मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

लखनऊ/ वार्ताहर:। कृषकाः पीएम किसानसम्मान निधि योजनायाः अन्तर्गतं स्वस्य २०तमं किस्तस्य प्रतीक्षां कुर्वन्ति स्म यदा केन्द्रीयमन्त्रिमण्डलेन प्रतिवर्षं २४,००० कोटिरूप्यकाणां व्ययेन ३६ योजनानां संयोजनेन पीएम धन-धन्याकृषियोजनायाः अनुमोदनं कृतम्। एतेषां योजनानां लाभः १.७ कोटि कृषकाणां कृते भविष्यति। सूचनाप्रसारण मन्त्री अश्विनी वैष्णवः एतस्य घोषणां कृतवान्। षड्वर्षाणां कृते अनुमोदनं, १०० कृषि जिल्हानां विकासः भविष्यति मन्त्रि मण्डलेन बुधवासरे प्रधानमन्त्री धन-धन्याकृषियोजना षड्वर्षाणां अवधिपर्यन्तं अनुमोदनं कृतम्। योजनायां २४,००० कोटिरूप्यकाणां वार्षिकव्ययेन सह १०० मण्डलानि समाविष्टानि भविष्यन्ति। अस्य अन्तर्गतं १०० कृषिजिल्हानां विकासः भविष्यति। केन्द्रीय बजटे घोषितेन कार्यक्रमेण ३६ विद्यमान योजनानां एकीकरणं भविष्यति तथा च सस्य विविधी करणं स्थायि कृषिप्रथानां स्वीकरणं च प्रवर्धितं भविष्यति। केन्द्रीय मन्त्रिमण्डले गृहीतनिर्णयस्य विषये सूचनां साझां कुर्वन् सूचना प्रसारणमन्त्री अश्विनीवैष्णवः अवदत् यत् प्रधानमन्त्री धन-धन्याकृषि योजनया फसल-उत्तर-भण्डारण-क्षमता वर्धते, सिञ्चन-सुविधासु सुधारः भविष्यति, कृषि-उत्पादकता च वर्धते। अयं कार्यक्रमः १.७ कोटि कृषकाणां साहाय्यं कर्तुं शक्नोति। केन्द्रीयबजट २०२५-२६ मध्ये वित्तमन्त्री निर्मला सीतारमणः कृषिक्षेत्रस्य उन्नयनार्थं ‘पीएम धन-धन-कृषियोजना’ इति घोषितवती, यस्याः अधुना मन्त्रिमण्डलस्य अनुमोदनं प्राप्तम् अस्ति। अस्य अन्तर्गतं कृषिमण्डलानां विकासः भविष्यति। एषा योजना न्यूना उत्पादकता, न्यूनसस्यानां बोवनं, औसतात् न्यूनं ऋणस्य उपलब्धता च येषां १०० मण्डलानां लक्ष्यं करिष्यति।
भारतीय कृषेः आधुनिकीकरणाय बहुपक्षीय पद्धत्या चरणबद्धरूपेण एषा योजना कार्यान्विता भविष्यति। योजनायाः अन्तर्गतं सस्यविविधीकरणं, स्थायित्वं, जलवायुप्रतिरोधी च कृषिः इति विषये ध्यानं भविष्यति। एतस्य अतिरिक्तं फलानां कटनानन्तरं भण्डारण क्षमतां वर्धयितुं प्रौद्योगिक्याः सुधारणे च बलं भविष्यति। पीएम धनधन कृषि योजनायाः उद्देश्यं कृषि क्षेत्रे न्यूनरोजगारस्य समस्यायाः समाधानं, कौशल उन्नयनं, निवेशं, प्रौद्योगिक्याः माध्यमेन ग्रामीण अर्थव्यवस्थायाः विकासाय ग्रामीण समृद्धिः अनुकूलतां च सृजति। तस्मिन् एव काले दालेषु आत्मनिर्भरतायै षड्वर्षीयं ‘दालेषु आत्म निर्भरता मिशनं’, जलवायुसौहृद बीजानां विकासे बलं दत्तं, उत्पादसञ्चयस्य उन्नयनं, कृषकाणां कृते उचित मूल्यानि सुनिश्चित्य लक्ष्याणि सन्ति। एतस्य अतिरिक्तं शाकानां फलानां च उत्पादनं वर्धयितुं, कुशलं आपूर्तिं, प्रसंस्करणं च सुनिश्चित्य कृषकाणां कृते उचितमूल्यानि सुनिश्चित्य केन्द्रीयबजटे योजना अस्ति, एतेन सह सार्वजनिक क्षेत्रस्य बैंकस्य ग्रामीण ऋण स्कोरस्य विकासः भविष्यति।

