
देहरादून/ ऋषिकेश। श्री नीलकण्ठकाँवरयात्रा आरब्धमात्रेण तीर्थनगरे शिवभक्तानाम् आवागमनं प्रारभत। शिवभक्तानाम् संख्यायाः वर्धनेन नगरे यातायातस्य जामः अपि अभवत्। सायंकाले हरिद्वार-ऋषिकेश-मुनिकेति-लक्ष्मन्झुला-मार्गेषु विशालः जामः आसीत्।आगामिः सोमवासरः काँवरयात्रायाः प्रथमः सोमवासरः अस्ति, यस्य कारणात् श्री नीलकण्ठ महादेवस्य दिने जलभीषेकस्य कृते शिवभक्ताः आगमनं आरब्धाः सन्ति। रविवासरे जनसमूहस्य महती वृद्धिः सम्भावना वर्तते। शनिवासरे अपि शिवभक्ताः प्रातःकालादेव मार्गेषु समूहरूपेण गच्छन्तः दृश्यन्ते स्म। शिवभक्तानाम् आगमनप्रक्रिया रात्रौ यावत् प्रचलति स्म। तस्मिन् एव काले ऋषिकेश-हरिद्वार-मार्गे, मुनिकेति-लक्ष्मणझुला-मार्गे वाहनानां दबावस्य वर्धनेन यातायात-व्यवस्थापनं कठिनं जातम् । अस्मिन् काले ऋषिकेशः, मुनिकेतिः, लक्ष्मण झुला पुलिसः यातायात प्रबन्धने, कानून व्यवस्थायाः प्रवर्तने च प्रवृत्तः एव आसीत्। पदातिभिः शिवभक्ताः अपि जामं जनयन्ति वस्तुतः ऋषिकेश-हरिद्वार, मुनिकी रेती, लक्ष्मणझुला-मार्गस्य च विस्तारः सीमितः अस्ति। एतादृशे परिस्थितौ पदातिभिः शिवभक्ताः समूह रूपेण गच्छन्ति, मार्गं अवरुद्धयन्ति, यस्मात् कारणात् वाहनानां कृते पर्याप्तं स्थानं न प्राप्यते। बहवः चालकाः अपि शृङ्गं वादयन्ति स्म, परन्तु बहवः युवानां समूहाः मार्गात् पार्श्वे गन्तुं सज्जाः न आसन्। एतादृशे सति यातायातस्य जामः भवति ।