतस्य लाभः कथं भविष्यति एतेन सौदात् भारतीयनिर्यातस्य वर्धनं करिष्यति, रोजगारस्य अपि सृजनं करिष्यति। वित्तवर्षे २४ भारतेन १२.९ अब्ज डॉलर अर्थात् १.१२ लक्षकोटि रूप्यकाणां व्यापारः यूके-देशं प्रति निर्यातितः। एषः सौदाः भारतं २०३० तमवर्षपर्यन्तं निर्यातस्य लक्ष्यं १ खरब डॉलरं प्राप्तुं साहाय्यं करिष्यति।विकसित विपण्येषु प्रवेशः अपि वर्धते। भारत-यूके-देशयोः मध्ये समझौता सम्बद्धं वार्ता २०२२ तमस्य वर्षस्य जनवरी-मासस्य १३ दिनाङ्के आरब्धा, सा अधुना प्रायः ३.५ वर्षाणाम् अनन्तरं सम्पन्नम् अस्ति । २४ फरवरी दिनाङ्के वाणिज्य-उद्योगमन्त्री पीयूषगोयलः, यूके-व्यापार व्यापार सचिवः जोनाथन् रेनॉल्ड्स् च द्वयोः देशयोः मध्ये प्रस्तावितस्य मुक्तव्यापारस्य वार्तायां पुनः आरम्भस्य घोषणां कृतवन्तौ २०१४ तः भारतेन मॉरिशस्, यूएई, आस्ट्रेलिया,इत्यनेन सह एतादृशाः ३ मुक्त व्यापार सम्झौताः कृताः। भारतं यूरोपीय सङ्घेन सह अपि एतादृशानां समझौतानां कृते सक्रियरूपेण वार्तालापं कुर्वन् अस्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page