
अभय शुक्ल/लखनऊ। अन्तर्राष्ट्रीयकूटनीतिक्षेत्रे वैश्विक नेतृत्वक्षेत्रे च प्रधानमन्त्री नरेन्द्रमोदी भारतं नूतनानि ऊर्ध्वतानि नीतवान्। एकतः सः अद्यावधि १७ देशानाम् संसदं सम्बोधितवान्, विश्वमञ्चे भारतस्य स्वरं मुखरं कृतवान्, अपरतः २७ देशेभ्यः प्राप्ताः सर्वोच्चाः नागरिक सम्मानाः विश्वस्य सर्वाधिक सम्मानित प्रभावशालिनः नेतारेषु स्थापिताः। एताः उपलब्धयः केवलं व्यक्तिगत सम्मानाः न अपितु भारतस्य वैश्विक स्थितेः उन्नतिः प्रतिबिम्बाः सन्ति। प्रधानमन्त्री मोदी इत्यस्य संसदेभ्यः सम्बोधनं केवलं भाषणं न अपितु सामरिककूटनीतिस्य भागः एव। सः भारतस्य लोकतान्त्रिकविरासतां, आर्थिकदृष्टिः, वैश्विक सहकार्यस्य भावनां च विकसितानां विकासशील देशानां च विधायिकमञ्चेषु साझां कृतवान् । यदि वयं मोदी इत्यनेन अन्यदेशानां संसदेषु दत्तानि सम्बोधनानि स्मरामः तर्हि सः २०१४ तमे वर्षे प्रधानमन्त्री भूत्वा आस्ट्रेलिया-फिजी-भूटान-नेपाल-देशयोः संसदं सम्बोधितवान्। २०१५ तमे वर्षे प्रधानमन्त्री ब्रिटेन-श्रीलज्र-मङ्गोलिया-अफगानिस्तान-मॉरिशस-देशयोः संसदं सम्बोधितवान्। २०१६ तमे वर्षे सः अमेरिकीकाङ्ग्रेसस्य संयुक्तसत्रं सम्बोधितवान् । २०१८ तमे वर्षे प्रधानमन्त्री युगाण्डायाः संसदं, २०१९ तमे वर्षे मालदीवस्य संसदं सम्बोधितवान्। २०२३ तमे वर्षे प्रधानमन्त्री मोदी द्वितीयवारं अमेरिकीकाङ्ग्रेसं सम्बोधितवान् अनेन च सः कतिपयेषु वैश्विक व्यक्तिषु अन्यतमः अभवत् येषां द्विवारं अमेरिकीकाङ्ग्रेसं सम्बोधयितुं गौरवं प्राप्तम्। तदनन्तरं प्रधानमन्त्री २०२४ तमे वर्षे गुयाना-देशस्य, २०२५ तमे वर्षे घाना-त्रिनिदाद्-टोबैगो-नामिबिया-देशयोः संसदं सम्बोधितवान् ।विशेषं तु एतत् यत् २०२५ तमे वर्षे प्रधानमन्त्रिणः त्रयाणां देशानाम् संसदेषु सम्बोधनं एकसप्ताहस्य अन्तः एव अभवत्, यत् स्वयमेव अन्यः अभिलेखः अस्ति एतेषु सर्वेषु सम्बोधनेषु भारतेन ग्लोबल साउथ्, संयुक्तराष्ट ्रसङ्घस्य सुधारः, आतज्र्वादविरोधी, जलवायुन्यायः, डिजिटल समावेशः इत्यादिषु विषयेषु स्पष्टदृष्टिः प्रस्तुता। प्रधानमन्त्रिणा देशस्य गौरवः वर्धितः एतदतिरिक्तं यदि वयं २७ देशेभ्यः प्रधानमन्त्रिणा प्राप्तानि सर्वोच्च सम्मानानि पश्यामः तर्हि भवन्तं वदामः यत् सः आप्रिâका-कैरिबियनदेशेभ्यः राष्ट्रियसम्मानं प्राप्तवान् यत्र यूएई-देशस्य ‘आर्डर् आफ् जायड्’, रूसस्य ‘ऑर्डर् आफ् सेण्ट् एण्ड्रयू’, अमेरिका देशस्य ‘लेजिओन् आफ् मेरिट्’, प्रâान्स देशस्य ‘ग्राण्ड् क्रॉस् आफ् द लेजिओन् आफ् ऑनर्’,सऊदी