भारतीयाः वीजां विना ५९ देशेषु गन्तुं शक्नुवन्ति-पासपोर्ट-क्रमाज्र्ने ७७ तमे स्थानं प्राप्तवान्; सिङ्गापुरं प्रथम स्थानं, अफगानिस्तानं च अधः

नवदेहली। अधुना भारतीयाः वीजां विना ५९ देशेषु गन्तुं शक्नुवन्ति। एषा सूचना मंगलवासरे प्रकाशिते हेन्ले पासपोर्ट् सूचकाङ्के प्रकाशिता। वैश्विक पासपोर्टक्रमाज्र्ने भारतं ७७तमं स्थानं प्राप्तवान्।भारतस्य क्रमाज्र्ने एषः परिवर्तनः गत ६ मासेषु अभवत्। विश्वे पासपोर्ट्-यानस्य वीजा-रहित-यात्रायाः संख्यायाः आधारेण एषा श्रेणीनिर्णयः भवति।विश्वस्य सर्वाधिक शक्ति शालिनः पासपोर्टस्य दृष्ट्या सिङ्गापुरं शीर्षस्थाने अस्ति सिङ्गापुरस्य पासपोर्टेन १९३ देशेषु वीजारहितयात्रायाः सुविधा भवति। जापानदेशः दक्षिणकोरियादेशश्च १९० देशैः सह द्वितीयस्थाने अस्ति।
डेन्मार्क्, फिन्लैण्ड्, प्रâान्स्, जर्मनी, आयर्लैण्ड्, इटली, स्पेनदेशः च संयुक्तरूपेण तृतीयस्थाने सन्ति, येषां नागरिकाः १८९ देशेषु वीजारहितं गन्तुं शक्नुवन्ति। गतवर्षात् भारतस्य स्थितिः सुधारः२०२५ तमस्य वर्षस्य क्रमाज्र्ने भारतीयराहत्यपत्रे द्वितीयवारं क्रमशः सुधारः अभवत्। गतवर्षे भारतं ८५ तमे स्थाने आसीत्, अस्मिन् समये च ८ स्थानानि आरुह्य ७७ तमे स्थानं प्राप्तवान्।परन्तु वीजामुक्तयात्रायाः संख्या न्यूनीभूता अस्ति । २०२४ तमे वर्षे भारतीयराहत्यपत्रधारकाः ६२ देशेषु वीजारहितं गन्तुं शक्नुवन्ति स्म, अस्मिन् वर्षे तु ५९ देशाः सन्ति।अद्यापि श्रेणीसुधारस्य कारणं अन्यदेशानां पासपोर्ट्-अपेक्षया उत्तमं प्रदर्शनम् अस्ति। भारतीय राहत्य पत्रधारकाः अधुना १९ आप्रिâका देशेषु, १९ एशियादेशेषु, १० उत्तर-अमेरिका देशेषु, १० ओशिनिया देशेषु, १ दक्षिण-अमेरिका देशेषु च वीजा-रहितं गन्तुं शक्नुवन्ति।एते परिवर्तनाः भारतस्य कृते विशेषाः सन्तिसुधारस्य संकेताःभारतीयराहत्यपत्रस्य क्रमाज्र्ने निरन्तरं सुधारः भारतस्य वर्धमानं वैश्विकविश्वसनीयतां प्रतिबिम्बयति। एतत् वीजा-रहितयात्रायाः प्रचारार्थं उत्तमकूटनीतिकसम्बन्धानां, अन्तर्राष्ट्रीयसम्झौतानां च परिणामः भवितुम् अर्हति। वीजामुक्तदेशानां संख्यायां न्यूनता : श्रेणी सुधारः अभवत्, परन्तु वीजामुक्तदेशानां संख्यायां न्यूनता चिन्ताजनकः विषयः भवितुम् अर्हति केषाञ्चन देशानाम् वीजानीतिषु परिवर्तनस्य कठोरता वा कारणेन एतत् भवति। अस्मिन् दिशि भारतेन अधिकानि द्विपक्षीय सम्झौतानि कर्तुं आवश्यकता भवेत्।दक्षिण एशियायां विशेषतः पाकिस्तानस्य तुलने भारतस्य प्रदर्शनं उत्तमं भवति। परन्तु सिङ्गापुर-जापान-आदीनां देशानाम् तुलने भारतस्य अद्यापि बहुमार्गः अस्ति। वीजारहितयात्रासुविधा न केवलं पर्यटनस्य प्रवर्धनं करोति अपितु व्यापारं, शिक्षां, सांस्कृतिकविनिमयं च प्रोत्साहयति। ५९ देशेषु वीजारहितयात्रा भारतस्य कृते सकारात्मकं सोपानम् अस्ति, परन्तु तस्य अधिकं वर्धनस्य आवश्यकता वर्तते।पाकिस्तानस्य ९६ स्थानं प्राप्तम्अस्मिन् सूचौ पाकिस्तानस्य स्थानं ९६ तमे स्थाने अस्ति, यत् गतवर्षस्य १०१ तमे स्थानात् श्रेष्ठम् अस्ति। एतेन ज्ञायते यत् पाकिस्तानदेशः अपि भारतात् दूरं पृष्ठतः अस्ति चेदपि स्वस्थानं सुदृढं कृतवान्।तस्मिन् एव काले अफगानिस्तान देशः २५ देशैः सह ९९ तमे स्थाने अधः अस्ति।हेन्ले पासपोर्ट् सूचकाज्र्ः किम् हेन्ले पासपोर्ट् सूचकाज्र्ः विश्वस्य सर्वेषां पासपोर्ट्-सूचकाज्र्ः अस्ति, यत् पासपोर्ट्-धारकाः वीजा-विना यात्रां कर्तुं शक्नुवन्ति इति देशानाम् आधारेण निर्मितं भवति अयं सूचकाज्र्ः अन्तर्राष्ट्रीयवायुपरिवहन सङ्घस्य आँकडानां आधारेण निर्मितः अस्ति, यत् हेन्ले एण्ड् पार्टनर्स् इत्यस्य शोधदलेन प्रस्तुतम् अस्ति। अस्मिन् सूचकाङ्के १९९ भिन्नाः पासपोर्ट्, २२७ भिन्नाः गन्तव्यस्थानानि च सन्ति । देशाः, प्रशासितक्षेत्राणि, लघुराज्यानि च गन्तव्यस्थानरूपेण गण्यन्ते । क्रमाज्र्नस्य निर्णयः कथं भवति ?