शुभंशुशुक्लस्य अन्तरिक्षतः प्रत्यागमनस्य विषये मन्त्रिमण्डलेन संकल्पः पारितः

अन्तरिक्षयात्री शुभंशुशुक्लस्य अन्तरिक्षयात्रायाः प्रशंसा कृत्वा केन्द्रीयमन्त्रिमण्डलेन प्रस्तावः पारितः। मन्त्रिमण्डल सभायाः अनन्तरं सूचना प्रसारणमन्त्री वैष्णवः अवदत् यत् शुभंशुशुक्लस्य अन्तरिक्षमिशनेन भारतं स्वकीयं अन्तरिक्ष स्थानक निर्माणस्य एकं पदं समीपं गतं। केन्द्रीयमन्त्री अश्विनीवैष्णवः अवदत् यत्, ‘अद्य केन्द्रीयमन्त्रिमण्डलेन अन्तर्राष्ट्रीय अन्तरिक्ष स्थानकात् समूहकप्तानस्य शुभंशुशुक्लस्य पुनरागमनस्य विषये संकल्पः पारितः। एषः समस्तदेशस्य गौरवस्य, सुखस्य च अवसरः अस्ति। समस्त देशेन सह मन्त्रिमण्डलं समूहकप्तानं शुभंशुशुक्लं पृथिव्यां सफलतया पुनरागमनाय अपि अभिनन्दनं करोति।’इसरो वैज्ञानिकानां अभियंतानां च सम्पूर्णदलस्य अभिनन्दनम’। केन्द्रीय मन्त्री उक्तवान्-‘अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके १८ दिवसानां ऐतिहासिकं मिशनं सम्पन्नवान्। भारतस्य अन्तरिक्ष कार्यक्रमे एषः नूतनः अध्यायः अस्ति । अस्माकं अन्तरिक्षकार्यक्रमस्य भविष्यस्य सुवर्णदृष्टिः अत्र प्राप्यते। अस्याः ऐतिहासिकस्य उपलब्धेः कृते इस्रो-वैज्ञानिकानां अभियंतानां च सम्पूर्णं दलं मन्त्रिमण्डलं अभिनन्दति।’
अश्विनी वैष्णवः उक्तवान् यत्, ‘समूहस्य कप्तानस्य शुभंशुशुक्लस्य मिशनं केवलं एकस्य व्यक्तिस्य सफलता एव नास्ति, भारतस्य युवानां पीढीयाः कृते प्रेरणायाः उदाहरणम् अस्ति।’ अनेन अस्माकं बालकानां युवानां च जिज्ञासा वर्धते, वैज्ञानिकचिन्तनस्य विकासः च भविष्यति। एतेन प्रभाविताः बहवः युवानः विज्ञानं नवीनतां च स्वस्य करियरं करिष्यन्ति। एतत् मिशनं विकसितभारतस्य संकल्पाय नूतनां ऊर्जां दास्यति इति मन्त्रिमण्डलस्य दृढं विश्वासः अस्ति।
भारतं विकसितदेशं कर्तुं स्वप्नः २०४७ तमवर्षपर्यन्तं देशाय नूतनं बलं दास्यति।’

शुभंशु शुक्लः १८ दिवसानां वासानन्तरं पृथिव्यां प्रत्यागतवान्

पूर्वं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके (घ्एए) १८ दिवसान् यावत् स्थित्वा शुभंशुशुक्लः मंगलवासरे सुखेन स्मितेन च पृथिव्यां प्रत्यागतवान्, परन्तु तस्य देशं प्रति प्रत्यागमनं अद्यापि प्रायः एकमासः एव अस्ति केन्द्रीयमन्त्री जितेन्द्रसिंहस्य मते मिशनोत्तरं औपचारिकतां सम्पन्नं कृत्वा आगामिमासस्य १७ अगस्तपर्यन्तं शुभंशुः भारतं आगन्तुं समर्थः भविष्यति। शुभंशुस्य एतया उपलब्ध्या भारतस्य मानवयुक्तस्य अन्तरिक्ष-उड्डयनस्य गगन्यान-मिशनस्य महत्त्वाकांक्षायाः साकारीकरणाय सज्जता आरब्धा अस्ति ।

  • editor

    Related Posts

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    लखनऊ । मुख्यमन्त्री योगी आदित्य नाथः जनान् आह्वानं कृत्वा अवदत् यत् भारतस्य यूपी-देशस्य च भविष्यं किं भवेत् इति अस्माभिः निर्णयःकर्तव्यःअस्माभिः अस्माकं युवानां सज्जीकरणं कर्तव्यं, यतः वयं यस्मिन् दिशि जीवामः तस्मिन्…

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    नवदेहली/वार्ताहर:। सर्वोच्चन्यायालयेन बुधवासरे राज्यानां याचिकानां श्रवणं कृत्वा विधानसभायाः पारित विधेयकेषु राष्ट्रपतिराज्यपालयोः अनुमोदनस्य समयसीमा याचना कृता। पश्चिमबङ्गस्य तेलङ्गाना-हिमाचलस्य च सर्वकारेण विधेयकानाम् धारणस्य विवेक शक्तिः विरोधः कृतः।राज्यानि अवदन् यत् कानूननिर्माणं विधानसभायाः कार्यम्…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • September 3, 2025
    • 3 views
    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    • By editor
    • September 3, 2025
    • 5 views
    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    • By editor
    • September 3, 2025
    • 4 views
    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    • By editor
    • September 3, 2025
    • 3 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    • By editor
    • September 3, 2025
    • 5 views
    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    • By editor
    • September 3, 2025
    • 5 views
    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    You cannot copy content of this page