
नवदेहली। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः कनाडादेशात् आगच्छन्तः मालस्य उपरि ३५ प्रतिशतं शुल्कं स्थापयितुं निश्चितवान्। ट्रम्पः गुरुवासरे कनाडादेशस्य प्रधानमन्त्री मार्क कार्नी इत्यस्मै पत्रं प्रेषयित्वा एतत् घोषितवान् पत्रानुसारं अमेरिकादेशः २०२५ तमस्य वर्षस्य अगस्त मासस्य प्रथमदिनात् आरभ्य कनाडादेशे नूतनानि शुल्कानि आरोपयिष्यति। यदि कनाडादेशः एतस्य प्रतिक्रियां ददाति तर्हि एषः शुल्कः अधिकं वर्धते इति अपि ट्रम्पः चेतवति। अमेरिकादेशः २०२५ तमस्य वर्षस्य मार्चमासे कनाडादेशे २५ प्रतिशतं शुल्कं पूर्वमेव आरोपितवान् अस्ति ।एतत् कदमः द्वयोः देशयोः दशक पूर्वस्य व्यापारस्य कूटनीतिक सम्बन्धस्य च प्रमुखः दरारः इति मन्यते ट्रम्पः अस्य निर्णयस्य पृष्ठतः कनाडादेशात् अमेरिकादेशं प्रति फेन्टानिल्-इत्यस्य तस्करीम् उद्धृतवान् । परन्तु सः पत्रे लिखितवान् यत् अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः गुरुवासरे ब्राजीलदेशात् आयातितवस्तूनाम् उपरि ५० प्रतिशतं शुल्कं घोषितवान्। अस्य विषये सः इति पत्रं साझां कृतवान्। अस्मिन् सः ब्राजीलस्य पूर्वराष्ट्रपतिः तस्य मित्रं जैर् बोलसोनारो च विरुद्धं प्रचलति मुकदमस्य निन्दां कृतवान् ट्रम्पः अवदत् यत् बोलसोनारोविरुद्धं प्रचलति विवादः ब्राजीलस्य कृते ‘अन्तर्राष्ट्रीयलज्जा’ अस्ति, एतत् एकप्रकारस्य ‘डायनशिकारः’ (किमपि ठोससाक्ष्यं विना आरोपं करणम्) अस्ति।बोलसोनारो इत्यस्य उपरि आरोपः अस्ति यत् सः ब्राजीलस्य राजधानी ब्रासिलिया-नगरे २०२३ तमस्य वर्षस्य जनवरी-मासस्य ८ दिनाङ्के दङ्गानां कृते तख्तापलटस्य प्रयासं कृतवान् ।ट्रम्पः अवदत्-ब्राजील्-देशे स्वतन्त्रनिर्वाचनेषु आक्रमणं क्रियते, अमेरिकन जनानाम् अभिव्यक्ति स्वातन्त्र्यं च नियन्त्रितम् अस्ति अस्य कारणात् २०२५ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनात् ब्राजीलदेशात् अमेरिका देशं प्रति आगच्छन्तः सर्वेषु उत्पादेषु ५०ज्ञ् शुल्कं स्थापितं भविष्यति।’
ट्रम्पः लिखितवान्-पूर्वराष्ट्रपतिः बोलसोनारो ब्राजीलस्य सम्माननीयः नेता आसीत। तस्य व्यवहारः अन्तर्राष्ट्रीयरूपेण लज्जाजनकः अस्ति। अयं परीक्षणः तत्क्षणमेव समाप्तः भवेत’ इति सः ब्राजीलस्य सर्वोच्च न्यायालयस्य बोल्सोनारो इत्यस्य अग्रिमनिर्वाचने प्रतिस्पर्धां कर्तुं निषेधस्य आदेशस्य अपि च ट्रम्पस्य सामाजिकमाध्यममञ्चेषु इत्यत्र सेंसरशिप् आदेशस्य च उल्लेखं कृतवान्। