
नवदेहली। ढाकानगरस्य एकस्मिन् विद्यालये बाङ्गलावायुसेनायाः प्रशिक्षकविमानं दुर्घटितम् अस्ति। एपी-रिपोर्ट्-अनुसारं दुर्घटने एकस्य व्यक्तिस्य मृत्युः अभवत् । दुर्घटनासमये कक्षाः प्रचलन्ति स्म दुर्घटने वायुसेनायाः विमानस्य दुर्घटनायाः विषये बाङ्गलासेना सूचितवती अस्ति। दुर्घटने १०० तः अधिकाः जनाः घातिताः सन्ति । ६० घातिताः जनाः बर्न इन्स्टिट्यूट् प्रेषिताः। तस्मिन् एव काले उत्तरचिकित्सामहाविद्यालये लघुक्षतिग्रस्तानां २५ जनानां चिकित्सा क्रियत हस्तशकटेन आहतानाम् चिकित्सालयं नेतुम् एकः भिडियो अपि प्रकाशितः अस्ति। अनेके घातिताः बालकाः हेलिकॉप्टरेण चिकित्सालयं नीताः। अन्तरिम सर्वकार प्रमुखः मोहम्मदयुनुः अस्य घटनायाः विषये दुःखं प्रकटितवान् अस्ति। सः फेसबुक्-पोस्ट्-मध्ये लिखितवान् यत् अस्मिन् विमान-दुर्घटने वायुसेना-सदस्याःछात्राः,अभिभावकाः,माइलस्टोन्-विद्यालयस्य, महाविद्यालयस्य च शिक्षकाः, कर्मचारी च समाविष्टाः जनाः यत् हानिम् अनुभवन्ति तत् अपूरणीयम् अस्ति। अयं देशाय अतीव दुःखदः क्षणः अस्ति।क्षतिग्रस्तानां शीघ्रंस्वस्थताकामयामियुनुस् इत्यनेन चिकित्सालयेभ्यः अधिकारिभ्यः च स्थितिं नियन्त्रयितुं निर्देशः दत्तः। सः आहतानाम् कृते सर्वं सम्भवं साहाय्यं कर्तुं, दुर्घटनायाः अन्वेषणं कर्तुं च चर्चां कृतवान। अपरपक्षे अग्निशामक सेवायाम् उक्तं यत् एषा घटना अपराह्णे १:१८ वादने अभवत्, तेषां यूनिट् अपराह्णे १:२२ वादने स्थानं प्राप्तवन्तः। उत्तरा, टोंगी, पल्लबी, कुर्मितोला, मीरपुर, पूर्वांचल इत्यादीनां अष्टानां अग्निशामकस्थानकानां दलाः राहत-उद्धारकार्य्ये संलग्नाः सन्ति। बाङ्गलावायुसेनायाः बहुभूमिकायुक्तं युद्धविमानम् अस्ति। इदं चीनस्य चेङ्गडु जे-७ युद्धविमानस्य उन्नतसंस्करणम् अस्ति, यत् सोवियतसङ्घस्य मिग्-२१ इत्यस्य आधारेण निर्मितम् अस्ति बीएएफ इत्यनेन २०११ तः २०१३ पर्यन्तं १६ तः ३६ पर्यन्तं संख्यायां एतत् युद्धविमानं प्राप्तम् ।अन्तरिमसमाधानरूपेण थण्डरकैट् स्क्वाड्रन् इत्यत्र अस्य प्रवेशः कृतः । एकस्मिन् एव समये ६०० तः ६५० कि.मी.पर्यन्तं युद्धपरिधिं व्याप्तुम् अर्हति,नौकायानपरिधिः २,२३० कि.मी.पर्यन्तं भवति। अस्य अधिकतमं १७,८०० मीटर् ऊर्ध्वतां यावत् उड्डीय १५५ मी/सेकण्ड् वेगं यावत् आरोहणं कर्तुं शक्नोति।अस्मिन् युद्धविमानस्य २ तोपैः सह ७ शस्त्रस्थापन स्थानानि सन्ति, येषु ३,००० किलोग्रामपर्यन्तं क्षेपणानि बम्बानि च स्थापयितुं शक्यन्ते। अस्मिन्तथा क्षेपणास्त्रैः, लेजर-निर्देशित-बम्बैः, विरोधी-जहाज-क्षेपणास्त्रैः च सुसज्जिताः भवितुम् अर्हन्ति।