अरबस्य ‘किंग अब्दुलाजिज्’ इति सैश’,बाङ्गलादेशस्य ‘मुक्तियुद्धसम्मान’। एतेन ज्ञायते यत् विश्वं भारतस्य मृदुशक्तिं, अर्थव्यवस्थां, लोकतन्त्रं, सामरिक सन्तुलन भूमिकां च स्वीकुर्वति। अपि च, प्रधानमन्त्री मोदी इत्यस्य विदेशनीतिः पारम्परिकस्य ‘असंलग्नतायाः’ परं गत्वा ‘बहुध्रुवीय मैत्री’ इत्यस्य आधारेण अस्ति। सः पाश्चात्त्यशक्तैः सह सम्बन्धं गभीरं कृतवान्, परन्तु आप्रिâका, मध्य एशिया, खाड़ीदेशेषु, दक्षिण अमेरिकादेशेषु च नूतनान् सामरिकसम्बन्धान् निर्मितवान्। मोदी इत्यस्य एषा अन्तर्राष्ट्रीयस्वीकारः केवलं व्यक्तिस्य स्वीकारः एव नास्ति, अपितु भारतस्य उदयमानस्य शक्तिस्य, विचारधारायाः, नेतृत्वक्षमतायाः च स्वीकारः एव। संसदे तस्य प्रत्येकं सम्बोधनं, प्राप्तं प्रत्येकं सम्मानं भारतस्यलोकतान्त्रिकात्मनः,विकासशीलदृष्टि कोणस्य नैतिकबलस्य च प्रतीकम् अस्ति। अपि च प्रधानमन्त्री नरेन्द्रमोदी १७ देशानाम् संसदं सम्बोधयन् २७ देशेभ्यः सर्वोच्च सम्मानं प्राप्य भारतीयविदेशनीतेः इतिहासे अपूर्वः अध्यायः अस्ति। एतेन ज्ञायते यत् अद्यतनः भारतः न केवलं शृण्वन्, अपितु विश्वाय दिशां ददाति देशः अभवत्। एषा उपलब्धिः भारतीयानां आत्मविश्वासं, आकांक्षां, अन्तर्राष्ट्रीय भूमिकां च सुदृढां करोति। पीएम मोदी इत्यस्य उपहाराः भारतस्य आत्मानं प्रतिबिम्बयन्ति एतदतिरिक्तं प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य विश्वभ्रमणानां विषये प्रायः तस्य सामरिककूटनीति-वैश्विकनेतृत्वस्य, द्विपक्षीयसम्झौतानां च सन्दर्भे चर्चा भवति, परन्तु एतेषां भ्रमणानाम् अन्यः विशेषः पक्षः अस्ति यः चुपचापं भारतस्य आत्मानं विश्वस्य समक्षं प्रस्तुतं करोति – तत् तेन चयनितानि सांस्कृतिकानि उपहाराः। भवद्भ्यः कथयामः यत् प्रधानमन्त्री मोदी प्रत्येकस्मिन् भ्रमणकाले उपहाररूपेण ये विशेषाणि हस्तशिल्पानि, कलाकृतयः, प्रतीकाः च उपहाररूपेण गृह्णन्ति ते केवलं शिष्टाचारः एव न, अपितु भारतस्य समृद्धपर म्परायाः, बहुरङ्गसंस्कृतेः, आत्मनिर्भरकलायां च प्रतिबिम्बाः सन्ति। भारतस्य मृदुशक्तिं सुदृढं कर्तुं एषा सांस्कृतिक कूटनीतिः निर्णायकभूमिकां निर्वहति। भवद्भ्यः वदामः यत् प्रधानमन्त्री मोदी विदेश प्रमुखेभ्यः ये वस्तूनि उपहाररूपेण ददति ते भारतस्य विभिन्नराज्यानां, जनजातीनां, परम्पराणां, शिल्पानां च प्रतिनिधित्वं कुर्वन्ति। प्रधानमन्त्रिणः मोदी इत्यस्य उपहाराः केवलं भारतस्य कलाप्रदर्शनं न, अपितु संचारमाध्यमम् अपि सन्ति। प्रधानमन्त्रिणः उपहाराः