
नवदेहली। राष्ट्रियसुरक्षासल्लाहकारः अजीत डोवालः शुक्रवासरे ऑपरेशन सिन्दूरविषये प्रथमं वक्तव्यं दत्तवान्। सः अवदत् यत् पाकिस्तानविरुद्धं भारतस्य कार्यवाहीविषये बहवः विदेशीयमाध्यमाः प्रश्नान् उत्थापयन्ति। ते भारतस्य क्षतिस्य सूचनाः चालितवन्तः। विदेशीयमाध्यमाः किमपि छायाचित्रं उपग्रहचित्रं वा दर्शयितुं न शक्नुवन्ति इति सः अवदत्। न च किं क्षतिः इति वक्तुं शक्नोति स्म। डोवालः शुक्रवासरे आईआइटी मद्रासस्य ६२ तमे दीक्षांतसमारोहे एतत् अवदत्। एनएसए अवदत्-ते वदन्ति स्म यत् पाकिस्तानेन एतत् कृतम्, तत् कृतम्, परन्तु एकं फोटो दर्शयन्तु यस्मिन् भारतस्य क्षतिः दृश्यते। काचः भग्नः अपि। वयं किमपि त्रुटिं न कृतवन्तः। वयं तावत् समीचीनाः आसन् यत्र वयं जानीमः यत् को कुत्र अस्ति। जम्मू-कश्मीर-राज्यस्य पहलगाम्-नगरे एप्रिल-मासस्य२२ दिनाङ्के आतज्र्वादीनां आक्रमणम् अभवत्। आतज्र्वादिनः २६ पर्यटकाः मारितवन्तः अस्य प्रतिक्रियारूपेण भारतेन पाकिस्तानकब्जितकश्मीरे पाकिस्ताने च ९ आतज्र्वादीनां आधारेषु ७ मे दिनाङ्के विमानप्रहाराः कृताः अस्मिन् काले सेना १०० आतज्र्वादिनः मारितवती। उभौ देशौ १० मे दिनाङ्के सायं ५ वादनात् युद्धविरामस्य विषये सहमतौ आस्ताम्। एनएसए इत्यनेन उक्तं यत्, वयं ऑपरेशन सिन्दूर् इत्यस्य विषये गर्विताः स्मः डोवालः अवदत् – ‘प्रौद्योगिक्याः युद्धस्य च सम्बन्धः सर्वदा महत्त्वपूर्णः भवति। वयं ऑपरेशन सिन्दूर इत्यस्य विषये गर्विताः स्मः। अस्मिन् काले वयं स्वदेशीयप्रौद्योगिक्याः उपयोगं कृतवन्तः इति वयं गर्विताः स्मः। सीमापारं नव पाकिस्तानी-अड्डेषु आक्रमणं कर्तुं वयं निश्चयं कृतवन्तः आसन्। एतेषु कश्चन अपि आधारः सीमायाः समीपे नासीत् । अस्माकं सर्वाणि लक्ष्याणि समीचीनानि आसन्। वयं केवलं आतज्र्वादीनां आधाराणि एव नष्टवन्तः।’ सः अवदत्, भवन्तः एकस्य देशस्य, एकस्याः सभ्यतायाः, यस्याः सहस्रवर्षेभ्यः संकटग्रस्तः रक्तस्रावः च अस्ति। अस्माकं पूर्वजाः बहु दुःखं प्राप्नुवन्ति। राष्ट्रस्य एतां अवधारणां जीवितं स्थापयितुं ते कियत् अपमानं दुःखं च सहन्ते स्म इति अहं न जानामि। राष्ट्रं राज्यात् भिन्नम् अस्ति। राष्ट्ररूपेण भारतं सहस्रवर्षेभ्यः विद्यते।’भारतेन पाकिस्तानस्य अनेकेषु वायुसेनास्थानकेषु ऑपरेशन सिन्दूर-अन्तर्गतं आक्रमणं कृतम् आसीत् । विमानस्थानकानाम् धावनमार्गाः, अड्डाः, भवनानि च क्षतिग्रस्ताः अभवन्। तेषु सरगोधा, नूरखान (चकलाला), भोलारी, जैकोबाद, सुक्कुर, रहीम यारखान विमानस्थानकानि सन्ति।वायुसेनास्थानकानां क्षतिस्य उच्चगुणवत्तायुक्तानि उपग्रहचित्रं १४ दिनाङ्के प्रकाशितम्। एयर मार्शल ए.के.भारती मे १२ दिनाङ्के उक्तवान् आसीत् यत् भारतेन पाकिस्तानस्य अन्तः चयनितसैन्यलक्ष्यं लक्ष्यं कृतम्।