
नवदेहली। भारतसर्वकारः अधुना चीनदेशस्य पर्यटकानां कृते पुनः वीजां दातुं गच्छति। रायटर्-पत्रिकायाः प्रतिवेदनानुसारं भारतं पञ्चवर्षेभ्यः अनन्तरं पुनः एतां सेवां आरभेत। कोरोनाकालस्य अनन्तरं एषा सेवा स्थगितवती। तदनन्तरं २०२० तमस्य वर्षस्य जूनमासे गलवान-सङ्घर्षेण द्वयोः देशयोः सम्बन्धः अधिकं क्षीणः अभवत्। बीजिंगनगरे भारतीय दूतावासेन एतस्य पुष्टिः कृता अस्ति। दूतावासेन उक्तं यत् एषा प्रक्रिया २०२५ तमस्य वर्षस्य जुलै-मासस्य २४ दिनाज्रत् आरभ्यते। एषा सूचना चीनस्य राज्यमाध्यमेन ग्लोबल टाइम्स् इत्यनेन अपि प्रकाशिता अस्ति, यत् भारतीयदूतावासेन बुधवासरे सामाजिकमाध्यममञ्चे वेइबो इत्यत्र अस्मिन् विषये सूचनाः साझाः कृता इति। इदानीं चीनदेशस्य जनाः भारतं गन्तुं वीजां दातुं शक्नुवन्ति इति भारतीय दूतावासेन उक्तम्। एतदर्थं तेषां प्रथमं ऑनलाइन आवेदनपत्रं पूरयितव्यम्। ततः जालपुटे गत्वा नियुक्तिः गृह्यताम्। तदनन्तरं तेषां पासपोर्ट्, आवश्यक दस्तावेजान् च गृहीत्वा वीजाकेन्द्रं गन्तव्यं भविष्यति। एते वीजाकेन्द्राणि दक्षिणचीनस्य गुआङ्ग डोङ्ग प्रान्ते पतन्ति बीजिंग, शाङ्घाई, ग्वाङ्गझौ इत्यादिषु नगरेषु सन्ति। ते तत्र गत्वा स्वस्य आवेदन पत्रं दातुं शक्नुवन्ति। भारतेन कोरोना-काले वीजा-प्रदानं त्यक्तम् ज्ञातव्यं यत् भारतेन २०२० तमे वर्षे कोविड्-१९ महामारीकारणात् सर्वाणि पर्यटनवीजानि स्थगितानि आसन्। तदनन्तरं २०२० तमस्य वर्षस्य जूनमासे भारत-चीनयोः मध्ये गलवान-सङ्घर्षः अभवत् एतेन द्वयोः देशयोः सम्बन्धः क्षीणः अभवत् ।
२०२२ तमस्य वर्षस्य एप्रिलमासे अन्तर्राष्ट्रीयवायु परिवहन सङ्घः चीननागरिकाणां सर्वेषां पर्यटनवीजानां वैधतां नास्ति इति उक्तवान् आसीत्। वस्तुतः तदा चीनदेशः २२,००० भारतीय छात्रान् पुनः चीनदेशं गन्तुं न अनुमन्यतेस्म। तदनन्तरं भारतं ‘टिट् फ़ॉर् टैट्’ इव प्रतिक्रियां दत्त्वा चीनीयनागरिकाणां पर्यटनवीजां अमान्यं कृतवान्। ३ वर्षपूर्वं चीनदेशः वीजां दातुं आरब्धवान् २०२२ तमस्य वर्षस्य जूनमासे चीनदेशेन स्वस्य वीजानीतिषु शिथिलीकरणं कृत्वा भारतीय नागरिकाणां पर्यटन वीजानां आवेदनं कर्तुं अनुमतिः दत्ता आसीत्, येषु प्रायः ९० दिवसानां वैधतायाः सह ३० दिवसानां वासः भवति
एतदतिरिक्तं चीनदेशः भारतीय व्यावसायिकानां, तेषां परिवारानां, अन्येषां विदेशीयानां च कृते वीजा-अनुरोधं पुनः आरब्धवान् ये कार्याय वा परिवारेण सह मिलितुं वा चीनदेशं गन्तुम् इच्छन्ति स्म अस्याः नीतेः अन्तर्गतं ये भारतीयाः नागरिकाः चीनदेशे कार्यं कुर्वन्ति स्म अथवा येषां परिवाराः तत्र आसन् ते वीजायाःआवेदनंकर्तुंशक्नुवन्तिस्म।गलवान उपत्यकायां संघर्षस्य अनन्तरं सम्बन्धाः क्षीणाः अभवन् २०२० तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्के चीनदेशेन पूर्वलद्दाखस्य सीमाक्षेत्रेषु व्यायामस्यबहानेसैनिकाः सङ्गृहीताः आसन्।तदनन्तरं बहुषु स्थानेषु घुसपैठस्य घटनाः अभवन्।अस्मिन् क्षेत्रे भारतसर्वकारेण चीनसमानसैनिकाः अपि नियोजिताः । स्थितिः एतावता दुर्गता अभवत् यत् वास्तविक नियन्त्रणरेखायां गोलिकानां प्रहारः अभवत्। अस्मिन् कालेजून-मासस्य १५ दिनाङ्के गलवान-उपत्यकायां चीन-सेनायाः सहसंघर्षे २० भारतीयसैनिकाः शहीदाः अभवन्। पश्चात् भारतेन अपि अस्य योग्यं उत्तरं दत्तम्। अस्मिन् ४० चीनसैनिकाः मारिताः।तदनन्तरं द्वयोः देशयोः सम्बन्धेषु बहु तनावः अभवत्।