एफबीआई इत्यनेन अमेरिकादेशे ८ खालिस्तानी-गुण्डाः गृहीताः

नवदेहली। अमेरिकादेशे भारतात् पलायितानां खालिस्टानी-आतज्र्वादिनां गुण्डानां च पाशं कठिनं कृत्वा एफबीआई-स्थानीय-एजेन्सीभिः ११ जुलै-दिनाङ्के कैलिफोर्निया-देशस्य सैन्-जो आकिन्-मण्डले प्रमुखा कार्यवाही कृता तेषां सर्वेषां विरुद्धं पृथक् पृथक् आपराधिक प्रकरणाः पञ्जीकृताः सन्ति। खलिस्तानीजालस्य निवारणस्य दिशि एषा क्रिया महत्त्वपूर्णा इति मन्यते।
गृहीतस्य अनन्तरं प्रश्नोत्तरं जातम्, ततः सर्वे कारागारं प्रेषिताः अपहरणं, यातनाः, अवैध कारावासः, आपराधिकं षड्यंत्रं, साक्षिणः भयभीताः करणं, अर्धस्वचालित शस्त्रैः आक्रमणं, आतज्र् प्रसारणस्य धमकी, गैङ्ग-अधिनियमस्य अन्तर्गतं प्रकरणाः, बृहत्प्रमाणेन अवैधशस्त्राणि, मशीनगन-आक्रमण-राइफल-धारणं, लघु-बैरल-राइफल-निर्माणं, अवैध-पत्रिकाणां विक्रयणं च इत्यादयः गम्भीराः आरोपाः सर्वेषां विरुद्धं पञ्जीकृताः सन्ति तेषां। सर्वेषां अभियुक्तानां प्रश्नोत्तरं कृत्वा ते अमेरिकादेशस्य एव कारागारे स्थानान्तरिताः सन्ति। एफबीआई-सङ्घस्य अस्मिन् कार्ये अभियुक्तानां कृते ५ पिस्तौलानि (स्वचालित-ग्लॉक्), एकः अस्साल्ट्-राइफलः, शतशः गोलिका: उच्चक्षमतायुक्ताः पत्रिकाः, १५,००० डॉलरं नकदं च जप्तम् अत्यन्तं महत्त्वपूर्णं गिरफ्तारी पवित्रबतालस्य अस्ति गृहीतानाम् अभियुक्तानां मध्ये सर्वाधिकं महत्त्वपूर्णं नाम पवित्रसिंह उर्फ पवित्रा बटाला इत्यस्य अस्ति, यः बब्बर खालसा इन्टरनेशनल् इत्यनेन सह सम्बद्धः अस्ति, भारतस्य एनआईए तथा पञ्जाबपुलिसस्य कृते सर्वाधिकं वांछितः अस्ति। सः खालिस्तानी आतज्र्वादी लखबीरसिंह रोड् इत्यनेन सह आतज्र्वादीनां कार्याणि चालयति स्म। तस्य विरुद्धं आरोपपत्रं दाखिलं कृत्वा लालकोणसूचना जारीकृता अस्ति। अभियुक्तः अवैधरूपेण अमेरिकादेशं प्रविष्टवान् भारतीयसंस्थानां मते सर्वे अभियुक्ताः अवैधरूपेण अमेरिकादेशं प्राप्तवन्तः, ततः पञ्जाबदेशे भारतस्य अन्येषु भागेषु च आपराधिककार्यक्रमं चालयन्ति स्म अनेके गुण्डाः आतज्र्वादिनः च भारतात् पलायिताः भूत्वा अमेरिका देशे शरणं गत्वा कानूनस्य लाभं गृहीत्वा वर्षाणि यावत् तत्रैव तिष्ठन्ति। एतेषु गोल्डी ब्रार, अनमोल बिश्नोई, रोहित गोदारा इत्यादीनि नामानि सन्ति एफबीआई इत्यनेन अस्य कार्यस्य नाम ‘समर हीट् इनिशिएटिव्’ इति कृतम्, यस्य उद्देश्यं अमेरिकादेशे सक्रियस्य गिरोहस्य, खतरनाकानां अपराधिनां च उन्मूलनम् अस्ति । एफबीआई-निदेशकस्य पटेलस्य नेतृत्वे आरब्धस्य अस्य मिशनस्य उद्देश्यं अमेरिका-नगराणि सुरक्षितानि कर्तुं, संगठित-अपराधस्य विरुद्धं कठोर-कार्याणि कर्तुं च अस्ति

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page