एषा श्रेणी वर्षे द्विवारं विमोच्यते । प्रथमवारं जनवरीमासे द्वितीयवारं जुलैमासे च सूचकाज्र्ः विमोच्यते । हेन्ले पासपोर्ट वीजा सूचकाज्र्स्य जालपुटस्य अनुसारं वर्षे पूर्णे वास्तविकसमयस्य आँकडानां अद्यतनीकरणं भवति । वीजानीतौ परिवर्तनं अपि गृह्यते ।

देशस्य पासपोर्टधारकः पूर्ववीजां विना अन्येषु कति देशेषु गन्तुं शक्नोति इति आधारेण क्रमाज्र्नस्य निर्णयः भवति । एतदर्थं तस्य पूर्वमेव वीजाप्राप्तेः आवश्यकता न भविष्यति। एतदतिरिक्तं बहवः देशाः वीजामुक्तयात्रायाः विकल्पः अपि प्रददति । कतिपयदेशेभ्यः जनाः वीजां विना तत्देशं गन्तुं शक्नुवन्ति इति तात्पर्यम् । तथापि तस्य नियमाः शर्ताः च नियताः सन्ति । पासपोर्ट् इति सर्वकारेण निर्गतं दस्तावेजं यत् अन्तर्राष्ट्रीययात्रायै स्वधारकं चिनोति, राष्ट्रियतायाः सत्यापनं च करोति ।

पासपोर्टः एकः दस्तावेजः अस्ति यस्य उपयोगः अन्तर्राष्ट्रीयभ्रमणार्थं भवति । पासपोर्टस्य साहाय्येन भवान् एकस्मात् देशात् अन्यतमं देशं प्रति निर्विघ्नं सहजतया गन्तुं शक्नोति । पासपोर्ट् कस्यचित् व्यक्तिस्य परिचयस्य वैधं प्रमाणम् अस्ति । पासपोर्टस्य साहाय्येन कस्यचित् व्यक्तिस्य परिचयः कर्तुं शक्यते ।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page