
शम्भूनाथ त्रिपाठी/प्र्रयागराज। स्वच्छसर्वेक्षणे प्रयागराजेन गङ्गातीरे स्थितेषु नगरेषु स्वच्छतायाः दृष्ट्या देशे प्रथमस्थानं प्राप्तम् अस्ति। गतवर्षे वाराणसी प्रथमस्थाने आसीत्, प्रयागराजः द्वितीयस्थाने आसीत् । एतत् एव न, कुम्भनागरी १० लक्षाधिक जन संख्यायाः राष्ट्रपति पुरस्कारं प्राप्यमाणानां नगरानां सूचीयां १२ तमे स्थाने स्थिता, गतवर्षे तु ७१ तमे स्थाने आसीत् अस्मिन् वर्गे अहमदाबादः प्रथमस्थाने, भोपालः द्वितीयः, लखनऊ च तृतीयस्थाने अस्ति। गुरुवासरेदिल्लीनगरेआयोजितेसमारोहेस्वच्छ सर्वेक्षणस्य २०२४-२५ इति पुरस्कारस्य घोषणा कृता। सङ्गम नगरी सर्वेक्षणे विभिन्नेषु वर्गेषु पञ्च पुरस्कारं प्राप्तवती। महाकुम्भस्य समये अनेके अभिलेखाः निर्मिताः प्रयागराजः सर्वेक्षणे महतीं उपलब्धिं प्राप्तवान् यद्यपि संगमनगरी अद्यापि महत्त्वपूर्णे सुपर स्वच्छतालीगवर्गे समावेशितुं दूरम् अस्ति।
कुम्भनागरी स्वच्छ महाकुम्भ-२०२५ इत्यस्य विशेष पुरस्कारेण अपि पुरस्कृतः। महाकुम्भकाले मेला क्षेत्रे नगरस्य उत्तम स्वच्छता व्यवस्थायाः विषये विश्वव्यापी चर्चा अभवत्। एतदतिरिक्तं गङ्गायाः स्वच्छता, मेलाक्षेत्रस्य च स्वच्छतायाः विषये अपि महाकुम्भे अनेके अभिलेखाः कृताः। एतेषां उपलब्धीनां कृते प्रयागराजः एतत् पुरस्कारं प्राप्तवान्। एतदतिरिक्तं मन्त्रिविशेषपुरस्कारवर्गे षष्ठं स्थानं प्राप्तवान् अस्ति। तस्मिन् एव काले प्रयागराजः इत्यत्र अपि पुरस्कारं प्राप्तवान् अस्ति। महापौर: गणेश केसरवानी, नगर आयुक्त सीलम साई तेजा, अपर नगर आयुक्त प्रभारी स्वच्छता अभियान दीपेन्द्र यादव पुरस्कार: ग्रहीतवान् कचरामुक्तवर्गे कुम्भनागरी पञ्चतारकाणि प्राप्तवता प्रयागराजः कचरामुक्तनगरविभागे अपि पञ्चतारकान् प्राप्तवान् अस्ति। गतवर्षे अस्मिन् वर्गे एकमेव तारकं प्राप्तम्। वर्षाणां यावत् बासवारनगरे क्षिप्तस्य कचराणां निष्कासने नगरनिगमस्य महती सफलता प्राप्ता अस्ति। नगरे नित्यं उत्पद्यमानानां कचराणां निष्कासनार्थमपि अनेके उपायाः कृताः सन्ति। अस्य परिणामः अभवत् यत् प्रयागराजः पञ्चतारकनगरसूचौ अन्तर्भूतः अस्ति।
समारोह प्रयागराज वाटर प्लस् सिटी इति अपि घोषितम्। नगरस्य अधिकांशः नालीजलं उपचार संस्थान द्वारा नद्यः गच्छति। एतदर्थं महाकुम्भपूर्वं बहूनि कार्याणि कृतानि।सीवर-नालिकानां सफाईयै अन्ये बहवः कार्याः कृतासन्ति,यत्रसुपर-शॉकर-इत्यस्य,रोबोट्-प्रौद्योगिक्याः उपयोगः अपि कृतः अस्ति। प्रमुख स्थानेषु आयोजनेषु च चलशौचालयस्य संख्या अपि वर्धिता अस्ति। एतेषां प्रयत्नानाम् परिणामः अभवत् यत् प्रयागराजः जलस्थान नगरस्य प्रमाणपत्रं प्राप्तवान्।