
प्रयागराज:। शुक्रवासरात् प्रयागराज नगरे सावनमासः आरब्धः अस्ति। अयं मासः शंकराय समर्पितः इति मन्यते। मासं पूर्णं यावत् भक्ताः शिवपूजनं, उपवासं, रुद्राभिषेकं, जलदानं च कुर्वन्ति। अस्मिन् समये सावनः अतीव विशेषेन योगेन शिववास योगेन आरब्धः अस्ति। पौराणिक प्रत्ययानां अनुसारं शिववास योगे भगवान् शिवः कैलाशपर्वते पार्वतीमाता सह उपविशति। अस्मिन् विशेषे योगे कोऽपि भक्तः कांवरिया च यः सच्चिदानन्देन भगवान् शिवस्य जलाभिषेकं करोति, तस्य सर्वाणि मनोरथाः पूर्णाः भवन्ति, तस्य जीवने शुभं, सुखं, शान्तिः, समृद्धिः च आगच्छति। सावनस्य प्रथमे एव दिने प्रयागराजनगरे काँवरयात्रायाः आरम्भः अपि अभवत्। संगमस्य तटे स्थितः दशश्वमेध घाट् अस्मिन् काले सर्वाधिक जनसङ्ख्या युक्तेषु स्थानेषु अन्यतमः अस्ति । अत्र सहस्राणि कांवरियाः गङ्गायां स्नानं कृत्वा पवित्रजलं पूरयित्वा ‘बोल बम’ इति नारेण काशीविश्व नाथं प्रति प्रस्थायन्ते। केसरवस्त्र वेष्टिताः, हस्ते गङ्गजलं वहन्तः, भक्तिवर्णेन चित्रिताः, कांवरिया गणाः दृश्यन्ते। ‘हर-हर महादेव’ ‘बोल बम’ इति नाराभिः सम्पूर्णं वातावरणं प्रतिध्वनितम् अस्ति। एषा प्रवृत्तिः सावनमासपर्यन्तं निरन्तरं भविष्यति, यत्र प्रतिदिनं सहस्राणि भक्ताः जलं संग्रहीतुं शिवाय अर्पणं कर्तुं च आगमिष्यन्ति। घाटेषु प्रमुखेषु शिवमन्दिरेषु च प्रशासनेन विशेष सुरक्षा व्यवस्था कृता अस्ति। पुलिसबलं च नियोजितम् अस्ति येन भक्ताः किमपि असुविधां न प्राप्नुयुः। अयं श्रावण मासः न केवलं धार्मिक स्थायाः प्रतीकः, अपितु सामाजिक-सांस्कृतिक-एकतायाः अद्भुतः उदाहरणः अपि अभवत्।