नद्यः जलस्तरः पुनः वर्धयितुं आरब्धः, श्री बड़े हनुमानजीः पुनः स्नानं कर्तुं कृतः

प्रयागराज:/वार्ताहर:। केन, बेतवा इत्यादिषु नद्यः निरन्तरं अधिकजलस्य मुक्तिः कारणतः गुरुवासरात् आरभ्य गंगा-यमुना-जलस्तरः पुनः वर्धमानः अभवत्। अनेन जलप्रलये निवसतां जनानां चिन्ता वर्धिता अस्ति। एतादृशे सति जलप्लावनस्य संकटः आगन्तुं आरब्धः अस्त्।ि एतत् दृष्ट्वा प्रशासनेन अपि सतर्कता वर्धिता अस्ति। मंगलवासरे बुधवासरे च गंगा-यमुना-जलस्तरस्य न्यूनता अभवत्। यमुनायां जलस्तरः प्रतिघण्टां द्विसे.मी.तः अधिकवेगेन अधः गच्छति स्म। गुरुवासरे अपि दिने एषा प्रवृत्तिः अचलत। अस्य कारणात् बडीहनुमानमन्दिरात् निर्गतजलेन सह जलप्रलयक्षेत्रस्य बस्तीभ्यः दूरं गन्तुं आरब्धम्, परन्तु रात्रौ पुनः उभयोः नद्यः जलस्तरवृद्धेः प्रक्रिया आरब्ध। विलम्बितरात्रौ गंगाजी पुनः एकवारं श्री बड़ी हनुमानमन्दिरं प्राप्य बजरंगबलिं स्नानं कृतवान् । परन्तु सिञ्चन विभागस्य अनुसारं जलस्तरस्य किञ्चित् वृद्धिः अभवत्। रात्रौ ८वादनस्य प्रतिवेदनानुसारं नैनी नगरस्य यमुना-नगरस्य जलस्तरस्य प्रतिघण्टां ०.२५ से.मी. तस्मिन् एव काले फफामौ गङ्गायाः जलस्तरः स्थिरः आसीत्, परन्तु भविष्यस्य सम्भावनाः उत्तमाः नास्ति। सिञ्चनविभागस्य अधिकारिणां मते केन्-नगरे ५५०५२ क्यूसेक्-जलं आगच्छति, तस्य जलस्तरः च वर्धमानः अस्ति। बाण्डा-नगरस्य चिलाघाटस्थे यमुना-नगरस्य जलस्तरः अपि निरन्तरं वर्धमानः आसीत्। मध्यप्रदेशस्य अन्येषु नद्येषु अपि एतादृशी एव स्थितिः आसीत्। अस्य कारणात् प्रयागराज-नगरे अपि यमुना-नद्याः जलस्तरः वर्धितः इति कथ्यते। एतदतिरिक्तं राज्यस्य विशाले क्षेत्रे पर्वतैः सह प्रचण्डवृष्टिः प्रचलति। मौसमविभागेन आगामिदिनद्वयं यावत् प्रचण्डवृष्टिः भविष्यति इति चेतावनी जारीकृता अस्ति। अस्य कारणात् गङ्गायाः जलस्तरः अपि वर्धते इति कथ्यते नद्यः जलस्तरस्य पुनः वृद्धिः, जलप्लावनस्य सम्भावना च दृष्ट्वा प्रशासनेन सज्जता तीव्रता कृता अस्ति।डीएमइत्यनेन बक्षी जलबन्ध पम्पिंग स्थानकस्य निरीक्षणं कृतम्।सःछोटा बघाडा, सलोरी, अशोकनगर इत्यादीनां क्षेत्राणां निरीक्षणमपि कृतवान्। अशोक नगरस्यबघडाएनीबेसान्ट्विद्यालये,ऋषिकुल उच्चमाध्यमिकविद्यालये च स्थापितानां बाढराहत शिबिरानाम् अपि निरीक्षणं कृत्वा सर्वाणि आवश्यकानि व्यवस्थानि कर्तुं निर्देशं दत्तवान्।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page