दर्शयन्ति यत् भारतं केवलं प्रौद्योगिक्याः व्यापारस्य च केन्द्रं नास्ति, अपितु सहस्रवर्षपुराणसभ्यतायाः जीवित प्रतिनिधिः अस्ति। यदा एतानि उपहाराः लोकप्रियाः भवन्ति तदा तत्सम्बद्धानां हस्तशिल्पानां माङ्गल्यं मूल्यं च वर्धते। एतदतिरिक्तं ‘मेक इन इण्डिया’, ‘वोकल फ़ॉर् लोकल’ इत्येतयोः नीतयः सांस्कृतिक स्तरस्य सुदृढाः भवन्ति।
प्रधानमन्त्री मोदी एवं प्रवासी भारतीय समुदाय
एतेन सह यदा कदापि प्रधानमन्त्री नरेन्द्रमोदी कस्यापि देशस्य भ्रमणं करोति तदा तस्य प्रथमा प्राथमिकता तत्र निवसितभारतीयसमुदायेन सह संवादः भवति। एताः समागमाः नागरिकसङ्गतिस्य सशक्तं प्रतीकं जातम्, न केवलं भावनात्मकसम्बन्धानां प्रदर्शनम्। प्रवासी भारतीयैः स्वसांस्कृतिकप्रदर्शनैः, लोककला, संगीतेन, पारम्परिकवेषैः च निर्मितः दृश्यः भारतस्य एकतायां विविधतायाः, जीवितपरम्परायाः च सन्देशं विश्वाय ददाति। प्रधानमन्त्री मोदी यदा एतान् समुदायान् मिलति तदा सः स्पष्टं करोति यत् ते भारतस्य गौरवस्य वाहकाः सन्ति, ते भारतस्य विश्वस्य च सांस्कृतिकसेतुः सन्ति तथा च ते भारतस्य मृदुशक्तिः प्रबलः स्रोतः सन्ति। प्रधानमन्त्री मोदी इत्यस्य प्रत्येकस्मिन् विदेशयात्रायां भारतीय समुदायेन प्रस्तुताः नृत्यं, संगीतं, भजनाः, पारम्परिक वेषेण स्वागतं, भाषणेषु भारतमाता की जयस्य नाराः इत्यादयः केवलं औपचारिकताः न सन्ति, अपितु ते दर्शयन्ति यत् भारतं यत्र यत्र गच्छति तत्र तत्र स्वसंस्कृतेःसजीवतांधारयति, भारतस्य परम्परा आधुनिक तायाः सह सह-अस्तित्वं वर्तते तथा च भारतस्य ‘संवेदनशीलता’ संपर्कता’ इति नीतिः आधारिता अस्ति भावनात्मक सम्बन्धाः।प्रधानमन्त्री मोदी इत्यस्य भारतीयसमुदायेन सह अन्तरक्रियाः, प्रवासीजनानाम् अग्रे स्वसंस्कृतेः प्रदर्शनं च, सशक्तं गहनं च वैश्विकं सन्देशं ददाति यत् भारतं केवलं भौगोलिकक्षेत्रं न, अपितु संस्कारः, विचारः, परम्परा च अस्ति, यत् सीमातः परं अपि जीवितं वर्तते। एतेन ‘एकः भारतः, वैश्विकः भारतः’ इति अवधारणा सुदृढा भवति तथा च विश्वं ज्ञायते यत् भारतं मूल्याधारितं कूटनीतिं, संस्कृति-आधारितंसंवादं,नागरिकसहभागिता-आधारितं च पहिचानं च यस्य राष्ट्रस्य रूपेण उद्भवति। परन्तु प्रधानमन्त्री नरेन्द्रमोदी भारतीय विदेश नीतिं पारम्परिक निष्क्रियतायाः बहिः निष्कास्य सक्रिय-निर्णायक-बहुआयामी-कूटनीतिरूपेण परिणमयितवती इति न संशयः। तस्य रणनीतिः केवलं कूटनीतिक संवादेषु एव सीमितः नासीत् अपितु भारतं निर्णायकं आत्म विश्वासयुक्तं च राष्ट्रं प्रतिष्ठितवती।