शिक्षामन्त्री धर्मेन्द्रप्रधानस्य बैनरः इत्योपरि कालिख: विद्यालय विलयस्य विरोधे प्रयागराजे ३ सपानेताः गृहीताः

प्रयागराज:। प्रयागराजस्य विद्यालयानां विलयस्य विरोधं कृत्वा शिक्षामन्त्रिणः पोस्टरं बैनरं च कृष्णवर्णं कृत्वा हंगामाम् उत्पन्नं कर्तुं पुलिसैः गम्भीरतापूर्वकं गृहीतम्। धर्मेन्द्र प्रधानस्य बैनरस्य कृष्णवर्णस्य आरोपिणः त्रयः पुलिसैः गृहीत्वा जेलं प्रेषिताः। त्रयः दलाः छापां कृत्वा समाजवादीपक्षस्य त्रयः आरोपिणः गृहीतवन्तः। सर्वे सिविल लाइन्स् पुलिस स्टेशने एव स्थापिताः आसन्। सपा-नेतृणां गृहीतस्य सूचनां प्राप्य समाजवादी-पक्षस्य वरिष्ठनेतारः थानाम् आगतवन्तः। पुलिस स्टेशनं घेरौ कृत्वा विरोधः प्रकटितः। परन्तु ततः पुलिसैः त्रयः अपि उत्पादनार्थं नीताः आसन्।
सपानेतृभिः प्रबलविरोधः प्रकटितः-अस्मिन् समाजवादी दलस्य छात्रसभायाः सम्बद्धानां नेतारणाम् अङ्गीकारस्य विरोधः अभवत्। सपा नेतारः अवदन् यत् सुभाष चौक सिविल लाइन्स् इत्यत्र धर्मेन्द्र प्रधानस्य पोस्टरस्य विषये पुलिसैः सह संघर्षः अभवत् यस्मिन् शिक्षा बनाम मधुशाला इत्यस्य बैनरः आसीत्। सपा-नेतृन् स्वगृहात् पुलिसैः उद्धृताः। सूचनां प्राप्य सपा-महा नगरीय-एककेन सभायां क्रोधः प्रकटितः। शिव केसरवाणी, सद्दाम अन्सारी, आयुष प्रियदर्शी च पुलिसैः जेलं प्रेषिताः। अस्मिन् विषये सपानेतारः गहनं आक्रोशं प्रकटितवन्तः। शनिवासरे प्रयागराजस्य सुभाषचौके समाजवादी छात्रसभा विरोधं कृतवती। ते विद्यालयानां विलयस्य विरुद्धं नाराः उत्थापितवन्तः। शिक्षामन्त्री धर्मेन्द्र प्रधानस्य पोस्टरं कृष्णं कृतवन्तः। राज्ये पञ्च सहस्राणि विद्यालयानि बन्दं कर्तुं निर्णयः सम्यक् नास्ति इति ते अवदन्। यदि सर्वकारः न सहमतः तर्हि विरोधः निरन्तरं भविष्यति। एतस्मिन् समये सिविल लाइन्स् पुलिस स्थले एव उपस्थितः आसीत्। ते जनसमूहं शान्तं कर्तुं प्रयतन्ते स्म। कोलाहलं वर्धमानं दृष्ट्वा छात्रनेतारः निग्रहे गृहीताः, पोस्टराणि च जप्ताः। सपा कार्यकर्तारः शिक्षामन्त्रिणः पोस्टरं कृष्णं कृत्वा तस्य विरुद्धंनाराः अपिउ त्थापितवन्तः। पञ्चसहस्राणि विद्यालयानि कृत्वा मद्यस्य दुकानानि उद्घाटयति। यदि वयं एतस्य विरोधं कुर्मः तर्हि सर्वकारः अस्माकं विरुद्धं इघ्R करोति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page