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः बुधवासरे अगस्तमासस्य प्रथमदिनात् आरभ्य ७ अधिक देशेषु शुल्कस्य घोषणां कृतवान् एतेषु देशेषु फिलिपिन्स्, ब्रुनेई, अल्जीरिया, मोल्डोवा, इराक्, लीबिया च सन्ति। एतेषां देशानाम् नेतारं प्रेषितेन आधिकारिक पत्रेण ट्रम्पः शुल्कस्य विवरणं साझां कृतवान्। अल्जीरिया, इराक्, लीबिया, श्रीलज्रदेशेषु ३०प्रतिशतं शुल्कं स्थापितं तस्मिन् एव काले ब्रुनेई-मोल्डोवा-देशयोः प्रत्येकं २५ प्रतिशतं, फिलिपिन्स्-देशे च २०प्रतिशतं आरोपितम्। दक्षिणकोरिया-जापान-सहितयोः १४ देशेषु शुल्कस्य घोषणायाः एकदिनानन्तरं ट्रम्पस्य एषा घोषणा अभवत्।ट्रम्पः सोमवासरे बाङ्गलादेशः, जापानदेशः च समाविष्टाः १४ देशेषु शुल्क वृद्धेः घोषणां कृतवान्। ट्रम्प प्रशासनेन सोमवासरे सर्वेभ्यः प्रभावित देशेभ्यः औपचारिकरूपेण पत्राणि प्रेषितानि येन तेभ्यः अस्य निर्णयस्य सूचना दत्ता। अस्मिन् निर्णये केषुचित् देशेषु २५प्रतिशतं करः कृतः, केषुचित् ३०प्रतिशतं तः ४०प्रतिशतं पर्यन्तं भारीशुल्कं गृहीतम्।
ट्रम्पः प्रथमं दक्षिणकोरिया-जापान-देशयोः नेतारं प्रति पत्रं प्रेषितवान्, अधुना स्वदेशात् आगच्छन्तानाम् मालानाम् उपरि २५ज्ञ् शुल्कं गृह्णीयात् इति च अवदत्।
सः लिखितवान् यत् एते कराः आवश्यकाः येन अमेरिका-देशयोः व्यापारे असन्तुलनं सम्यक् कर्तुं शक्यते । एते शुल्काः अगस्तमासस्य प्रथमदिनात् आरभ्य प्रवर्तन्ते एतेन सह ट्रम्पः अगस्तमासस्य प्रथमदिनात् वैश्विकशुल्कस्य आरोपणस्य घोषणां कृतवान् ।पूर्वं ट्रम्पः ९ जुलैदिनाङ्के एतत् घोषयितुं गच्छति स्म ट्रम्पः अवदत्, मम प्रथमकार्यकाले शतशः अरब-डॉलर्-मूल्यानां शुल्कानां संग्रहः अभवत् । तदा महङ्गानि नासीत्, देशस्य सफलतमः आर्थिकः समयः आसीत् ।
अहं मन्ये अस्मिन् समये इदम् अपि श्रेष्ठं भविष्यति। वयम् अद्यापि न आरब्धाः अपि च १०० अरब डॉलरात् अधिकं मूल्यं शुल्कं संगृहीतम् अस्ति। केचन देशाः न्यायपूर्णव्यापारं इच्छन्ति, केचन दुर्गताः। ते वर्षाणां यावत् अमेरिकादेशस्य लाभं गृहीतवन्तः।
यदि अमेरिकादेशे गतवारं इव मूर्खः राष्ट्रपतिः स्यात् तर्हि भवतः मानकानि पतन्ति स्म, अत्र डॉलरः न स्यात्। विश्वयुद्धे हारः इव स्यात्। अहं तत् भवितुं न शक्नोमि।’
भारतेन सह व्यापारसम्झौतां कर्तुं शक्यते
ट्रम्पः कालः भारतेन सह व्यापारसम्झौतेः विषये अपि चर्चां कृतवान् । अयं सम्झौता अस्मिन् मासे एव वा ट्रम्पस्य भारतयात्रायाः समये वा कर्तुं शक्यते। अस्मिन् सम्झौते उभौ देशौ २०३० तमवर्षपर्यन्तं स्वस्य परस्परव्यापारं ५०० अरब डॉलरं यावत् नेतुम् इच्छन्ति ।
कृषिः, दुग्धः इत्यादयः क्षेत्राणि अस्मिन् न समाविष्टानि भविष्यन्ति। अमेरिका स्वस्य कृषिजन्यपदार्थानाम्, चिकित्सासाधनानाम्, औद्योगिकपदार्थानाम् उपरि न्यूनशुल्कं इच्छति, भारतं तु वस्त्रनिर्यातस्य उत्तमाः अवसराः इच्छति।