
नवदेहली। बाङ्गलादेशस्य अन्तरिमसर्वकारस्य प्रमुखः प्राध्यापकः मुहम्मद युनुस् भारतं प्रति ‘हरिभङ्गा’ प्रकारस्य आमस्य १,००० किलोग्रामं प्रेषितवान् अस्ति। एतानि पीएम मोदी, भारतीय कूटनीति ज्ञानाम् अन्येभ्यः अधिकारिभ्यः च उपहार रूपेण प्रदत्तानि भविष्यन्ति। भारतेन सह सम्बन्ध सुधारार्थं बाङ्गलादेशस्य एतस्य उपक्रमस्य नाम ‘आम्र कूटनीतिः’ इति क्रियते। अस्य अन्तर्गतं अन्तरिम सर्वकारेण न केवलं केन्द्रसर्वकाराय, अपितु पश्चिम बङ्गस्य मुख्यमन्त्री ममता बनर्जी, त्रिपुरा मुख्यमन्त्री माणिकसाहा च हरिभङ्गाम्राः प्रेषिताः। एते ३०० किलोग्रामभाराः आमाः ६० पेटीषु पैक् कृत्वा गुरुवासरे सायं ५:१५ वादने अखौरा-भूमिबन्दरेण प्रेषिताः। युनुस् आम्रप्रेषण परम्परां निरन्तरं कृतवान्बा ङ्गलादेशे ‘हरिभङ्गा’ इति प्रीमियम-आम्रः इति मन्यत। अस्य गुणः अतीव उत्तमः इति मन्यते। भारते अस्य अतीव प्रियम् अस्ति बाङ्गलादेशस्य दैनिकसन् इति वृत्तपत्रे प्रकाशितस्य प्रतिवेदनस्य अनुसारं बाङ्गला देशस्य उच्चायोगस्य एकः अधिकारी अवदत् यत् एते आमाः सद्भावनायाः प्रतीकरूपेण प्रेषिताः सन्ति, सोमवासरे नूतनदिल्लीनगरं प्राप्तुं गच्छन्ति। बाङ्गला देशात् भारतं प्रति आमं प्रेषयितुं एषा परम्परा नूतना नास्ति। पूर्वसर्वकाराः अपि भारतं प्रति आमं प्रेषयन्ति स्म। अस्मिन् समये एतत् पदं विशेषं मन्यते यतोहि गतवर्षे छात्राणां नेतृत्वे बृहत्प्रदर्शनानां अनन्तरं प्रधान मन्त्रिणा शेखहसीना सत्तां त्यक्तुम् अभवत्। तस्याः निष्कासनानन्तरं भारत-बाङ्गलादेशयोः सम्बन्धेषु किञ्चित्दूरम् आसीत्यतः हसीना भारतस्य समीपस्थः इति मन्यते स्म। एतादृशे सति प्रश्नाः उत्थापिताः आसन् यत् एषा परम्परा निरन्तरं भविष्यति वा निवर्तते वा इति। हिल्सा-मत्स्यस्य आपूर्तिः प्रतिषिद्धा आसीत् बाङ्गलादेशस्य अन्तरिम सर्वकारेण गतवर्षस्य सितम्बर मासे भारतं प्रति हिल्सामत्स्यस्य निर्यातं स्थगितम्। अस्य उद्देश्यं घरेलु विपण्येहिल्सामत्स्यस्य आपूर्तिः सुनिश्चिता आसीत् दुर्गापूजायाः पूर्वं प्रतिवर्षं भारतं आगच्छति अयं मत्स्यः न केवलं रसस्य कृते प्रसिद्धः अस्ति, अपितु भारत-बाङ्गलादेश-सम्बन्धस्य विशेष परिचयः अपि अभवत्, यस्य नाम ‘हिल्सा कूटनीतिः’ इति २०२४ तमस्य वर्षस्य अगस्तमासे शेख हसीना-सर्वकारस्य पतनस्य अनन्तरं प्रथमवारं यदा हिल्सा-नगरस्य निर्यातः पूर्णतया प्रतिबन्धितः आसीत् । बाङ्गलादेशः दुर्गापूजायाः पूर्वं प्रतिवर्षं १५०० तः २००० टनपर्यन्तं हिल्सा-मत्स्यं भारतं प्रेषयति। एषा परम्परा शेखहसीनासर्वकारे आरब्धा। युनुस-सर्वकारेण स्थापितः प्रतिबन्धः भारत-बाङ्गलादेशयोः मध्ये कटुता