प्रयागराजस्य श्रावणस्य प्रथमदिने कांवरियाः मार्गेषु बहिः आगताः-दशेश्वरमेधघट्टे गंगाजलं पूरितम् आसीत्, ते बोल बम इत्यस्य उद्घोषं कृत्वा यात्रां प्रारभन्तः

प्रयागराज:। शुक्रवासरात् प्रयागराज नगरे सावनमासः आरब्धः अस्ति। अयं मासः शंकराय समर्पितः इति मन्यते। मासं पूर्णं यावत् भक्ताः शिवपूजनं, उपवासं, रुद्राभिषेकं, जलदानं च कुर्वन्ति। अस्मिन् समये सावनः अतीव विशेषेन योगेन शिववास योगेन आरब्धः अस्ति। पौराणिक प्रत्ययानां अनुसारं शिववास योगे भगवान् शिवः कैलाशपर्वते पार्वतीमाता सह उपविशति। अस्मिन् विशेषे योगे कोऽपि भक्तः कांवरिया च यः सच्चिदानन्देन भगवान् शिवस्य जलाभिषेकं करोति, तस्य सर्वाणि मनोरथाः पूर्णाः भवन्ति, तस्य जीवने शुभं, सुखं, शान्तिः, समृद्धिः च आगच्छति। सावनस्य प्रथमे एव दिने प्रयागराजनगरे काँवरयात्रायाः आरम्भः अपि अभवत्। संगमस्य तटे स्थितः दशश्वमेध घाट् अस्मिन् काले सर्वाधिक जनसङ्ख्या युक्तेषु स्थानेषु अन्यतमः अस्ति । अत्र सहस्राणि कांवरियाः गङ्गायां स्नानं कृत्वा पवित्रजलं पूरयित्वा ‘बोल बम’ इति नारेण काशीविश्व नाथं प्रति प्रस्थायन्ते। केसरवस्त्र वेष्टिताः, हस्ते गङ्गजलं वहन्तः, भक्तिवर्णेन चित्रिताः, कांवरिया गणाः दृश्यन्ते। ‘हर-हर महादेव’ ‘बोल बम’ इति नाराभिः सम्पूर्णं वातावरणं प्रतिध्वनितम् अस्ति। एषा प्रवृत्तिः सावनमासपर्यन्तं निरन्तरं भविष्यति, यत्र प्रतिदिनं सहस्राणि भक्ताः जलं संग्रहीतुं शिवाय अर्पणं कर्तुं च आगमिष्यन्ति। घाटेषु प्रमुखेषु शिवमन्दिरेषु च प्रशासनेन विशेष सुरक्षा व्यवस्था कृता अस्ति। पुलिसबलं च नियोजितम् अस्ति येन भक्ताः किमपि असुविधां न प्राप्नुयुः। अयं श्रावण मासः न केवलं धार्मिक स्थायाः प्रतीकः, अपितु सामाजिक-सांस्कृतिक-एकतायाः अद्भुतः उदाहरणः अपि अभवत्।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page