
प्रयागराज:। पटना-राज्यस्य राजेन्द्रनगरात् नवीदिल्लीं प्रति आरभ्यमाणायाः अमृतभारत-रेलयानस्य केवलं उत्तर-मध्यरेलवे (एनसीआर) सूबेदारगञ्ज-गोविन्दपुरी-स्थानकेषु एव स्थगितानि भविष्यन्ति सूबेदारगञ्ज-गोविन्दपुरी-रेलस्थानकानि क्रमशः प्रयागराज-कानपुरयोः उपग्रहस्थानकत्वेन प्रसिद्धानि सन्ति। राजेन्द्रनगर-नवी दिल्ली-नवीनदिल्ली-अमृतभारत-एक्सप्रेस्-इत्यस्य नियमित-सञ्चालनं ३१ जुलै-दिनाङ्के राजेन्द्रनगरात्, नवदिल्ली-रेल स्थानकात् १ अगस्त-दिनाङ्के च आरभ्यते। तस्य समयसूची प्रकाशिता अस्ति।
राजेन्द्र नगरात् सायं ७:४५ वादने प्रस्थानानन्तरं रेलयाना (२२३६१) पटना, दानापुर, आरा, बक्सर, पंडित दीन दयाल उपाध्याय जंक्शन इत्यत्र स्थगित्वा अपराह्णे २:००-२:०५ वादने सुबेदारगञ्जं, प्रातः ४:२५-४:३० वादने गोविन्दपुरीनगरं च गमिष्यति। गाजियाबाद नगरे स्थगित्वा अपराह्णे १:१० वादने नूतनदिल्ली नगरं प्राप्स्यति। तथैव सायं ७:१० वादने नवीदिल्लीतः प्रस्थाय रेलयानं रात्रौ १२:२५-१२:३० वादने गोविन्दपुरी, अपराह्णे ३:००-३:०५ वादने सुबेदारगञ्जं, प्रातः ११:४५ वादने राजेन्द्र नगर टर्मिनलं च प्राप्स्यति। एनसीआर सीपीआरओ शशिकान्त त्रिपाठी उक्तवान्, अस्मिन् २२ कोच रेलयाने अष्ट स्लीपर कोच, ११ सामान्यवर्ग कोच, द्वे एसएलआर कोच, एकः पैन्ट्री कार कोच च भविष्यति। प्रयागराज एक्स्प्रेस् इत्यस्मात् भाडा १५ रुप्यकाणि अधिकम् अस्ति। अमृतभारत रेलयानेन प्रयागराजतः नवीदिल्लीं प्रति स्लीपरक्लासेन गन्तुम् इच्छन्तः यात्रिकाः तदर्थं १५ रुप्यकाणि अधिकं दातव्यानि भविष्यन्ति। प्रयागराजतः नवीनदिल्लीपर्यन्तं स्लीपरे प्रयागराज एक्स्प्रेस् इत्यस्य भाडा ३९५ रुप्यकाणि अस्ति, प्रयागराजतः नवीदिल्लीपर्यन्तं अमृत भारत रेलयानस्य भाडा ४१० रुप्यकाणि भविष्यति।
अमृत भारत रेलयाने अपि बुकिंग् आरब्धम् अस्ति। तथैव प्रयागराजतः राजेन्द्रनगर टर्मिनल पर्यन्तं स्लीपर वर्गस्य भाडा २८० रुप्यकाणि, अन्येषां सुपरफास्ट् रेलयानानां भाडा केवलं २७० रुप्यकाणि। राजेन्द्र नगर-नवीदिल्ली-नवीदिल्ली-अमृतभारतस्य विशेष- रेल-यानरूपेण शुक्रवासरे प्रक्षेपणं भविष्यति। १८ जुलै दिनाङ्के प्रातः ११:४५ वादने राजेन्द्रनगरात् प्रस्थाय सायं ६:१५-६:२० वादने सूबेदारगञ्जं गमिष्यति। अत्र रेलप्रशासनं रेलयानस्य स्वागतं करिष्यति। अस्य कृते उपसीएम केशवप्रसाद मौर्यः, मन्त्रिमण्डलमन्त्री नन्दगोपाल गुप्तानन्दी च आमन्त्रिताः सन्ति। अस्मिन् स्टेशने सांस्कृतिककार्यक्रमाः अपि भविष्यन्ति।