इति मन्यते स्म। परन्तु सेप्टेम्बर्-मासस्य २१ दिनाङ्के बाङ्गलादेशेन एतत् प्रतिबन्धं हृत्वा ३००० टन हिल्सा-मत्स्यं भारतं प्रति प्रेषयितुंअनुमतिः दत्ता। बाङ्गलादेशस्य आमकूटनीतिः २०२१ तमे वर्षे आरब्ध आमकूटनीति शास्त्रस्य अर्थः अस्ति यत् आम्रसदृशानां फलानां उपयोगः राजनैतिक-कूटनीतिक सम्बन्धं सुदृढं कर्तुं ‘उपहाररूपेण’। ‘सॉफ्ट पावर डिप्लोमेसी’ इत्यस्य भागः इति मन्यते। बाङ्गलादेशः पीएम मोदी, राष्ट्रपतिः रामनाथकोविन्दः, पश्चिमबङ्गस्य सीएम ममता बनर्जी, पूर्वोत्तरभारतस्य (असम, मेघालय, मिजोरम, त्रिपुरा) मुख्यमन्त्रिभ्यः २६०० किलो हरिभंगा आमं उपहाररूपेण दत्तवान् बाङ्गला-भारत सम्बन्धानां तापनार्थं एषा उपक्रमः कृता। एतदतिरिक्तं बाङ्गलादेशः श्रीलज्र, नेपाल, ब्रिटेन, सऊदी अरब, कतार, कुवैत, यूएई, इटली, जर्मनी, प्रâान्स, स्वीडेन्, कनाडा, फिलिपिन्स, स्विट्ज़र्ल्याण्ड् देशेषु अपि आमं प्रेषयति स्मबाङ्गलादेशेन २०२१ तमे वर्षे विश्वे १६३२ टन आम्रस्य प्रेषणं कृतम् । प्रमुखाः प्रजातयः हरिभङ्गा, लङ्गरा, हिमसागरः, फजली, आम्रपाली च आसन् भारतेन आमकूटनीतिः आरब्धा १९६० तमवर्षपर्यन्तं चीनदेशे आमः अज्ञातफलं मन्यते स्म। चीनदेशस्य अनेकेषु भागेषु जनाः आमं अपि न दृष्टवन्तः आसन्। परन्तु विगत ६० वर्षेषु चीनदेशे आमः एतावत् लोकप्रियः अभवत् यत् सः विश्वस्य तृतीयः बृहत्तमः आम उत्पादकः देशः अभवत्। द प्रिन्ट् इति पत्रिकायां प्रकाशितस्य प्रतिवेदनानुसारं भारतेन चीनदेशे आमस्य प्रवर्तनं कृतम्। १९५५ तमे वर्षे भारतेन ८ आम्रवृक्षाः चीनदेशं प्रेषिताः। एतेषु ३ दशहरी, २ चौन्सा तथा अल्फोन्सो तथा १ लङ्गडा आमः अन्तर्भवति स्म। भारतं चीनदेशाय अधिकानि आम्रवृक्षाणि प्रेषयितुं गच्छति स्म, परन्तु पश्चात् तयोः सम्बन्धः क्षीणः अभवत्।प्रायः ५० वर्षाणाम् अनन्तरं अर्थात् २००३ तमे वर्षे यदा तत्कालीनः पीएम अटलबिहारी वाजपेयी चीनदेशं गतः तदा विश्वव्यापारसंस्थायाः सम्झौतेन भारतस्य चीनस्य च मध्ये द्विपक्षीय व्यापार सम्झौते हस्ताक्षरं कृतम् अस्य सम्झौतेन अनन्तरं प्रथमवारं भारतात् आम्रस्य आधिकारिकं मालवाहनं २००४ तमे वर्षे चीनदेशं प्राप्तम् भारत-बाङ्गला देशयोः सम्बन्ध सुधारार्थं प्रयत्नाः पीएम मोदी, अन्तरिम प्रधानमन्त्री युनुस् च अन्तिमवारं एप्रिलमासे बैंकॉक्-नगरे बिम्स्टेक्-सम्मेलनस्य समये मिलित वन्तौ। एषा समागमः बाङ्गलादेशस्य पूर्वप्रधानमन्त्री शेख हसीना इत्यस्याः सत्तानिष्कासनानन्तरं प्रथमा प्रत्यक्ष वार्तालापः आसीत् भारत-बाङ्गलादेशयोः न केवलं भौगोलिक समीपता अस्ति, अपितु गहनाः ऐतिहासिकाः, सांस्कृतिकाः, आर्थिकाः च सम्बन्धाः सन्ति।